समाचारं

गहनतया अन्वेषणम् : किं शक्तिबैङ्कस्य साझेदारी अद्यापि उत्तमः व्यापारः अस्ति ?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता जू यिवेन् प्रशिक्षु याओ याओ
"गतवर्षद्वये मया साझीकृतविद्युत्बैङ्कानां ऋणं ग्रहीतुं प्रायः ५०० युआन् व्ययितम्!"
अधुना एव यदा ३१ वर्षीयः क्षियाओ झोउ स्वस्य आदेशान् पश्यति स्म तदा सः आविष्कृतवान् यत् पूर्वं सः प्रतिघण्टां एकं वा द्वौ वा युआन् इत्यस्मै पावरबैङ्कं ऋणं ग्रहीतुं शक्नोति। परन्तु अधुना, केवलं वीथिकायां पावरबैङ्कस्य शॉपिङ्ग् करणाय ३ वा ४ युआन् प्रतिघण्टां व्ययः भवति यदि समयः १ निमेषात् अधिकः भवति तर्हि कुलबिलं कतिपयान् पावरबैङ्कान् क्रेतुं पर्याप्तम् अस्ति।
बहिः गच्छन् एकदा मोबाईल-फोनः "कम-बैटरी"-मोड्-मध्ये प्रविशति चेत्, अनिवार्यतया जनान् "बैटरी-चिन्ता"-मध्ये पतति । साझाविद्युत्बैङ्काः बहवः नागरिकाः आपत्कालीनविकल्पः अभवन् । परन्तु उपभोक्तारः प्रायः उपयोगकाले जालेषु पतन्ति, येन अधिकांशजनानां शिकायतुं साझीकृतविद्युत्बैङ्काः सर्वाधिकं प्रभावितक्षेत्रं भवन्ति ।
कृष्णबिडालः "साझेदारशक्तिबैङ्कस्य" विषये २६,००० यावत् शिकायतां प्राप्तवती अस्ति । कृष्णा बिल्ली शिकायत स्क्रीनशॉट
iResearch इत्यस्य नवीनतमेन शोधप्रतिवेदनेन ज्ञायते यत् साझाविद्युत्बैङ्क-उद्योगस्य आकारः २०२३ तमे वर्षे १२.६ अरब-युआन्-अधिकः भविष्यति, यत् वर्षे वर्षे २५.७% वृद्धिः भविष्यति, २०२९ तमे वर्षे च ४० अरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति साझीकृतविद्युत्बैङ्केषु अद्यापि व्यापकविपण्यक्षमता अस्ति इति द्रष्टुं शक्यते ।
अतः, युवानः साझाशक्तिबैङ्कानां कृते किमर्थं धनं दातुं न इच्छन्ति? किं साझाशक्तिबैङ्कः अद्यापि उत्तमः व्यापारः अस्ति ?
भाडेन महत्, प्रत्यागन्तुं कठिनं, शुल्कं मन्दं च
साझीकृतशक्तिबैङ्काः “उष्णालू” अभवन् ।
"साझाविद्युत्बैङ्काः केवलं आपत्कालस्य कृते एव सन्ति। ते खलु अतिमहत्त्वपूर्णाः सन्ति। अद्यैव चाओ न्यूजस्य संवाददातृभिः भ्रमणकाले ज्ञातं यत् साझाविद्युत्बैङ्कानां विषये नागरिकानां शिकायतां मुख्यतया मूल्ये एव केन्द्रीभूतानि सन्ति .
