समाचारं

वैश्विकविपणयः अस्मिन् सप्ताहे पावेलस्य कृते बटेड् श्वासेन प्रतीक्षन्ते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकविपण्यस्य दैवस्य उपरि यः पुरुषः वर्तते सः पुनः प्रकटितुं प्रवृत्तः अस्ति!

२२ अगस्ततः २४ अगस्तपर्यन्तं वार्षिकजैक्सनहोल् वैश्विककेन्द्रीयबैङ्कस्य वार्षिकसभायां केन्द्रीयबैङ्कस्य गवर्नर्-अर्थशास्त्रज्ञाः एकत्रिताः भविष्यन्ति, फेडरल् रिजर्वस्य अध्यक्षः पावेल् २३ अगस्तदिनाङ्के पूर्वसमये प्रातः १०:०० वादने वदिष्यति शुक्रवासरे २२:०० वादने) मुख्यभाषणं कर्तुं।

अस्याः जैक्सन् होल् वार्षिकसभायाः समयः अत्यन्तं विशेषः अस्ति ।एकतः फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं नीतिचतुष्पथे अस्ति अपरपक्षे वैश्विकविपण्येषु तीव्रक्षयस्य अनन्तरं अधुना एव महती पुनरुत्थानम् अभवत्।

विश्लेषकाः तत् मन्यन्तेगतसप्ताहस्य पुनःप्रत्याहारः निरन्तरं कर्तुं शक्नोति वा इति निर्भरं भवति यत् पावेल् सेप्टेम्बरमासे दरकटनस्य विषये स्पष्टं संकेतं दातुं शक्नोति वा इति।वैश्विकविपण्यं निःश्वासेन प्रतीक्षते, केचन रणनीतिकाराः च आह्वानं कुर्वन्तिपावेलस्य वक्तुं पूर्वं सावधानाः भवन्तु, "यतो हि यथा यथा पूर्वं पुनः उत्थानः भवति तथा तथा विपण्यं भंगुरं भवेत्" इति ।

अपेक्षाः यावन्तः अधिकाः, पतनं तावत् कठिनं भवति?

जुलैमासे गैर-कृषि-वेतनसूची-प्रतिवेदनस्य अप्रत्याशित-विक्षिप्ततायाः अनन्तरं अमेरिका-देशे मन्दतायाः आशङ्का वर्धिता, ततः परं खुदरा-विक्रय-सदृशानां सशक्त-उपभोग-आँकडानां विमोचनेन मन्दतायाः भयम् अभवत् शीघ्रं निवृत्तः ।

वैश्विकबाजारेषु गतसप्ताहे पुनः उत्थापनं जातम्, एस एण्ड पी ५०० चतुर्सप्ताहस्य अवनतिप्रवृत्तिं भङ्गयित्वा सप्ताहे ३.९% वृद्धिः अभवत्, यत् गतवर्षस्य नवम्बरमासात् परं तस्य सशक्ततमं प्रदर्शनम् अस्ति अस्मिन् सप्ताहे जापानी-समूहस्य यूरोपीय-समूहस्य च क्रमशः ७.९%, २.४% च वृद्धिः अभवत् ।

फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं कर्तुं मार्केट् इत्यस्य अपेक्षाः अपि अत्यन्तं उतार-चढावम् अकुर्वन् यत् मार्केट् इत्यस्य तीव्र-उदय-पतनयोः मध्ये वर्तमानं मार्केट् सेप्टेम्बर-मासे व्याज-दर-कटाहस्य अपेक्षा अस्ति, परन्तु अद्यापि कटौति-विस्तारस्य विषये अनिश्चितः अस्ति, तस्य तत्कालीन-आवश्यकता च अस्ति स्पष्टसंकेतानां अधिकं मार्गदर्शनं दातुं।अग्रिमः रोजगारप्रतिवेदनः फेडस्य सितम्बरमासस्य सभायाः पूर्वं मौनकालस्य आरम्भात् पूर्वदिने प्रकाशितः भविष्यति, अतः अगस्तमासस्य अन्ते एषा सभा सितम्बरमासस्य निर्णयात् पूर्वं मार्केटस्य पावेलस्य च कृते "सकारात्मकरूपेण संवादं" कर्तुं एकमात्रः अवसरः अस्ति।

पावेल् इत्यनेन सेप्टेम्बरमासे जैक्सन् होल् इत्यस्य भाषणस्य समये दरकटनस्य स्वरः निर्धारितः भविष्यति इति मार्केट् अपेक्षते।

मार्केटवाच् इत्यस्य अनुसारं आईएनजी समूहस्य मुख्यः अन्तर्राष्ट्रीयः अर्थशास्त्री जेम्स् नाइट्ली इत्यनेन उक्तं यत् पावेल् महङ्गानि समीचीनदिशि गच्छन्ति इति बोधयितुं शक्नोति, येन फेड इत्यस्य २% लक्ष्यं प्राप्तुं अधिकं विश्वासः भवति यत् पावेल् इत्ययं महङ्गानि अपि मन्दतां गच्छन्ति इति संकेतं दातुं शक्नोति कि केन्द्रीयबैङ्कः स्वस्य अन्यस्मिन् मिशने अधिकं ध्यानं दातुं शक्नोति, रोजगारं अधिकतमं कर्तुं शक्नोति:

"मम शङ्कास्ति यत् सः किमपि वदिष्यति यथा, बेरोजगारी-दरं दुर्गतिम् अवलोक्य, अस्माभिः वास्तवतः व्याज-दरेषु शीघ्रं कटौतीं आरभणीयम्, न तु पश्चात्।"

परन्तु अपेक्षाः यावन्तः अधिकाः भवन्ति तावत् अधिकाः जोखिमाः भवन्ति ।ब्लूमबर्ग् इत्यनेन स्टीवर्ड पार्टनर्स् ग्लोबल एडवाइजरी इत्यस्य धनप्रबन्धनस्य कार्यकारी प्रबन्धनिदेशकस्य एरिक् बेली इत्यस्य उद्धृत्य उक्तं यत्, "यदि व्यापारिणः शृण्वन्ति यत् दरकटनम् आगच्छति तर्हि शेयरबजारः सकारात्मकं प्रतिक्रियां दास्यति... यदि वयं किं इच्छामः तत् न शृणोमः तर्हि यत् विशालं Sell-off प्रेरयिष्यति।"

किं सत्यं यत् पावेलः कठिनोष्ठः अस्ति ?

विश्लेषकाः निवेशकान् चेतवन्तः यत् फेड-अध्यक्षात् बहु स्पष्टतायाः अपेक्षां न कुर्वन्तु,पावेलस्य चरित्रं दृष्ट्वा सः दरकटनस्य समयस्य विषये कठिनओष्ठः भवितुं शक्नोति, किं पुनः दराः कियत् पतन्ति इति।

बैंक आफ् अमेरिकावेल्थ् मैनेजमेण्ट् इत्यस्य राष्ट्रियनिवेशरणनीतिज्ञः टॉम हैन्लिन् अवदत् यत्, "अतीतानां जैक्सन् होल्-भाषणानां पश्चात् पश्यन् पावेल्-महोदयात् अतीव मार्गदर्शकशब्दाः प्राप्नुमः इति असम्भाव्यम्।

न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः डड्ले इत्यनेन उक्तं यत् फेड-अध्यक्षः संकेतं दातुं शक्नोति यत् मौद्रिकनीतिं कठिनं करणं आवश्यकं नास्ति, परन्तु सः अपेक्षते यत् पावेल् प्रथम-दर-कटाहस्य आकारस्य संकेतं दास्यति, विशेषतः यतः केन्द्रीय-बैङ्क-अधिकारिणां कृते कार्य-प्रतिवेदनं भविष्यति | सितम्बर ६.१८ सितम्बर् दिनाङ्के अग्रिमनीतिनिर्णयात् पूर्वं विचारयन्तु।

"अहं जैक्सन् होल्-समागमे गच्छन् सावधानतायाः आह्वानं कुर्वन् आसीत्, विशेषतः यतोहि वयं यथा यथा पूर्वं पुनः उच्छिष्टाः भवेम, तत्किमपि अधिकं दुर्बलं [स्टॉकं] भवितुं शक्यते" इति इन्टरएक्टिव् ब्रोकर्स् इत्यस्य मुख्यरणनीतिज्ञः स्टीव सोस्निकः अवदत्

बाजारप्रतिक्रियातः न्याय्यं चेत्, जैक्सनहोल् आर्थिकसंगोष्ठीयां फेडरल् रिजर्व-अध्यक्षस्य भाषणस्य विषये शेयर-बजारस्य प्रतिक्रिया सर्वदा निःशब्दा, अधिकतया सकारात्मका च आसीत्

विगत २० वर्षेषु एस एण्ड पी ५०० सत्रेषु औसतेन ०.४% प्रतिफलं प्राप्तवान् इति डाउ जोन्स मार्केट् डाटा इत्यस्य अनुसारम् । समागमस्य अनन्तरं मासे सूचकाङ्कस्य औसतं ०.१% वृद्धिः अभवत्, समागमस्य अनन्तरं मासत्रये १.८% औसतं प्रतिफलं प्राप्तम् ।

अपवादाः तु सन्ति,२०२२ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के पावेल् इत्यनेन स्वभाषणे उक्तं यत् महङ्गानि निवारयितुं फेडरल् रिजर्व् इत्यनेन मौद्रिकनीतिप्रतिबन्धाः निर्वाहयितुम् आवश्यकाः, येन फेडरल् रिजर्व् इत्यस्य व्याजदरवृद्धेः शीघ्रं समाप्तिः इति निवेशकानां आशाः भग्नाः अभवन्, एस एण्ड पी ५०० सूचकाङ्कः तस्मात् ३.४% न्यूनः अभवत् दिनं।

सम्प्रतिविकल्पाःव्यापारविपण्यमूल्यनिर्धारणेन ज्ञातं यत् पावेलस्य भाषणदिने,एस एण्ड पी ५०० इत्यस्य द्वयोः अपि दिशि १% अधिकं गमनम् अपेक्षितम् अस्ति ।