समाचारं

मुखौटां धारयन्तु ! मुखौटां धारयन्तु ! अगस्तमासस्य मध्यभागात् सेप्टेम्बरमासस्य अन्ते यावत् शिखरं भविष्यति इति अपेक्षा अस्ति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तिष्ठतेशरदस्य अनन्तरम् ।

केषाञ्चन जनानां नेत्रनासिका च अत्यन्तं कण्डूः भवति,

श्वासः, अनिवारणीयः अश्रुः च प्रवहति

बहवः जनाः एतत् शीतं मन्यन्ते।

वस्तुतः शरदस्य परागस्य एलर्जी एव कष्टं जनयति...

परागस्य ऋतुः पुनः अत्र अस्ति, किं भवन्तः तत् अनुभवन्ति ?

बीजिंग-सहस्राब्दी-स्मारक-अस्पतालस्य एलर्जी-केन्द्रस्य पराग-संशोधन-प्रयोगशालायाः दैनिक-पराग-सान्द्रतायाः निरीक्षणेन ज्ञातं यत् बीजिंग-इत्यनेन शरद-ऋतुस्य आरम्भात् अनन्तरं शरद-पराग-कालः प्रविष्टःवायुतले प्लवमानाः मुख्याः एलर्जीकारकपरागाः ह्युमुलस्/भाङ्गः, चेनोपोडियासी/अमरन्थासी, ग्रामिने परागः, आर्टेमिसिया इत्यादयः सन्ति ।नवीनतमदत्तांशैः ज्ञायते यत् बीजिंगनगरे प्रमुखस्य एलर्जीकारकपरागस्य औसतसाप्ताहिकसान्द्रता प्रति १,००० वर्गमिलिमीटर् ५० धान्यात् न्यूना भवति यद्यपि सान्द्रता न्यूनस्तरस्य अस्ति तथापि समग्रसान्द्रता ऊर्ध्वगामिनीप्रवृत्तौ अस्ति
बीजिंग-सहस्राब्दी-स्मारक-अस्पतालस्य एलर्जी-केन्द्रस्य निदेशकः वाङ्ग् ज़ुएयन्-महोदयः स्मरणं कृतवान् यत्,एलर्जी-रोगिणः निकटभविष्यत्काले यथाशक्ति पराग-संपर्कं न्यूनीकर्तुं प्रयतन्ते ।
वसन्तऋतौ सामान्यकाष्ठवनस्पतिएलर्जीपरागात् भिन्नः शरदऋतौ एलर्जीकारकपरागः मुख्यतया शाकायुक्तवनस्पतयः भवति, अधिकतया वन्यतृणाः ये क्षेत्रेषु, उद्यानेषु, मार्गपार्श्वेषु च सामान्याः सन्ति बीजिंग-मौसम-सेवा-केन्द्रस्य “पराग-निरीक्षणं पूर्वानुमानं च” इति WeChat-आधिकारिक-खाते अपि अद्यैव आर्टेमिसिया-जातेः, चेनोपोडियासी-, मोरेसी-जातेः च परागस्य आरम्भस्य पूर्वानुमानं कर्तुं आरब्धम् अस्तिबीजिंग शरद ऋतुअगस्तमासस्य मध्यभागात् सेप्टेम्बरमासस्य अन्ते यावत् परागस्य चरमऋतुसान्द्रता भविष्यति इति अपेक्षा अस्ति ।
वाङ्ग ज़ुएयन् इत्यनेन उक्तं यत् सेन्चुरी मोन्यूमेण्ट् हॉस्पिटलस्य एलर्जी-केन्द्रे अद्यैव एलर्जी-रोगिणां वृद्धिः अभवत्, यत्र प्रतिदिनं प्रायः २५० जनाः एलर्जी-रोगिणां वृद्धिः पराग-सान्द्रतायाः प्रत्यक्षतया सम्बद्धा अस्ति पूर्वपरामर्शानां आधारेण अनुमानं भवति यत् शरदऋतौ परागसान्द्रतायाः शिखरकालस्य प्रवेशानन्तरं प्रतिदिनं वैद्यं द्रष्टुं आगच्छन्ति एलर्जीरोगिणः ६०० यावत् भवितुम् अर्हन्तिसा एलर्जीरोगिणां स्मरणं कृतवती यत् निकटभविष्यत्काले परागस्य सम्पर्कः न्यूनीकरोति, प्रचण्डवायुः, वज्रपातः च भवति चेत् यात्रां न्यूनीकर्तुं शक्यते इति।अन्तः प्रत्यागत्य शीघ्रमेव बाह्यवस्त्रं उद्धृत्य हस्तं, नेत्रं, नासिकां च प्रक्षाल्य परागस्य एलर्जी न भवेत् ।
पेकिङ्ग यूनियन मेडिकल कॉलेज हॉस्पिटलस्य एलर्जी विभागस्य मुख्यचिकित्सकः वाङ्ग लिआङ्गलु इत्यनेन उक्तं यत् परागस्य एलर्जी मुख्यतया लक्षणानाम् एकश्रृङ्खलारूपेण प्रकट्यते, मुख्यतया नासिकास्रावः, छींकनं, नासिकायां खुजली, नासिका अवरुद्धा, नेत्रेषु खुजली इत्यादयः। केषुचित् रोगिषु कासः, श्वसनम् इत्यादीनि लक्षणानि अपि भवन्ति ।यदि पराग-एलर्जी-लक्षणं सौम्यम् अस्ति तथा च दम्मस्य लक्षणं नास्ति, तर्हि लोराटाडिन्, डेस्लोराटाडिन् इत्यादीनि हिस्टामाइन्-विरोधी औषधानि मौखिकरूपेण सेवितुं शक्यन्ते, अथवा नासिकास्प्रे हार्मोनस्य उपयोगः चिकित्सायाः कृते कर्तुं शक्यते यदि लक्षणं तीव्रं भवति, विशेषतः यदि दम्मस्य लक्षणं भवति तर्हि तत् भवति recommended that शीघ्रं चिकित्सायै चिकित्सालयं गच्छन्तु।
किं पराग-एलर्जी केवलं वसन्त-समस्या एव न भवति ?
अप्रत्याशितरूपेण, २.
शरदऋतौ परागः अधिकं एलर्जीकारकः भवति!

किमर्थं वसन्तकालस्य अपेक्षया पतने एलर्जी अधिका भवति ?


ग्रीष्मकाले शरदऋतौ च एलर्जीकारकाः परागः, ढालः, रजःकणिकाः च सन्ति । संवेदनशीलतायाः दृष्ट्या शरद-वसन्त-एलर्जी-योः मध्ये निम्नलिखितभेदाः सन्ति ।
1 शरदस्य परागः अधिकं एलर्जीकारकः भवति
वसन्तकाले परागः अधिकतया वृक्षपरागः भवति ।
शरदस्य परागः अधिकतया तृणात् आगच्छति, विशेषतः आर्टिमिसिया, चेनोपोडियासी/अमरन्थासी, ह्यूमुलस् इत्यादिभ्यः कणाः लघु शुष्काः च भवन्ति, वायुतले सहजतया प्लवन्ति च, येन निवारणं कठिनं भवति
यद्यपि वसन्तऋतौ परागस्य सान्द्रता शरदऋतुतः अधिका भवति तथापि शरदऋतुपरागः महत्त्वपूर्णेषु एलर्जीकारकेषु अन्यतमः अस्ति ।
2 पतने अधिका ढालवृद्धिः
प्रातःकाले ओसः अथवा वर्षा अवशेषः, पतितानि पत्राणि, सड़्गवनस्पतिः च शरदऋतौ ढालस्य वृद्धिं कर्तुं साहाय्यं कुर्वन्ति । यदा जनाः ढालबीजाणुनां सम्पर्कं कुर्वन्ति वा निःश्वासयन्ति वा तदा अपि एलर्जी भवितुम् अर्हति ।
3 वसन्तस्य अपेक्षया शरदस्य जलवायुः शुष्कतरः भवति
शरदऋतौ यदा वायुः शुष्कः भवति तथा च पराबैंगनीकिरणाः प्रबलाः भवन्ति तदा त्वचायाः आर्द्रता सहजतया नष्टा भवति तथा च तस्याः बाधाकार्यं दुर्बलं भवति तथा च प्रायः शुष्क एक्जिमा, एलर्जी चर्मशोथः च भवति
तदतिरिक्तं शरदऋतुः अपि आन्तरिक-एलर्जी-प्रकोपस्य कालः भवति, एतत् मुख्यतया वायुप्रवाहस्य अभावेन सह सम्बद्धम् अस्ति, यत् आन्तरिक-धूलि-कणिकाः, डण्डर-इत्यस्य च अत्यधिकं कारणं भवति, येन एलर्जी-प्रतिक्रियाः उत्पद्यन्ते