हाङ्गझौ-नगरस्य वाणिज्यिकजिल्हेषु व्यस्तेषु च मार्गपार्श्वे दुकानेषु, Monster, Meituan, Jiedian इत्यादीनां ब्राण्ड्-समूहानां साझा-विद्युत्-बैङ्काः चुपचापं तिष्ठन्ति । समानं ब्राण्ड्, भिन्नं स्थानं, मूल्यं द्विगुणं अधिकं। केषुचित् दर्शनीयस्थानेषु जनानां विशालप्रवाहः भवति, मूल्यं ८-१० युआन्/घण्टापर्यन्तं अपि अधिकं भवति, येन किरायेदाराः निषिद्धाः भवन्ति ।
मूल्यवृद्धेः अतिरिक्तं उपयोक्तारः उपकरणानां ऋणं ग्रहीतुं, प्रतिदेयस्य च कठिनतायाः, मन्दचार्जिंगसमयस्य च शिकायतां कुर्वन्ति नागरिकः क्षियाओ चेन् गतसप्ताहस्य समाप्तेः समये तस्याः मोबाईलफोनस्य बैटरी न्यूनीभूता आसीत् तथापि चार्जिंगवेगः इव मन्दः आसीत् a snail सा अपि भोजनं समाप्तवती यदा अहं तत् प्रत्यागच्छम् तदा अहं एकदर्जनाधिकानि स्थानानि गतवान्, परन्तु तत् पूर्णं वा भग्नं वा आसीत् .
जिओ चेन् इत्यनेन सामाजिकमञ्चेषु स्वस्य अनुभवं प्रकाशितस्य अनन्तरं सः ज्ञातवान् यत् अनेकेषां जनानां एतादृशाः एव कष्टाः सन्ति । केचन जनाः केवलं तत् प्रत्यागन्तुं किरायास्थानं अन्वेष्टुं २० किलोमीटर् अपि गतवन्तः । यदि भवान् वास्तवमेव तत् प्रतिदातुं न शक्नोति तर्हि केवलं क्रेतुं शक्नोति केचन जनाः एकादशाधिकं पावरबैङ्कं क्रीतवन्तः, यत् स्तम्भं स्थापयितुं पर्याप्तम् अस्ति। "अधुना साझाशक्तिबैङ्कः उपभोक्तृणां सेवां न करोति, परन्तु उपभोक्तृणां 'दण्डं' ददाति स्म!"
सामाजिकमञ्चेषु केचन उपभोक्तारः शिकायतुं विद्युत्बैङ्कानां चित्राणि च स्थापितवन्तः यत् तेषां कृते क्रयणं विना अन्यः विकल्पः नास्ति यतोहि तेषां कृते स्थानं न प्राप्यते। स्रोतः सामाजिक मञ्चः
तत्र स्पष्टतया कतिपये मीटर् दूरे चार्जिंग-स्थानकम् अस्ति, परन्तु सर्वं पूर्णम् अस्ति किम् एतत् संयोगः? उद्योगे केचन जनाः चाओ न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् एकदा ऋणं ऋणं दत्तं चेत् तत्क्षणमेव पदं पुनः पूरितं भविष्यति, येन भवान् इच्छति चेदपि प्रतिदातुं असमर्थः भविष्यति, भवद्भिः तत् क्रेतव्यं च।
परन्तु चाओ न्यूजस्य संवाददातारः उपभोक्तृणां नामधेयेन एकस्य प्रमुखस्य साझाशक्तिबैङ्कस्य ब्राण्डस्य परामर्शं कृतवन्तः, ग्राहकसेवा च अवदत् यत् उपभोक्तारः ग्राहकसेवायाम् समये एव सम्पर्कं कृत्वा कस्यापि आदेशसमस्यायाः सत्यापनार्थं निबन्धनं च कर्तुं शक्नुवन्ति। यदि वास्तवतः तत् प्रत्यागन्तुं कोऽपि उपायः नास्ति तर्हि भवान् ग्राहकसेवाया सह सम्पर्कं कृत्वा २४ घण्टानां बिलिंग् निलम्बनस्य आवेदनं कर्तुं शक्नोति, ततः च सुविधानुसारं पावरबैङ्कं प्रत्यागन्तुं शक्नोति।
