समाचारं

गोदामात् "शून्यदोषैः" एकलक्षचक्रसमूहाः कथं बहिः आगताः?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग झाओकुन् साहाय्यसामग्रीणां जाँचं कुर्वन् अस्ति। जू फेंग/फोटो
उद्योगे २० वर्षाणाम् अधिकस्य अनुभवेन यात्रिकचक्रस्य अक्षस्य गुणवत्तानियन्त्रणस्य उत्तरदायी फोरमैन् वाङ्ग झाओकुन् नामकं कृतवान् अस्ति: एकलक्षचक्रसेट् "शून्यविफलतायाः" सह गोदामात् निर्गताः!
केवलं इस्पातस्य "उष्णचक्राणां" युग्मानां उपरि अवलम्ब्य चीनस्य विशालभूमिं पारं कृत्वा रेलयानं वेगेन गच्छति । चक्रसमूहः रोलिंग स्टॉकस्य सः भागः भवति यः रेलयानानां सम्पर्कं करोति अस्मिन् एकस्मिन् अक्षे दृढतया स्थापिताः वामदक्षिणचक्रद्वयं भवति । प्रत्येकं यात्रीरेलयानं ६,००,००० किलोमीटर् यावत् परिचालनमाइलेजं प्राप्नोति, तदा तस्य ६० तः अधिकानां कठोर-रक्षण-प्रक्रियाणां अनन्तरं यथा जंग-निष्कासनं, रनिंग्-इन्, संयोजनं च, ततः परं "स्वस्थ" चक्राणि पुनः स्थापितानि भविष्यन्ति उत्तर-दक्षिण-रेलयानेषु । चीनरेलवे वुहान ब्यूरो ग्रुप् कम्पनी लिमिटेड् इत्यस्य वुचाङ्ग पैसेंजर डिपो इत्यस्य फोरमैन् वाङ्ग झाओकुन् इत्यनेन उक्तं यत्, "यदि रेलयानं द्रुतं स्थिरं च धावितुम् इच्छति तर्हि उच्चगुणवत्तायुक्तानि चक्राणि गारण्टी भवन्ति।"
प्रतिदिनं चक्रसामग्रीणां सुरक्षाखतराणां शीघ्रं सटीकतया च आविष्कारः वाङ्ग झाओकुन् इत्यस्य आवश्यकः पाठ्यक्रमः अस्ति। द्विचक्रिकायाः ​​इव यात्रीरेलयानानां चक्र-असरणेषु बहवः कन्दुकाः सन्ति, येषां उपयोगेन बेयरिंग्-इत्यस्य परिभ्रमणार्थं समर्थनं भवति
एते लघुसिलिण्डराः अगोचराः इव भासन्ते, परन्तु ते अतीव "सुकुमाराः" भवन्ति । स्थिरसञ्चालनं सुनिश्चित्य रेलचक्रसमूहेषु असरगोलानां संख्या, प्रकारः च प्रायः तुल्यकालिकरूपेण नियतं भवति । एकदा सफाईकाले विकीर्णः जातः चेत्, सहस्राणि युआन् मूल्यस्य सम्पूर्णं रोलिंग् बेयरिंग् स्क्रैप् भविष्यति।
प्रथमं वाङ्ग झाओकुन् यात्रीकारचक्रधारकगोलानां कुशलतापूर्वकं स्वच्छतां कर्तुं उत्तमं उपायं चिन्तयितुं न शक्तवान् ।
एकदा प्रातःकाले वाङ्ग झाओकुन् केवलं उत्थाय स्वपत्न्याः मेजस्य उपरि गोलकेशपिण्डैः सह वासः-मेजस्य उपरि केशान् कङ्कणं कुर्वतीं दृष्टवान्, तदा सहसा सः प्रेरितः अभवत् "मया तदा चिन्तितम् यत् केशाः अपि अतीव स्निग्धाः सन्ति, परन्तु लघु केशपिण्डः तान् दृढतया स्थाने धारयितुं शक्नोति। किं स्निग्धाः असरगोलकाः अपि तथैव सिद्धान्तस्य उपयोगेन निश्चयितुं शक्यन्ते?"
वाङ्ग झाओकुन् इत्यस्य निद्रा अन्तर्धानं जातम्, सः केशपिण्डं गृहीत्वा बहिः गतः। तथापि "पत्तेः निर्गमनं केवलं प्रेरणा एव, यन्त्रेषु प्रयुक्ते सति च सर्वथा भिन्नम्" इति ।
अतः वाङ्ग झाओकुन् रेखाचित्रं कृतवान्, परिमाणं मापितवान्, सामग्रीं प्राप्य, एकैकं स्निग्धचक्राणां सावधानीपूर्वकं तुलनां कर्तुं स्थलं गतः सः टॉर्चस्य उपयोगेन लघु असरसंरचनायाः निश्चलतया अवलोकनं अध्ययनं च करोति स्म whole day, " तस्मिन् समये मम परिवारः मित्राणि च सर्वे अवदन् यत् अहं उन्मत्तः अस्मि।"
"स्थले एव प्रयोगे स्थापितः ततः परं कार्यशालायां सामग्रीलिपिकः गणनां कृतवान् यत् एषः लघुः आविष्कारः वर्षे १० लक्षं युआन् अधिकं उत्पादनव्ययस्य रक्षणं कर्तुं शक्नोति।
तदनन्तरं वाङ्ग झाओकुन् असरस्य "निर्गमनक्लिपस्य" संरचनायां सुधारं सिद्धं च निरन्तरं कृतवान् तथा च राज्यस्य बौद्धिकसंपत्तिकार्यालयस्य पेटन्टकार्यालये आवेदनं कृतवान् "असरणसफाईविरोधी रोलरहानिरक्षकः" इति नामकं एतत् "लघुक्लिप्" राष्ट्रियं "विजयं प्राप्तवान् व्यावहारिक क्लिप" नया पेटेंट" प्रमाणीकरण।
२०१७ तमे वर्षे तस्य नामधेयेन "वाङ्ग झाओकुन् शिल्पकारकुटीर" इति आधिकारिकतया स्थापना अभवत् । वांग झाओकुन् चीनरेलवे वुहान ब्यूरो समूह कं, लिमिटेड् इत्यस्य अवसरं गृहीत्वा अभिनवयुवामेरुदण्डस्य संवर्धनं प्रोत्साहयति स्म तथा च सम्पूर्णे खण्डे ४ युवामेरुदण्डान् स्वस्य स्टूडियोस्य कोरसदस्यरूपेण चयनं कृतवान् स्टूडियो-स्थापनानन्तरं सः एकस्मिन् श्वासे २० अधिकानि तान्त्रिककार्यं सूचीकृतवान्, येन युवादलः नवीनतायाः अन्वेषणस्य च दीर्घं कठिनं च मार्गं प्रारभत
"चक्राणां गुणवत्तां सुनिश्चित्य प्रौद्योगिकीनवाचारः प्रतिभाप्रशिक्षणं च प्रमुखौ चालकशक्तौ स्तः। नवीनतायाः नूतनानां जनानां संवर्धनस्य च 'प्रमुखद्वयेषु विषयेषु' अस्माभिः उत्तमं कार्यं कर्तव्यम्। ये युवानः उद्योगे नवीनाः सन्ति तेषां मनः सक्रियः भवति तथा शिक्षितुं इच्छुकाः सन्ति। सः मन्यते यत् नूतनानां युवानां कृते "स्वस्य करियरस्य प्रथमं बटनं बटनं स्थापयितुं" महत्त्वपूर्णम् अस्ति । कार्यं जीवनं वा यथापि भवतु, अस्य महाविद्यालयस्य छात्रस्य प्रशिक्षुस्य वाङ्ग झाओकुन् इत्यस्य आवश्यकताः केवलं "कथं कर्तव्यम्" इति न सन्ति, अपितु "कथं सम्यक् कर्तव्यम्" इति विषये अधिकं चिन्तयितुं।
अद्यत्वे वाङ्ग झाओकुन् इत्यनेन बहिः आनिताः बहवः प्रशिक्षुाः कार्यनिरीक्षकाः, गुणवत्तानिरीक्षकाः, तकनीकिजनाः च इत्यादीनि प्रबन्धनपदानि स्वीकृतवन्तः । तेषु ११ जनाः सर्वेषु स्तरेषु सर्वमार्ग-तकनीकी-प्रतियोगितायां व्यक्तिगत-व्यक्तिगत-क्रमाङ्कनं प्राप्तवन्तः, अनेके जनाः च "सर्व-मार्ग-तकनीकी-विशेषज्ञाः" इति मानद-उपाधिं प्राप्तवन्तः "वांग झाओकुन कारीगर केबिन" इत्यनेन हुबेई प्रान्ते कर्मचारिणां कृते ६८ प्रमुखाः शोधपरिणामाः, २ राष्ट्रियपेटन्टाः, १ "राष्ट्रीयउत्कृष्टाः" क्यूसीपरिणामाः, १ उन्नतसञ्चालनपद्धतिः च प्राप्ता अस्ति
"सहस्रमाइलस्य यात्रा एकेन सोपानेन आरभ्यते, तथा च असरप्रौद्योगिक्याः अनुसन्धानं तत् शिखरं यत् अस्माभिः निरन्तरं आरोहणं कर्तव्यम्।"
जू फेङ्ग, फुलिन्, वाङ्ग शिलोङ्ग, चीन युवा दैनिक तथा चीन युवा दैनिक संवाददाता झोउ वी स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया