समाचारं

SUV नूतनक्रीडायाः स्वागतं करोति : आदर्श L6 तृतीयस्थानं निरन्तरं वर्तते, Wenjie M9 च चतुर्णां मासानां कृते क्रमशः सूचीयां अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासे नूतनानां ऊर्जा-एसयूवी-वाहनानां शीर्षदशविक्रयसूचौ शीर्षसप्तसु वर्तमानं आसीत्, एतेषां सप्तानाम् उत्पादानाम् विक्रयः शीर्षदशानां कुलविक्रयस्य ७६.५७% भागं कृतवान्, यत् महत् लाभम् अस्ति एसयूवी-वाहनानां शीर्षदशविक्रयेषु चीनीयब्राण्ड्-माडल-वाहनानां सप्त-आसनानि सन्ति, येषु विक्रयस्य ६७.१% भागः भवति ।
नूतनकारनिर्माणबलानाम् प्रदर्शनं अधिकाधिकं प्रभावशालिनी भवति । तेषु Ideal L6 इत्यनेन सफलतापूर्वकं वृद्धिकालः प्रविष्टः, जून-जुलाई-मासेषु २०,००० यूनिट्-अधिकं विक्रयणं कृत्वा मासिक-SUV-विक्रये तृतीयस्थानं प्राप्तवान्, किञ्चित्पर्यन्तं मेगा-विफलतायाः कारणेन उत्पन्नं धुन्धं निर्मूलितवान् Wenjie M9 चतुर्णां मासानां कृते क्रमशः शीर्षदशसु SUV विक्रयसूचौ स्थापितः अस्ति अस्य मूल्यं 469,800-569,800 युआन् चीनीयकारानाम् मूल्यवृद्धिं सर्वोत्तमरूपेण प्रकाशयति।
जुलैमासे घरेलु-नवीन-ऊर्जा-यात्री-वाहन-विक्रयः प्रथमवारं पारम्परिक-इन्धन-यात्री-वाहनानि अतिक्रान्तवान्, परन्तु एतत् नूतनं प्रतिरूपं एसयूवी-विपण्ये पूर्वमेव क्रीडितम् अस्ति
वर्षस्य प्रथमार्धे चीनदेशे विक्रियमाणानां शीर्षदशसु एसयूवी-वाहनानां मध्ये पञ्च नूतनानां ऊर्जा-माडलानाम् अन्तर्गतं विक्रयस्य ५९.०३% भागः अभवत् । वर्षस्य उत्तरार्धे प्रथमे मासे नूतनानां ऊर्जावाहनानां विस्तारः पुनः त्वरितः अभवत्, जुलैमासे नूतनानां ऊर्जा-एसयूवी-वाहनानां शीर्षदश-विक्रय-सूचौ शीर्ष-सप्त-स्थानानि अभवन् शीर्षदशनां कुलविक्रयः, यत् महत् लाभम् अस्ति।
नूतन ऊर्जायाः उन्नतिः चीनीयब्राण्ड्-उत्थानम् च परस्परं पूरकं, साधयति च इति वक्तुं शक्यते । जुलैमासे शीर्षदशसु एसयूवी-विक्रयेषु चीनीय-ब्राण्ड्-माडल-मध्ये सप्त-आसनानि आसन्, यत्र विक्रयस्य ६७.१% भागः अभवत् । सूचीस्थेषु सप्तसु चीनीयब्राण्ड्-एसयूवी-वाहनेषु षट् नवीन-ऊर्जा-माडल-वाहनानि सन्ति अपि च नूतने परिदृश्ये स्पर्धां कर्तुं।
चीनीयब्राण्ड्-समूहानां नूतन-ऊर्जा-मात्रिका पूर्णतया विकसिता अस्ति, यत् चीनीय-ब्राण्ड्-भ्यः अपि दृढतरं सौदामिकीशक्तिं मूल्याधारं च ददाति । ५,००,००० युआन् वेन्जी एम ९ मासिक-एसयूवी-विक्रयसूचौ शीर्षदशसु मासेषु क्रमशः अनेकेषु मासेषु अस्ति, यत् सर्वोत्तमम् उदाहरणम् अस्ति । तदतिरिक्तं यद्यपि L6 आदर्शः प्रवेशस्तरीयः मॉडलः अस्ति तथापि तस्य मूल्यं २५०,००० युआन् मुख्यधारायां संयुक्तोद्यममाडलानाम् अपेक्षया अद्यापि महत्त्वपूर्णतया अधिकम् अस्ति
विशिष्टानां मॉडल्-प्रदर्शने केन्द्रीकृत्य वर्षस्य प्रथमार्धे पञ्चमासिक-चैम्पियनशिप्-विजेता टेस्ला-माडल-वाई-इत्यनेन जुलै-मासे ३६,२९९ यूनिट्-विक्रयणं कृत्वा द्वितीयस्थानं १०,०००-तमेभ्यः अधिकेभ्यः अग्रणी अभवत् लाभः अद्यापि महत् अस्ति। परन्तु टेस्ला-क्लबस्य किं कष्टं भवति यत् तस्य समग्रविक्रयवृद्धिः स्थगितवती अस्ति । द्वितीयत्रिमासे अमेरिकादेशे १३%, चीनदेशे १७%, यूरोपे ३३% च टेस्ला-विक्रयणं न्यूनीकृतम् । तस्मिन् एव काले निराशाजनकं Q2 वित्तीयप्रतिवेदनं उपेक्षितुं न शक्यते। द्वितीयत्रिमासे यद्यपि टेस्ला-संस्थायाः राजस्वं वर्षे वर्षे २.३% किञ्चित् वर्धित्वा २५.५ अब्ज अमेरिकी-डॉलर् यावत् अभवत् तथापि तस्य शुद्धलाभः वर्षे वर्षे ४२.८% न्यूनः भूत्वा १.४९४ बिलियन अमेरिकी-डॉलर् यावत् अभवत्
ज्ञातव्यं यत् टेस्ला सम्प्रति बृहत्परिमाणेन पुनः आह्वानविषये संलग्नः अस्ति । अगस्तमासे टेस्ला-संस्थायाः बृहत्-परिमाणेन पुनः आह्वानं कृतम् यस्मिन् चीनदेशे १६.८ लक्ष-अधिक-वाहनानि सन्ति; ३३ लक्षं वाहनम् अतिक्रान्तवान् ।
BYD इत्यस्य त्रयः वाहनाः एकत्र सूचीयां प्रविष्टाः किमपि नवीनं नास्ति। जुलैमासे BYD Yuan PLUS, Song PLUS DM-i, Song Pro DMi च क्रमशः २५,५९४ यूनिट्, २१,०२५ यूनिट्, १८,३३६ यूनिट् च विक्रीतवान्, क्रमशः द्वितीयः, चतुर्थः, ५ च स्थानं प्राप्तवान् ।
सूचीयां यत् अधिकाधिकं प्रमुखं भवति तत् नूतनानि कारनिर्माणशक्तयः वर्धमानाः सन्ति । तेषु Ideal L6 इत्यनेन सफलतापूर्वकं वृद्धिः कृता अस्ति गतिपूर्णम् ।
L6 इत्यनेन चालितः, जुलाईमासे Li Auto इत्यस्य विक्रयः अन्ततः पुनः 50,000 यूनिट् अतिक्रान्तवान्, यत् MEGA इत्यस्य विफलतायाः कारणेन उत्पन्नं धुन्धं किञ्चित्पर्यन्तं व्याप्तवान् परन्तु मेगा इत्यनेन आनयितस्य निवेशप्रतिफलस्य दबावस्य तथा एल६ इत्यनेन चालितस्य ली ऑटो इत्यस्य समग्रमूल्यस्तरस्य कम्पनीयाः लाभप्रदर्शने प्रभावः भविष्यति वा इति विषये निरन्तरं ध्यानं दातव्यम्।
वेन्जी एम ९
अन्यत् तारक-उत्पादं वेन्जी एम ९ इति चतुर्णां मासानां कृते क्रमशः शीर्षदश-एसयूवी-विक्रयेषु स्थानं प्राप्तम् अस्ति । जुलैमासे वेन्जी एम ९ इत्यस्य विक्रयमात्रा १७,१५१ यूनिट् यावत् अभवत्, यत् ६ स्थानं प्राप्तवान् । प्रभावशालिनः विक्रयमात्रायाः अतिरिक्तं वेन्जी एम ९ चीनीयकारानाम् मूल्यवृद्धिं सर्वोत्तमरूपेण प्रकाशयति इति उत्पादेषु अन्यतमम् अस्ति अस्य मूल्यपरिधिः ४६९,८००-५६९,८०० युआन् न केवलं शीर्षदशसूचौ अद्वितीयः अस्ति, अपितु अधिकः अपि अस्ति विलासिता-ब्राण्ड्-समूहानां अपेक्षया "Volume"-माडलस्य मूल्यं बहु अधिकम् अस्ति । (चीन आर्थिकजालस्य संवाददाता गुओ युए)
सम्बन्धित पठन : १.
वर्षस्य प्रथमार्धे एसयूवी-वाहनैः "विद्युत् उन्नतिः, तैलस्य पश्चात्तापः च" इति प्रवृत्तिः त्वरिता अभवत्, उद्योगे बृहत्तमः कृष्णाश्वः अभवत्
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया