समाचारं

बीजिंग-नगरेण वर्षा-तूफानस्य चेतावनी उत्थापिता अस्ति यत् गतरात्रौ वर्षा कियत् अधिका आसीत्?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ नगरव्यापी वर्षा आरब्धा। यथा यथा रात्रौ भवति स्म तथा तथा क्रमेण वर्षा वर्धते स्म, क्षिचेङ्ग रेण्डिङ्गु, चाओयाङ्ग पञ्जियायुआन्, शिजिङ्ग्शान् वुलितुओ, टोङ्गझौ युजुओजिउ इत्यादिषु स्थानेषु एकघण्टायाः वर्षा सर्वेषु प्रचण्डवृष्टिस्तरं प्राप्तवती

सम्प्रति बीजिंग-नगरे प्रभाविताः प्रचण्ड-वृष्टि-मेघाः बहिः गतवन्तः, नगर-मौसम-वेधशालायाः नीलवर्णीय-प्रचण्ड-वृष्टि-चेतावनी-संकेतः उत्थापितः अस्ति तथापि अद्य अपि मध्याह्नात् अर्धरात्रे यावत् बीजिंग-नगरे विकीर्ण-वज्र-वृष्टिः भविष्यति इति अपेक्षा अस्ति, अतः कृपया ध्यानं दत्तव्यम् | सावधानतां प्रति ।

कालः रात्रौ भवितुं अनन्तरं वर्षा तीव्रताम् अवाप्तवती, टोङ्गझौ-नगरे गृहे "एकघण्टापर्यन्तं तीव्रतमवृष्टिः" अभवत् ।

कालस्य अपराह्णात् आरभ्य प्रातःकाले यावत् वर्षा मुख्यतया केचन नगरीयक्षेत्राणि दक्षिणपश्चिमपर्वतक्षेत्राणि च प्रभावितवती, समग्रवृष्टिः अपि अत्यधिका नासीत् बीजिंग-मौसमविज्ञान-ब्यूरो-संस्थायाः आधिकारिक-वेइबो-इत्यनेन प्रकाशितानां आँकडानां आधारेण न्याय्यं चेत्, नगरे २२:०० वादनस्य अनन्तरं वर्षा तीव्रताम् आरब्धा ।

अगस्तमासस्य १७ दिनाङ्के १७:०० वादनतः २२:०० वादनपर्यन्तं नगरे ४ मि.मी., नगरक्षेत्रे ११ मि.मी. २३:०० वादने नगरे औसतवृष्टिः ७.६ मि.मी.पर्यन्तं वर्धिता, नगरक्षेत्रे औसतवृष्टिः १९.३ मि.मी.पर्यन्तं वर्धिता, नगरक्षेत्रे वर्षा अधिका तीव्रा अभवत्

एकघण्टानन्तरं १८ दिनाङ्के ०:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः १४.२ मि.मी.पर्यन्तं वर्धिता, नगरीयसरासरी ३०.७ मि.मी. १२ घण्टानां वर्षामानकानुसारम् अस्मिन् समये नगरे अधिकवृष्टिस्तरं प्राप्स्यति, नगरक्षेत्रे च अत्यधिकवृष्टिस्तरः भविष्यति (१२ घण्टेषु १५.० मि.मी.तः २९.९ मि.मी.पर्यन्तं वर्षा अधिकावृष्टिः इति मन्यते; १२ घण्टेषु ३०.० मि.मी.तः ६९.९ मि.मी.पर्यन्तं वर्षा अधिकावृष्टिः इति मन्यते)

मौसमविज्ञानवेधशालायाः नवीनतमविज्ञप्त्यानुसारं १७ अगस्तदिनाङ्के १७:०० वादनतः १८:०० वादनपर्यन्तं नगरे औसतवृष्टिः २२.८ मि.मी., नगरक्षेत्रे औसतवृष्टिः ३५.८ मि.मी नगरक्षेत्रे तथा नगरे चाओयाङ्ग किआन्मु-सरोवरनिकुञ्जे अभवत्, यत् १२०.३ मि.मी.

गतरात्रौ कियत् अधिकं वर्षा आसीत् ? सम्पूर्णे वर्षाप्रक्रियायां बहुषु स्थानेषु वर्षा एकघण्टे अतिवृष्टेः स्तरं प्राप्तवती । यथा, १७ दिनाङ्के १८:०० वादनतः १९:०० वादनपर्यन्तं क्षिचेङ्ग-नगरस्य रेण्डिङ्ग्-सरोवरे ४२.९ मि.मी./घण्टायां ५८.८ मि.मी. १७ दिनाङ्के ००); in वुलितुओ, शिजिंगशान।

१७ अगस्तदिनाङ्के २३:०० वादनतः १८ अगस्तदिनाङ्के ००:०० वादनपर्यन्तं टोङ्गझौ-नगरे वर्षातीव्रता ६०.३ मि.मी./घण्टा आसीत् । एषा अपि समग्रवृष्टिप्रक्रियायाः तीव्रतमः घण्टा अस्ति ।

प्रचण्डवृष्टिमेघाः बहिः गतवन्तः, प्रचण्डवृष्टिचेतावनी उद्धृताः, जलप्रवेशादिचेतावनी अद्यापि प्रचलन्ति ।

सम्प्रति बीजिंग-नगरं प्रभावितं कुर्वन्तः प्रचण्डवृष्टिमेघाः बहिः गतवन्तः, नगरपालिकामौसमवेधशाला १८ अगस्तदिनाङ्के १०:०० वादने नीलवर्णीयं भारीवृष्टिचेतावनीसंकेतं उत्थापितवती

बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् अद्य अपि मध्याह्नात् अर्धरात्रे यावत् बीजिंग-नगरे विकीर्ण-वज्र-वृष्टिः भविष्यति, तथा च स्थानीय-अल्पकालीन-वृष्टिः तुल्यकालिकरूपेण प्रबलः भविष्यति, बहिः गच्छन् वर्षा-संरक्षणं यातायात-सुरक्षा च ध्यानं दत्तव्यम्, पर्वतीयक्षेत्रेषु यात्रां परिहरन्तु, तथा च भूवैज्ञानिक आपदाभ्यः सावधानाः भवन्तु।

सम्प्रति भूवैज्ञानिकसंकटानां मौसमविज्ञानस्य च जोखिमानां विषये बीजिंग-नगरस्य पीतवर्णीयं चेतावनी, जलप्रवाहस्य जलस्य कटनस्य च नीलवर्णस्य चेतावनी, आकस्मिकजलप्रलय-आपदानां कृते नीलवर्णीय-चेतावनी च अद्यापि प्रचलति

कालः २३:०० वादने नगरनियोजनप्राकृतिकसंसाधनआयोगेन मार्गस्य पार्श्वे पतनस्य जोखिमचेतावनी जारीकृता: १७ अगस्तदिनाङ्के २३:०० वादनतः १८ अगस्तदिनाङ्के २३:०० वादनपर्यन्तं फाङ्गशानमण्डले, मेन्टौगौ मण्डले, चाङ्गपिङ्गमण्डले, यान्किङ्गमण्डले, हुआइरोउमण्डलं, मियुनमण्डलं, पिङ्गगुमण्डलं च पर्वतीयमार्गेषु केषुचित् खण्डेषु पर्वतसानुषु भूस्खलनविपदानां जोखिमः अधिकः भवति, अतः कृपया सावधानतां गृह्णन्तु।

१७ अगस्तदिनाङ्के १८:०० वादने नगरनियोजनप्राकृतिकसंसाधनआयोगः नगरीयमौसमविज्ञानब्यूरो च संयुक्तरूपेण भूवैज्ञानिकविपदानां मौसमविज्ञानजोखिमानां च उन्नतपीतचेतावनी जारीकृतवन्तः। १७ अगस्तदिनाङ्के २३:०० वादनतः १८ अगस्तदिनाङ्के २३:०० वादनपर्यन्तं हुआइरो-नगरस्य मध्यभागे मेन्टौगौ-नगरस्य पश्चिमदिशि स्थितस्य फाङ्गशान्-नगरस्य वायव्यदिशि पतनम्, भूस्खलनं, मलिनप्रवाहः इत्यादीनां भूवैज्ञानिक-आपदानां जोखिमः अधिकः (पीत-चेतावनी) भवति , तथा बीजिंगनगरस्य मियुनस्य वायव्यदिशि फाङ्गशान्-नगरस्य दक्षिण-ईशान-क्षेत्रेषु मेन्टौगौ, वायव्य-हैडियन-नगरस्य अधिकांशेषु, पश्चिमे उत्तरे च चाङ्गपिङ्ग्-नगरे, पूर्वे यान्किङ्ग्-नगरे, उत्तर-उत्तर-भागे पतनस्य, भूस्खलनस्य, अन्येषां भूवैज्ञानिक-आपदानां (नील-चेतावनी) जोखिमः अस्ति; मध्यं दक्षिणपश्चिमं च हुआइरो, दक्षिणपश्चिमं मध्यं च मियुन्, ईशानपूर्वं च पिङ्गु कृपया सावधानतां कुर्वन्तु।

नगरीयजलकार्याणां ब्यूरो, नगरपालिकामौसमविज्ञानब्यूरो च संयुक्तरूपेण १७ अगस्तदिनाङ्के २०:३० वादने जलकटनस्य नीलवर्णीयं चेतावनीम् अयच्छत् ।अपेक्षते यत् १७ दिनाङ्कात् आरभ्य बीजिंग-नगरस्य नगरीयक्षेत्रेषु जलस्य कटनस्य जोखिमः भविष्यति the 18th.सामान्यजनाः स्मरणं कुर्वन्ति यत् मौसमस्य स्थितिः वर्षास्थितौ परिवर्तनं च कुर्वन्तु , यात्रायां निम्नक्षेत्रं परिहरितुं प्रयतन्ते, भूमिगतस्थानानां रक्षणे च उत्तमं कार्यं कुर्वन्तु।

नगरीयजलकार्याणां ब्यूरो, नगरपालिकामौसमविज्ञानब्यूरो च संयुक्तरूपेण २०२४ तमस्य वर्षस्य अगस्तमासस्य १६:३० वादने आकस्मिकजलप्रलय-आपदानां कृते नीलवर्णीय-चेतावनी जारीकृतवन्तः यत् बीजिंग-नगरस्य पर्वतीयक्षेत्रेषु १७:०० वादनात् आरभ्य आकस्मिकजलप्रलयः (नीलजोखिमः) भवितुम् अर्हति इति अपेक्षा अस्ति on the 17th to 8:00 on the 19th जनसमूहः आमन्त्रितः अस्ति यत् आकस्मिकजलप्रलयस्य मार्गात् दूरं तिष्ठन्तु तथा च आकस्मिकजलप्रलयस्य आपदाः निवारयितुं पर्वताः, नद्यः च सम्मिलिताः बहिः क्रियाकलापाः स्थगयन्तु।

तदतिरिक्तं पूर्वं निर्गतस्य वर्षा-चेतावनी-अनुसारं अद्य S2 रेखायां, Huairou-Miyun रेखायां, Tongmi रेखायां च सर्वाणि रेलयानानि स्थगितानि भविष्यन्ति।

स्रोतः:ज्ञातव्यं समाचारम्

प्रतिवेदन/प्रतिक्रिया