"पृष्ठे छूरितः" "हृतः" इति वा ।
साझाशक्तिबैङ्कः श्रृङ्खलाहत्यारः अभवत्
वर्तमान समये साझा विद्युत्बैङ्क उद्योगः स्केलविस्तारस्य चरणे अस्ति तथा च एकीकृतशुल्कमानकानां अभावः अस्ति मञ्चाः, एजेण्ट्, व्यापारिणः, उपभोक्तारः च पदे पदे "ऊन" श्रृङ्खलां निर्मितवन्तः न केवलं उपभोक्तृणां "पृष्ठभागे छूरापातः" भवति, अपितु यथा यथा उद्योगस्य परिमाणं क्रमेण विस्तारं प्राप्नोति तथा तथा एजेण्ट्-व्यापारिणां स्थितिः अपि सन्तोषजनकः नास्ति
वर्तमान समये साझाविद्युत्बैङ्क-उद्योगस्य परिचालनप्रतिरूपं मुख्यतया प्रत्यक्षसञ्चालनं एजेन्सी च इति विभक्तम् अस्ति । प्रत्यक्षसञ्चालनप्रतिरूपस्य अन्तर्गतं मञ्चः प्रत्यक्षतया व्यापारिभिः सह सम्पर्कं कृत्वा एजन्सीप्रतिरूपस्य अन्तर्गतं व्यापारिणं वितरति, एजेण्टः उपकरणं क्रीणाति, मञ्चः लाभं वितरति, ततः एजेण्टः तत् वणिक् भण्डारं कृत्वा लाभं भण्डारं प्रति वितरन्ति।
परन्तु केचन मञ्चाः आदेश-चोरी-व्यवहारस्य आश्रयं करिष्यन्ति तथा च पृष्ठभूमितः उपभोक्तृणां आदेशान् गुप्तरूपेण निष्कासयिष्यन्ति येन एजेण्ट्-व्यापारिणः च आदेशं न पश्यन्ति, तस्मात् लाभ-साझेदारी न्यूनीभवति
एकस्मिन् निश्चिते मञ्चे एजेण्टः वुमहोदयः पत्रकारैः अवदत् यत् एजेण्ट्-जनाः साझा-विद्युत्-बैङ्क-उद्योगे उच्च-व्ययस्य सामनां कुर्वन्ति, यत्र सम्भाव्य-नवीनीकृत-उपकरणानाम् क्रयणं, वारण्टी-कालात् परं अनुरक्षण-व्ययस्य वहनं, उच्च-शेयर-बिन्दु-क्रयण-शुल्कं दातुं, सम्भाव्य-दण्डः च सन्ति उल्लङ्घनानां कृते।
एतेषां व्ययदबावानां परिणामेण बहवः एजेण्ट्-जनाः अल्पलाभं प्राप्नुवन्ति वा धनहानिमपि कुर्वन्ति ।
"एजेण्ट्-जनानाम् मुख्या आयः व्यापारिभ्यः भवति, परन्तु भागः अपि अधिकः अस्ति। तेषां प्रायः आयस्य न्यूनातिन्यूनं आर्धं भागं विभक्तुं आवश्यकं भवति, कदाचित् ७०%-८०% यावत् अपि अधिकं वु-महोदयः चाओ न्यूज्-पत्रिकाणां सम्मुखे अवदत् ६० मन्त्रिमण्डलयन्त्राणां एजेण्टरूपेण कार्यं कृतवान्, परन्तु ६० तः अधिकाः मन्त्रिमण्डलयन्त्राणि सन्ति एकदा मञ्चे "आदेशचोरी" इति शङ्का अभवत् कारणं यत् एकः मित्रः भण्डारे पावरबैङ्कं भाडेन गृहीतवान् परिणामः, सः अवाप्तवान् यत् आदेशस्य अभिलेखः पृष्ठभूमितः न दृश्यते यावत् सः ग्राहकसेवायाः शिकायतां न कृतवान् यत् पृष्ठभूमितः पुनः आविष्कृतः।
एकः मताधिकार-एजेण्टः इति नाम्ना चाओ न्यूजस्य एकः संवाददाता एकस्य प्रमुखस्य साझा-शक्ति-बैङ्क-ब्राण्डस्य विक्रय-प्रबन्धकात् ज्ञातवान् यत् मञ्चे कुलम् ६ लघु-मन्त्रिमण्डलानि १२ बृहत्-मन्त्रिमण्डलानि च सन्ति, ययोः द्वयोः अपि ३० यूनिट्-तः आरभ्य विक्रीयते, मूल्यैः सह क्रमशः १८,००० युआन्, १२,००० युआन् च । प्रथमस्तरीय-एजेण्ट्-जनानाम् न्यूनतमः लाभभागः ९०% भवति, तथा च यदि भवान् एकस्मिन् समये २०० यूनिट् क्रयति तर्हि प्रथमवर्षे ९६% लाभभागं भोक्तुं शक्नोति ।
मूल्यं किमर्थं अधिकाधिकं महत् भवति इति पृष्टे विक्रयप्रबन्धकः अवदत् यत् मूल्यं अर्धघण्टायाः वा एकघण्टायाः वा शुल्कं गृहीतं भवति वा इति एजेण्टेन निर्धारितं भवति। सः एतदपि प्रकाशितवान् यत् एजेण्ट्-जनाः वणिक्-पृष्ठभागं परिवर्तयितुं शक्नुवन्ति, परन्तु एजेण्ट्-पृष्ठभागं प्रति मञ्चेन प्रदत्तः दत्तांशः शतप्रतिशतम् प्रामाणिकः अस्ति ।
अद्यापि साझाविद्युत्बैङ्कभाडाव्यापारात् धनं प्राप्तुं शक्नुवन्ति वा?
अस्मिन् वर्षे अगस्तमासे iResearch द्वारा प्रकाशितेन "2024 China Shared Power Bank Industry Research Report" इत्यनेन ज्ञातं यत् मम देशे shared power bank उपयोक्तृणां बहुभागः महिलाः सन्ति, तथा च युवानः मुख्यधारा उपभोक्तृसमूहः सन्ति, मुख्यतया प्रथमस्तरस्य केन्द्रीकृताः सन्ति तथा नूतनानि प्रथमस्तरीयनगराणि।
२०२३ तमे वर्षे युवानां उपभोक्तृभिः अधिकतया उपयुज्यमानाः ब्राण्ड्-पदार्थाः सन्ति यथा Monster, Meituan, Jiedian, Xiaodian, Soudian, Laiding इत्यादयः ब्राण्ड्-पदार्थाः । उत्पादनपक्षे एतेषां ब्राण्ड्-समूहानां बाह्यनिर्मातारः, आन्तरिकनिर्मातारः च सन्ति यथा, सौडियानस्य स्वकीयः कारखानः अस्ति, तथा च Monster Power Bank इति Xiaomi इत्यनेन निर्मितम् अस्ति ।
पावरबैङ्क उद्योगशृङ्खलायाः साझेदारी। स्रोतः - iResearch
प्रतिवेदने दर्शितं यत् २०१६ तमे वर्षे जन्मतः आरभ्य साझाशक्तिबैङ्क-उद्योगः आदर्श-अन्वेषणस्य, द्रुत-विस्फोटस्य, प्रतिरूप-निर्माणस्य च प्रारम्भिक-कालस्य माध्यमेन गतः अस्ति अस्मिन् स्तरे यथा यथा पूंजी कठिनं भवति तथा तथा स्वस्य रक्तनिर्माणक्षमतायां सुधारः साझाविद्युत्बैङ्ककम्पनीनां कृते स्थिरविकासः स्वस्थसञ्चालनं च सुनिश्चित्य कुञ्जी भवति
किं साझाशक्तिबैङ्कः अद्यापि उत्तमः व्यापारः अस्ति ?
