समाचारं

वित्तमन्त्रालयः २०२४ तमे वर्षे देयविशेषसरकारीबन्धनानां निर्गमनं २९ अगस्तदिनाङ्के आरभेत

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तमन्त्रालयस्य १९ अगस्तदिनाङ्के समाचारानुसारं वित्तमन्त्रालयः २०२४ तमे वर्षे देयविशेषसरकारीबन्धनानां निर्गमनं २९ अगस्तदिनाङ्के आरभेत।

वित्तमन्त्रालयस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते २००७ तमे वर्षे राज्यपरिषदः सहमतिः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अनुमोदनेन वित्तमन्त्रालयेन १.५५ खरब युआन् विशेषकोषबन्धनानि निर्गताः यथा क चीननिवेशनिगमस्य कृते पूंजीस्रोतः। कार्यकालाः मुख्यतया १० वर्षाणि १५ वर्षाणि च सन्ति, २०१७ तः आरभ्य क्रमेण समाप्ताः भविष्यन्ति । यदा उपर्युक्ताः केचन विशेषकोषबन्धाः २०१७, २०२२ च वर्षेषु परिपक्वाः भविष्यन्ति तदा वित्तमन्त्रालयः तान् प्रतिदातुं सम्बन्धितबैङ्केभ्यः विशेषकोषबन्धनानि निर्गच्छति। 400 अरब युआन विशेषकोषबाण्ड् कृते यत् 29 अगस्त 2024 दिनाङ्के समाप्तं भवितुम् अर्हति, वित्तमन्त्रालयः पूर्ववर्षस्य अभ्यासं निरन्तरं करिष्यति तथा च 2024 तमे वर्षे नवीकरणस्य कारणतः विशेषकोषबाण्ड् निर्गन्तुं रोलिंग निर्गमनपद्धतिं निरन्तरं स्वीकुर्यात् समानसङ्ख्यायां प्रासंगिकबैङ्काः संकलिताः धनराशिः चालूमासे देयमूलधनस्य परिशोधनार्थं प्रयुक्तः।

२०२४ तमे वर्षे नवीकरणार्थं ४०० अरब युआन् विशेषकोषबाण्ड्-बण्ड्-रूप्यकाणि प्रासंगिकबैङ्केभ्यः निर्गताः भविष्यन्ति । निर्गमनप्रक्रियायां सामाजिकनिवेशकाः न सन्ति, व्यक्तिगतनिवेशकाः च क्रयणं कर्तुं न शक्नुवन्ति । २०२४ तमे वर्षे देयविशेषकोषबन्धनानां नवीकरणं मूलविशेषकोषबन्धनानां समानराशिषु रोलिंगनिर्गमनम् अस्ति, यत् अद्यापि मूलसम्पत्त्याः देयतानां च अनुरूपं भवति तथा च राजकोषीयघातं न वर्धयति

सम्बन्धित प्रतिवेदन