समाचारं

वर्षादिनेषु मांसस्य, कुक्कुटस्य, अण्डस्य, फलानां, शाकस्य च भण्डारः २०% वर्धितः, निवासिनः "शाकस्य टोप्याः" पूर्णतया भण्डारिताः, मूल्यानि च स्थिराः आसन्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहान्ते सम्पूर्णे बीजिंगनगरे प्रचण्डवृष्टिः अभवत्, प्रमुखाः सुपरमार्केट्, आर्द्रविपणयः, ताजाः खाद्यानि ई-वाणिज्यमञ्चाः च आपूर्तिं सुनिश्चित्य प्रयत्नाः वर्धिताः। प्रत्यक्षक्रयणापूर्तिशृङ्खलायाः योजनायाः माध्यमेन, बहुचैनलपुनर्पूरणस्य माध्यमेन, वितरणक्षमतां वर्धयितुं च,परिमाणस्य गारण्टी दत्त्वा निवासिनः “शाकटोकरी” समृद्धिः अपरिवर्तिता एव तिष्ठति, आपूर्तिः पर्याप्तः भवति, मूल्यानि च स्थिराः भवन्ति इति सुनिश्चितं भवति
१८ अगस्तदिनाङ्के प्रातःकाले संवाददाता डाक्सिङ्ग-मण्डलस्य क्षिहोङ्गमेन्-नगरस्य समीपे एकस्मिन् सुविधाजनक-फल-शाक-सुपरमार्केट्-मध्ये आगत्य, अलमार्यां सुव्यवस्थितरूपेण स्थापितानि विविधानि शाक-फलानि सामान्य-प्रकाराः उपलभ्यन्ते, केषुचित् पत्रेषु शाकेषु अद्यापि ओस-बिन्दवः लम्बन्ते इति दृष्टवान् तेषु . "अद्य प्रातः एव सर्वे मालाः आगताः।" "यद्यपि अधुना मूल्यानि किञ्चित् वर्धितानि, तथापि वायुः वर्षा वा भवतु, अत्र शाकस्य विविधता अत्यन्तं पूर्णा, ताजा च अस्ति" इति एकः अग्रजः अवदत्
वर्षादिनेषु बहिः गन्तुं असुविधा भवति, अतः अधिकाः उपभोक्तारः दैनन्दिन-आवश्यकवस्तूनि ऑनलाइन-रूपेण आदेशं दातुं चयनं कुर्वन्ति । संवाददाता ज्ञातवान् यत् सर्वेषु ताजानां खाद्यानां ई-वाणिज्यमञ्चेषु मालस्य पर्याप्तं आपूर्तिः अस्ति।विशेषतः मांस, कुक्कुट, अण्डानि, फलानि, शाकानि इत्यादीनां प्रमुखानां आजीविकावर्गाणां स्टॉकिंग्-मात्रायां सामान्यस्य तुलने प्रायः २०% वृद्धिः अभवत्, तथा च ताजाः शाकाः वितरितुं शक्यन्ते इति सुनिश्चित्य अतिरिक्त-क्रमण-पैकेजिंग्-वितरण-जनशक्तिः नियोजितः अस्ति यथाशीघ्रं निवासिनः गृहेषु गच्छन्तु।
यदा भवन्तः Dingdong Food Shopping App उद्घाटयन्ति तदा भवन्तः द्रष्टुं शक्नुवन्ति यत् सामान्यग्रीष्मकालीन "गृहव्यञ्जनानां" अतिरिक्तं, अनेकानि जैविकशाकानि, पठारशाकानि, युन्नान मधुरं बांसस्य अंकुराः, फलानि अजवाइनानि, जैविकं स्ट्रॉबेरी टमाटरं इत्यादीनि प्रजातयः अपि सन्ति ये सन्ति शाकविपण्येषु न्यूनं भवति, यत् तस्य नेत्राणि प्रकाशितानि। मात्सुताके तथा मशरूमवर्गस्य विस्तृतश्रेणी अपि अस्ति, यत्र वन्यताजा मत्सुताके, रक्तमत्सुताके, कृष्णपाइनमशरूमः, हाइड्रेन्जिया, शूकरस्य उदरमशरूमः इत्यादयः कतिपयानि नामकरणार्थम् विशेषप्रस्तावक्षेत्रे अपि विशेषव्यञ्जनानि सन्ति यथा प्रतिपाउण्ड् ५.९९ युआन् मूल्येन सलादः, ४.३९ युआन् मूल्येन ६०० ग्रामः शिशुगोभी ।
संवाददाता मञ्चात् ज्ञातवान् यत् देशे सर्वत्र बहुषु उत्पादनक्षेत्रेषु प्रत्यक्षक्रयणापूर्तिशृङ्खलानां पूर्वनियोजनकारणात् "आला"शाकानां अपि पर्याप्तआपूर्तिः अस्ति।युन्नान इत्यादीनां उत्पादनक्षेत्राणां अतिरिक्तं ये मौसमेन बहुधा प्रभाविताः सन्ति, निंग्क्सिया, गांसु, किङ्ग्हाई इत्यादिभ्यः स्थानेभ्यः "गोबी भोजनं", हेबेई, आन्तरिकमङ्गोलिया इत्यादिभ्यः स्थानेभ्यः "प्लेटौ भोजनं" च तुल्यकालिकरूपेण पर्याप्तं आपूर्तिं सुनिश्चितं कर्तुं शक्नोति वर्षादिनानि गृहीत्वा मांसस्य, कुक्कुटस्य, अण्डस्य, फलस्य, शाकस्य च स्टॉकिंग् आयतनं सामान्यतः प्रायः २०% वर्धितम् ।
हेमा-नगरस्य बीजिंग-भण्डारेषु शाक-मांस-अण्ड-दुग्ध-इत्यादीनां आजीविक-वस्तूनाम् अपि भण्डारः वर्धितः, भण्डारे पर्याप्त-आपूर्तिः सुनिश्चित्य "एकसमये बहु-पैकेज-" इति पद्धतिः अपि स्वीकृता "अधुना एव वितरणकर्मचारिणां उपस्थितिदरः तुल्यकालिकरूपेण अधिकः अस्ति। भण्डारेण कार्यक्षमतां सुनिश्चित्य स्थले एव क्रमणं पैकेजिंग् च कर्तुं जनशक्तिः अपि वर्धिता अस्ति तथा च आदेशाः समये वितरितुं शक्यन्ते इति सुनिश्चित्य यथाशक्ति प्रयतते मञ्चस्य ।
तस्य मते सामान्यस्य तुलने मञ्चस्य समग्ररूपेण स्टॉकिंग्-मात्रायां अपि प्रायः २०% वृद्धिः अभवत् यत् जनानां आजीविका-उत्पादानाम् स्थिर-आपूर्तिं सुनिश्चित्य क्रयण-दलः समये एव स्थितिं अनुवर्तयिष्यति, निरन्तरं च करिष्यति | लचीलेन आदेशान् योजयन्तु। विशेषतः मांसं, कुक्कुटं, अण्डं, शाकं च इत्यादीनां प्रमुखजीविकायाः ​​वर्गानां कृते आपूर्तिं सुनिश्चित्य वर्षातीव्रतायाः आधारेण आवंटनं २०% तः ३०% यावत् वर्धितं भविष्यति।
"नगरव्यापी वितरण" सेवायाः आधारेण जेडी किक्सियन सुपरमार्केट् इत्यनेन अपि तत्काल परिवहनक्षमता आवंटिता अस्ति तथा च बीजिंगनगरस्य षष्ठस्य रिंगरोड् इत्यस्य अन्तः सर्वेषु क्षेत्रेषु ऑनलाइन-आदेशानां कृते डोर-टू-डोर डिलिवरी-सेवाः प्रदातुं वितरण-कर्मचारिणां संख्या वर्धिता अस्ति समयः प्रातः ६:३० वादनतः प्रातः ०:०० वादनपर्यन्तं विस्तारितः अस्ति , येन सामान्या आपूर्तिः कुशलं च वितरणं सुनिश्चितं भवति।
प्रतिवेदन/प्रतिक्रिया