वर्तमान समये विपण्यां साझाशक्तिबैङ्कस्य व्यापारप्रतिरूपे मुख्यतया उपयोक्तृभुगतानं, विज्ञापनप्रचारः, आँकडाविश्लेषणं च अन्तर्भवति । उपयोक्तृभाडाशुल्कं स्वीकृत्य ब्राण्ड्-संस्थाः स्थिरं किराया-आयं प्राप्तुं शक्नुवन्ति, तत्सह, ब्राण्ड्-कृते अतिरिक्तविज्ञापन-राजस्वं आनेतुं पावरबैङ्केषु विज्ञापनस्थानस्य उपयोगं कर्तुं शक्नुवन्ति तदतिरिक्तं मोबाईलफोनद्वारा उपयोक्तृप्रयोगदत्तांशस्य विश्लेषणेन च ब्राण्ड् भागिनानां कृते सटीकविपणनसेवाः प्रदाति ।
"एकस्य वा द्वौ वा युआन् मूल्यस्य व्यवसायान् न अवहेलयन्तु। केचन जनाः अस्मिन् व्यापारे अवलम्ब्य प्रतिदिनं बहु धनं अर्जयन्ति।"उद्योगस्य अन्तःस्थैः चाओ न्यूज-सञ्चारमाध्यमेन उक्तं यत् साझा-शक्ति-बैङ्कः उच्च-आवृत्ति-लघु-व्यापारः अस्ति, यः मुख्यतया relies on quantity to win.इदं प्रारम्भिकवर्षेभ्यः भिन्नम् अस्ति you occupy. "यदि भवन्तः उत्तमं स्थानं गृह्णन्ति तर्हि अद्यापि उत्तमं आउटलेट् भविष्यति।"
अन्यस्य साझाशक्तिबैङ्कब्राण्डस्य एजेण्टः चेङ्गमहोदयः स्पष्टतया अवदत् यत् यदि भवान् साझाशक्तिबैङ्कभाडाव्यापारात् धनं प्राप्तुम् इच्छति तर्हि अन्ततः तत् चैनलस्य उपरि निर्भरं भवति। "विद्युत्-बैङ्क-सेवा-उद्योगस्य उदयस्य आरम्भिकेषु वर्षेषु उत्तम-यातायात-युक्तानि स्थानानि पूर्वमेव आक्रान्ताः आसन्, मञ्चस्य प्रत्यक्ष-विक्रयः च उत्तम-स्थानानि स्वयमेव प्राप्तुं प्राधान्यं ददाति स्म । शेष-स्थानानि येषां संचालनं कठिनं भवति स्म, ते एजेण्ट्-भ्यः एव त्यक्ताः आसन् ।
परन्तु iResearch-दत्तांशविश्लेषणस्य अनुसारं साझा-विद्युत्-बैङ्क-उद्योगेन आच्छादितानां बिन्दूनां संख्या २०२३ तमे वर्षे ४.०४ मिलियनं यावत् भविष्यति, यत् देशे सर्वेषां सम्भाव्य-प्रभावि-बिन्दुषु १९.१% भागं भवति, यत् वर्षे वर्षे ३१.८% वृद्धिः अस्ति वर्षे पूर्णे प्रथम-द्वितीय-स्तरीय-नगरेषु बिन्दु-प्रवेश-दरः ४४.७% यावत् अभवत्, परन्तु तृतीय-स्तरीय-अधः-नगरेषु बिन्दु-प्रवेश-दरः २२.२% अस्ति भविष्ये, डुबन्त-विपण्यस्य मुख्यः स्रोतः भविष्यति बिन्दुवृद्धिः ।
स्रोतः - iResearch
किआन्झान उद्योगसंशोधनसंस्थायाः आँकडाविश्लेषणस्य अनुसारं उपयोक्तृणां संख्यायां ऐतिहासिकपरिवर्तनानां आधारेण चीनदेशे साझाशक्तिबैङ्कप्रयोक्तृणां संख्यायां भविष्ये अधिका वृद्धिः भविष्यति इति अपेक्षा अस्ति चीनदेशे साझाशक्तिबैङ्कस्य उपयोक्तृणां संख्या २०२६ तमे वर्षे ६१ कोटिः भविष्यति । २०२३ तमे वर्षात् विद्युत्बैङ्कं साझां कुर्वतां विशालानां खिलाडयः उद्योगराजस्वमपि वर्धमानं वृद्धिं च दृष्टवती अस्ति ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया