समाचारं

आरएमबी, उड्डयन !

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] आरएमबी सहसा तीव्ररूपेण वर्धितः, सीमापार-देयता-संकल्पना च सामूहिकरूपेण वर्धिता ।

चीनकोषसमाचारस्य संवाददाता चेन् शी

सर्वेभ्यः नमस्कारः ! नूतनः व्यापारसप्ताहः आरब्धः, प्रातःकाले विपण्यस्थितौ नवीनतमवार्तासु च ध्यानं दद्मः~

१९ अगस्त दिनाङ्के ए-शेयर-बाजारः प्रातःकाले किञ्चित् न्यूनः अभवत् : शङ्घाई-समष्टि-सूचकाङ्के २८७७.९५ अंकाः, शेन्झेन्-समष्टि-घटक-सूचकाङ्कः ०.१% न्यूनः, तथा च जीईएम-सूचकाङ्कः ०.१४% न्यूनः अभवत् उद्घाटनस्य अनन्तरं विपण्यं शीघ्रमेव रक्तवर्णं जातम्, सत्रस्य समये ए५० १% अधिकं वर्धितम् ।



अपतटीय आरएमबी द्रुतगत्या वर्धितः, अमेरिकीडॉलरस्य विरुद्धं ७.१५ भङ्गं कृत्वा, एकदा ७.१४४० इति स्तरं प्राप्तवान् ।


विपण्यां बहुमूल्यधातुः, निर्माणयन्त्राणि, सॉफ्टवेयर, जहाजयानं इत्यादीनि क्षेत्राणि प्रातःकाले वर्धितानि, यदा तु सीमापारं भुक्तिः, डिजिटलमुद्रा अवधारणा च कृषिः, विद्युत् उत्पादनसाधनं, औषधं च किञ्चित् पतितम्, सीआरओ, एआइ च धारणीयानि इत्यादीनां अवधारणानां वृद्धिः अभवत् पतितः ।


हाङ्गकाङ्ग-शेयर-बजारः प्रातःकाले रक्तवर्णेन उद्घाटितः : हाङ्ग-सेङ्ग-सूचकाङ्कः ०.८%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-१.६६%, हाङ्ग-सेङ्ग-राज्यस्वामित्वयुक्तानां उद्यमानाम् ०.८८% च वृद्धिः अभवत् हाङ्गकाङ्गस्य स्टॉक्स् प्रातःकाले एकत्रैव वृद्धिः अभवत्, यत्र हैङ्ग सेङ्ग टेक्नोलॉजी इत्यस्य वृद्धिः ३% अधिका अभवत्, जेडी हेल्थ् इत्यस्य वृद्धिः ७% अधिका अभवत्, येन हैङ्ग सेङ्ग टेक्नोलॉजी इत्यस्य अग्रणी अभवत्



विवरणं पश्यामः——

सीमापार-भुगतान-अवधारणा उष्णा अस्ति

सुवर्णस्य आभूषणं उच्चतरं गच्छति

१९ अगस्तदिनाङ्के प्रातःकाले सीमापारं भुक्तिः, डिजिटलमुद्रासंकल्पना च स्टॉक्स् आनन्ददायकं वृद्धिं प्राप्नोत् । सिफाङ्ग जिंगचुआङ्ग, हुआफोन माइक्रोफाइबर, गाओ वेइडा च क्रमशः २०CM दैनिकसीमाम् अतिक्रान्तवन्तः, बीजिंग उत्तरं रेण्डोङ्ग होल्डिङ्ग्स् च दैनिकसीमाम् अवाप्तवन्तः, सिन्चेन् प्रौद्योगिकी च १०% अधिकं वर्धिता


समाचारस्य दृष्ट्या अद्यैव केचन माध्यमाः विदेशीयमाध्यमानां प्रतिवेदनानां उद्धरणं दत्तवन्तः यत् ब्रिक्स-सङ्गठनं स्वकीयं ब्रिक्स-भुगतान-व्यवस्थां निर्मातुं प्रयतते इति । एषा प्रणाली ब्रिक्स-समूहीकरणस्य भागग्रहणस्य च देशानाम् कृते महत्त्वपूर्णां भूमिकां निर्वहति, अमेरिकी-डॉलरस्य आवश्यकतां न्यूनीकरिष्यति च । रूसदेशेन उक्तं यत् १५९ देशाः ब्रिक्स-भुगतान-व्यवस्थां यदा ऑनलाइन आगच्छति तदा स्वीकर्तुं सज्जाः सन्ति, यत् "अन्तर्राष्ट्रीयनिधि-निष्कासन-व्यवस्थायाः (SWIFT) विकल्पः अस्ति" इति ।

तदतिरिक्तं प्रातःकाले अलोहधातुक्षेत्रं तीव्ररूपेण उत्थितं, सुवर्णस्य आभूषणस्य अवधारणा च उत्थिता । युलोङ्ग-शेयर्स्, लैशेन्-चैनलिङ्ग्-इत्येतयोः दैनिक-सीमाः मारिताः, ततः मङ्करोन्, चिफेङ्ग-गोल्ड्, शान्जिन्-इण्टरनेशनल् इत्यादीनां बहवः स्टॉक्स्-इत्येतयोः तीव्रवृद्धिः अभवत् ।


सत्रस्य कालखण्डे उच्चगतिरेलसूचकाङ्कः वर्धितः, यत्र डिङ्घान् टेक्नोलॉजी तथा सेन्चुरी रियल इत्येतयोः द्वयोः अपि स्वस्य दैनिकसीमा २०CM इति, थॉट् ट्रेन् नियन्त्रणं दैनिकसीमायाः समीपं गतम्, सीआरआरसी च ५% वृद्धिः अभवत्


समाचारस्य दृष्ट्या राष्ट्रियरेलवेक्रयणमञ्चेन अगस्तमासस्य १६ दिनाङ्के बोलीघोषणा जारीकृता।२०२४ तमे वर्षे उच्चस्तरीयईएमयूमरम्मतस्य द्वितीयसमूहस्य बोली आरब्धा अस्ति, यत्र तृतीयस्तरीयस्य २४ सेट् सहितं कुलम् ४७२.६ सेट् अस्ति मरम्मतं, चतुर्थस्तरीयमरम्मतस्य १४६.६ सेट्, पञ्चमस्तरीयमरम्मतस्य ३०२ सेट् च , स्तर ५ मरम्मतस्य ६४% भागः अस्ति । परिमाणात्मकदृष्ट्या अस्मिन् वर्षे द्वयोः निविदायोः पञ्चस्तरीय-अनुरक्षण-इकायानां कुलसंख्या ५०९ अभवत्, यत् इतिहासे ईएमयू-पूर्णवाहननिविदानां सर्वाधिकं संख्यां (२०१५ तमे वर्षे ४६७ यूनिट्) अतिक्रान्तवती अस्ति

अध्यक्षस्य अन्वेषणं क्रियते

जिनचेंग औषधि डुबकी

१९ अगस्तस्य प्रातःकाले जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य शेयरमूल्यं उद्घाटनसमये तीव्ररूपेण न्यूनीकृतम्, तस्य शेयरमूल्यं प्रतिशेयरं ११.८५ युआन् इत्येव न्यूनं जातम्, यत् १७% अधिकं न्यूनम् अभवत् प्रेससमये जिन्चेङ्ग् औषधस्य क्षयः अद्यापि विपण्यां अग्रणी अस्ति ।


अगस्तमासस्य १६ दिनाङ्के सायं जिन्चेङ्ग् फार्मास्युटिकल् इत्यनेन घोषणापत्रं प्रकाशितं यत् कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च झाओ येकिङ्ग् इत्यनेन चीनप्रतिभूतिनियामकआयोगात् अधिसूचना प्राप्ता। चीनप्रतिभूतिनियामकआयोगेन झाओ येकिङ्ग् इत्यस्य विरुद्धं मार्केट् हेरफेरस्य शङ्कितानां अवैधक्रियाकलापानाम् कारणेन प्रकरणं उद्घाटयितुं निर्णयः कृतः।

जिन्चेङ्ग फार्मास्युटिकल् इत्यनेन इदमपि उक्तं यत् एषा अन्वेषणं व्यक्तिगतव्यवहारस्य अन्वेषणं भवति यत् कम्पनी उपर्युक्तविषयाणां प्रगतेः विषये ध्यानं निरन्तरं दास्यति तथा च नियामकानाम् आवश्यकतानुसारं स्वस्य सूचनाप्रकटीकरणस्य दायित्वं सख्तीपूर्वकं निर्वहति। घोषणायाः तिथौ यावत् कम्पनीयाः उत्पादनं परिचालनं च सामान्यस्थितौ आसीत् ।

तदतिरिक्तं शान्क्सी गोल्ड लीफ् प्रातः ३.३८ युआन्/शेयर इत्यस्य निम्नसीमायां उद्घाटितम्, यत् ९.८७% न्यूनता अभवत् । प्रेससमयपर्यन्तं शान्क्सी जिन्ये इत्यस्य शेयरमूल्यं प्रतिशेयरं ३.३९ युआन् इति मूल्ये व्यापारः आसीत्, यत् ९.६% न्यूनता अभवत् ।


१६ अगस्तदिनाङ्के सायंकाले शान्क्सी जिन्ये इत्यनेन घोषितं यत् कम्पनी अद्यैव ज्ञातवती यत् वास्तविकनियन्त्रकः, निदेशकमण्डलस्य अध्यक्षः, अध्यक्षः च युआन् हन्युआन् इत्ययं सम्बन्धितविषयाणां कारणात् सार्वजनिकसुरक्षासंस्थायाः निर्दिष्टनिवासस्थाने आवासीयनिगरानीयाम् अङ्गीकृतः।

शान्क्सी जिन्ये इत्यस्य मुख्यव्यापारः तम्बाकूसमर्थक उद्योगः शिक्षा च अस्ति । सार्वजनिकसूचनाः दर्शयन्ति यत् युआन् हन्युआन् १९६२ तमे वर्षे एप्रिलमासे जन्म प्राप्य हाङ्गकाङ्गस्य स्थायीनिवासी, स्नातकोत्तरपदवी च प्राप्तवान् । युआन् हन्युआन् सम्प्रति हाङ्गकाङ्ग-मन्यु (समूह) विकासकम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य अध्यक्षः अध्यक्षः च अस्ति, सः सिङ्गापुरस्य अध्यक्षस्य चाइना मन्यु (समूह) कम्पनी लिमिटेड् इत्यस्य निदेशकमण्डलस्य अध्यक्षः अस्ति मन्यु (समूह) विकास कं, लिमिटेड, तथा अमेरिकन मन्यु (समूह) कं, लिमिटेड के निदेशक शानक्सी जिने के 8 वें निदेशक मंडल के अध्यक्ष, शीआन मिंगडे प्रौद्योगिकी संस्थान के अध्यक्ष तथा अन्य पदों।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)