यदा बालकानां एलर्जी लक्षणं भवति तदा मातापितरौ प्रमादं न कर्तव्यम्

न केवलं प्रौढानां, अपितु बालकानां अपि शरदऋतौ एलर्जीरोगाणां अधिका प्रकोपः भवति एलर्जीकारकेषु परागः, पालतूपजीविनां डण्डरः, कवकाः, धूलकणिकाः, भोजनं, औषधानि इत्यादयः सन्ति तदतिरिक्तं एलर्जीयाः पारिवारिक-इतिहासयुक्ताः बालकाः अपि उच्च- एलर्जी कृते जोखिमसमूहः।
1. यदा बालकस्य उदरवेदना अतिसारः च भवति, संक्रमणं च निराकृत्य तस्य एलर्जी जठरान्त्रशोथः अस्ति वा इति पश्यन्तु;
2. यदि भवतः कण्डूसहितः दाहः भवति, यः कतिपयान् आहारपदार्थान् खादित्वा अधिकं भवति, तर्हि भवतः एलर्जी चर्मशोथः अस्ति वा इति परीक्षितव्यम्;
3. यदि नासिका कण्डूः, नासिकासंकोचनं, नासिकास्रावः, श्वासः इत्यादीनि लक्षणानि भवन्ति तर्हि संक्रमणं निराकृत्य भवतः एलर्जी नासिकाशोथः अस्ति वा इति पश्यन्तु
4. यदि भवतः नेत्रेषु कण्डूः भवति, नासिका कण्डूः, श्वासः इत्यादिभिः सह अस्ति तर्हि भवतः एलर्जी नेत्रश्लेष्माशोथः अस्ति वा इति परीक्षितव्यम्;
5. कासः, श्वसनं, शीतलं च निरस्तं कृत्वा पश्यन्तु यत् भवतः भिन्नकासः, एलर्जी दम्मा च अस्ति वा इति।
अनेकाः मातापितरः मन्यन्ते यत् ऋतुकाले एलर्जी-लक्षणं किञ्चित्कालं यावत् सहितुं शक्यते ततः गच्छति वस्तुतः एतत् दुर्बोधं सामान्य-एलर्जी नासिकाशोथं उदाहरणरूपेण गृहीत्वा, एतेन साइनसाइटिसः, हाइपोस्मिया, कर्णशोथः, अपि च दम्मा, अपि भवितुम् अर्हति । अतः यदा बालकानां सम्बन्धितलक्षणं भवति तदा मातापितरौ तेषु निकटतया ध्यानं दातव्यम्...

कवक-एलर्जी-पराग-एलर्जी-योः मध्ये कथं भेदः करणीयः ?

विशेषज्ञाः स्मारयन्ति यत् शरदऋतौ एलर्जी सर्वाधिकं भवति।
कवक-एलर्जी इति कवक-बीजाणु-हाइफे-इत्यनेन विभिन्नमार्गेण शरीरे प्रवेशेन उत्पद्यमानं एलर्जी-प्रतिक्रिया यदि भवान् दम्मा, एलर्जी-नासिकाशोथः, एलर्जी-त्वक्शोथः इत्यादिभिः पीडितः अस्ति तर्हि कवक-एलर्जी-उत्पादनस्य सम्भावना अधिका भवति
आर्द्र-आर्द्र-वातावरणेषु विशेषतः स्नानगृहेषु, तहखानेषु, गोदामेषु च यत्र वायुप्रवाहः दुर्बलः भवति तेषु कवकाः वर्धयितुं रोचन्ते ।
ग्रीष्मकालः शरदः च कवक-एलर्जी-प्रकोपस्य अधिकः कालः भवति, विशेषतः वर्षा-दिनानां अनन्तरं वायु-आर्द्रता अधिका भवति, यत् कवकानां प्रसारार्थं अनुकूलं भवति कवक-एलर्जी-रोगाः ।
कवकजन्यः पराग-एलर्जी नासिकाशोथः च लक्षणैः अतीव समानः भवति, अतः प्रभावी चिकित्सायाः कृते तेषां सम्यक् भेदं कर्तुं एलर्जी-परीक्षायाः आवश्यकता भवति

एलर्जी-रोगस्य अनन्तरं किं कर्तव्यम् ?

एकदा एलर्जी-लक्षणं जातं चेत् शीघ्रमेव चिकित्सालयं गत्वा एलर्जी-कारणानां नियन्त्रणं हस्तक्षेपं च कर्तुं वैद्यस्य मार्गदर्शनेन चिकित्सां कर्तुं आवश्यकम्
१ पर्यावरणीय एलर्जीकारकाणां नियन्त्रणं चिकित्सा च
एलर्जीरोगाणां विकासे एलर्जीजनानां संपर्कः आरम्भकः कारकः भवति ।
विश्व-एलर्जी-सङ्गठनस्य आँकडानुसारं वातावरणे प्रतिग्रामं धूलि-कणिकानां संख्या ५० तः अधिका अस्ति, येन एलर्जी, दम्मा च प्रेरयितुं शक्यते पर्यावरणस्य प्रतिग्रामं धूलि-कणिकानां संख्या १०० अधिका अस्ति, यस्य अत्यन्तं... दम्मस्य तीव्रप्रहारस्य उच्चजोखिमः।
अतः गृहे धूलि-कणिकानां सान्द्रतां न्यूनीकर्तुं एलर्जी-रोगाणां निवारणे चिकित्सायां च महत्त्वपूर्णं सोपानम् अस्ति ।
2 असंवेदनशीलता चिकित्सा
संवेदनहीनीकरणचिकित्सा एकः उपचारः अस्ति यः क्रमेण अहानिकारकबाह्यपदार्थानाम् मात्रां अल्पमात्रायां वर्धयति यत् शरीरे प्रतिरक्षासहिष्णुता विकसितुं शक्नोति एलर्जी इत्यस्य ।
3 औषध लक्षणात्मक चिकित्सा
सर्वाधिकं प्रयुक्तानि मौखिक-एण्टीहिस्टामाइनानि सन्ति, ये सामान्यतया एलर्जी-विरोधी औषधानि इति ज्ञायन्ते, यथा सेटिरिज़िन्, लोराटाडिन्, मिजोलास्टिन्, इबास्टिन इत्यादीनि, तथा च केचन सामयिक-औषधानि, सामयिक-औषधानि च , असहज-लक्षणानाम् प्रभावीरूपेण निवारणं कर्तुं शक्नुवन्ति औषधं वैद्यस्य मार्गदर्शनेन सेवनं करणीयम् ।
4 एलर्जीयुक्तानां जनानां स्वास्थ्यप्रबन्धनम्
एलर्जी स्वास्थ्यप्रबन्धनं तेषां एलर्जी-रोगयुक्तानां जनानां कृते भवति ये एलर्जी-रोगाणां घटनायाः चिन्ताम् अनुभवन्ति अथवा तेषां सम्पूर्णजीवनचक्रे उप-स्वास्थ्य-स्थितौ सन्ति, यथा एक्जिमा-एलर्जी-नासिकाशोथयोः मध्ये, स्वास्थ्यजागरूकतायाः, पर्यावरणीय-एलर्जी-कारकाणां, मानव-शारीरिक-मनोवैज्ञानिकस्य च आधारेण कारकम्, तथा एलर्जीपरीक्षणसमीक्षायाः प्रबन्धनम्।
स्रोतः - बीजिंग दैनिक, लोकप्रियविज्ञान चीन
प्रतिवेदन/प्रतिक्रिया