समाचारः चीनदेशस्य ओलम्पिकमहिला मुक्केबाजीविजेता स्वदेशं प्रत्यागच्छति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, शिजियाझुआङ्ग, अगस्तमासस्य १७ दिनाङ्के चीनस्य ओलम्पिकमहिलामुक्केबाजीविजेता स्वदेशं प्रत्यागच्छति
चीनसमाचारसेवायाः संवाददाता चेन् लिन्
चिकित्सालये अस्थायी मञ्चे क्रीडावस्त्रं दीर्घवेणी च धारयन् चाङ्ग युआन् स्वगृहस्य स्वागतार्थं एकस्मिन् समारोहे भाषणं ददाति स्म तस्याः पृष्ठतः पृष्ठभूमिफलके अष्टदिनपूर्वं पेरिस्-ओलम्पिकस्य महिलानां ५४ किलोग्राम-मुक्केबाजी-अन्तिम-क्रीडायां स्वर्णपदकं प्राप्तस्य छायाचित्रं दृश्यते
१७ दिनाङ्के २७ वर्षीयः चाङ्ग युआन् बीजिंगतः स्वस्य गृहनगरं नान्झैयिंग् ग्रामं, क्षिङ्गटाङ्ग-मण्डलं, शिजियाझुआङ्ग-नगरस्य, हेबेइ-प्रान्तं प्रति प्रत्यागतवान् चीनदेशस्य प्रथमा महिला ओलम्पिकमुक्केबाजीविजेता भूत्वा स्वप्नार्थं यत्र आरब्धा तत्र प्रथमवारं पुनः आगता।
"'मुष्टिः' स्वं अतिक्रम्य ओलम्पिकविजेतायाः स्वप्नं साकारं कर्तुं प्रयतते" "ताङ्गवंशस्य पुत्री एतावता जिज्ञासुः अस्ति, वैभवं निर्मातुं परिश्रमं कर्तुं च दृढनिश्चया अस्ति"... मुख्यमार्गात् गच्छन् १,००० मीटर् अधिकः मार्गः ग्रामस्य चाङ्ग युआनस्य गृहं प्रति विभिन्नैः लटकनैः परिपूर्णम् अस्ति। प्रतिवेशिनः वीथिपार्श्वे लघुसमूहेषु एकत्रिताः आसन्, स्वर्णपदकं प्राप्त्वा चाङ्ग युआन् इत्यस्य गृहं प्रत्यागमनस्य विषये चर्चां कुर्वन्ति स्म । चाङ्ग युआन् इत्यस्य गृहस्य द्वारस्य समीपे भूमौ दशकशः मीटर् दीर्घः रक्तकालीनः अस्ति । लाल लालटेनैः लम्बितद्वारेण गच्छन् "स्वागतं ओलम्पिकविजेता चाङ्ग युआन् गृहम्" इति लिखितं पृष्ठभूमिफलकं नेत्रयोः आकर्षकम् अस्ति ।
प्राङ्गणे प्रायः १०० वर्गमीटर् व्यासस्य मुक्तस्थाने ओलम्पिकविजेतारं द्रष्टुं शतशः जनाः सङ्कीर्णाः आसन् । बहवः जनाः छतम् अपि आरुह्य चित्राणि गृहीत्वा स्वस्य मोबाईल-फोनेन वा कॅमेरा-इत्यनेन वा दृश्यस्य अभिलेखनार्थं त्वरितम् अकुर्वन् । चाङ्ग युआन् मञ्चे सर्वदा स्मितं कुर्वती आसीत्, तस्याः लघुभाषणे "धन्यवादः" इति शब्देषु अन्यतमः आसीत् ।
अगस्तमासस्य १७ दिनाङ्के चाङ्ग युआन् स्वगृहनगरं प्रत्यागतवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता चेन् लिन् इत्यस्य चित्रम्
गृहस्य अन्तः चाङ्ग युआन् इत्यस्य मातापितरौ खिडक्याः काचद्वारा मञ्चे स्थितां स्वपुत्रीं प्रेक्षमाणौ आस्ताम् । एषः दृश्यः यत् चाङ्ग युआन् इत्यस्य माता वाङ्ग सुफाङ्ग् परिचितः अस्ति । अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये यदा चाङ्ग युआन् पेरिस-ओलम्पिक-क्रीडायां चॅम्पियनशिपं प्राप्य चीनी-दलस्य कृते महिला-मुक्केबाजी-क्रीडायां प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तवान् तदा वाङ्ग-सुफाङ्ग्-इत्यनेन मुखं आच्छादयित्वा रोदिति स्म, सा चीन-समाचार-सेवायाः संवाददात्रे अवदत् यत् सा daughter was training for her Olympic dream वर्षेषु सा स्वसन्ततिं द्रष्टुं बहुवारं प्रशिक्षणस्थानम् अगच्छत् । सा सर्वदा "स्वपुत्रीं प्रशिक्षणं द्रष्टुं भीता" अस्ति, अतः सा बहिः गत्वा खिडक्याः माध्यमेन स्वसन्ततिनां प्रशिक्षणं न पश्यति । "यावत् सा प्रशिक्षणं करोति तावत् अहं रोदिमि।"
यदा तस्याः पुत्री बाल्यस्वप्नं साक्षात्कृत्य गृहं प्रत्यागतवती तदा स्वपुत्रीं शान्ततया पश्यन् वाङ्ग सुफाङ्गः पुनः रोदनं कर्तुं न शक्तवान् तस्याः पतिः चाङ्ग गुओजुन् अपि एकत्र रोदिति स्म । दशनिमेषपूर्वं चाङ्ग युआन् गृहं प्रत्यागत्य एव स्वस्य कण्ठे लम्बमानं ओलम्पिकस्वर्णपदकं उद्धृत्य स्वपितुः चाङ्गगुओजुन् इत्यस्य उपरि स्थापयति स्म तस्मिन् क्षणे बहुवर्षेभ्यः युद्धकलाभ्यासं कुर्वन् अयं उत्तरदेशीयः पुरुषः पुनः पुनः स्वर्णपदकं उच्चैः धारयन् रोदिति स्म ।
एषः युद्धकलापरिवारः अस्ति, चाङ्ग युआन् इत्यस्य पितामहः पिता च उभयोः युद्धकलायाः अभ्यासस्य आदतिः अस्ति । यदा चाङ्ग युआन् बालः आसीत् तदा प्रथमं पित्रा युद्धकलाविद्यालये प्रेषितः, ततः ताइक्वाण्डो-क्रीडायाः अभ्यासार्थं शिजियाझुआङ्ग-नगरस्य क्रीडाविद्यालयं गतः । यदा हेबेई-प्रान्तस्य महिला-मुक्केबाजी-दलः आदान-प्रदानार्थं विद्यालयम् आगतः तदा चाङ्ग-युआन्-इत्यनेन प्रशिक्षकं अन्वेष्टुं पहलं कृत्वा तस्य स्थाने मुक्केबाजी-अभ्यासः आरब्धः टोक्यो-ओलम्पिक-क्रीडायां क्वार्टर्-फायनल्-पर्यन्तं न गन्तुं पश्चातापं कुर्वन् चाङ्ग-युआन् एकदा अवदत् यत् अहं न त्यक्ष्यामि इति । पेरिस्-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्त्वा सा जानुभ्यां न्यस्तवती, सा अश्रुपातेन अवदत्- "अहं १५ वर्षाणि यावत् एतानि गत-निमेषाणि प्रतीक्षामि" इति
चाङ्ग युआन् स्वपितरं ओलम्पिकस्वर्णपदकं दत्तवान् केचन मीडिया चाङ्ग गुओजुन् इत्यनेन पृष्टवन्तः यत् सः अश्रुभिः सह स्मितं कृत्वा किञ्चित् उत्साहेन अवदत् यत् "अहं प्रसन्नः अस्मि, अहं केवलं रोदितुम् इच्छामि यदि सः स्वपुत्र्याः कृते कृतवान् स्यात् यदा तस्य प्रियः मत्स्यः स्टूड् अभवत् तदा चाङ्ग गुओजुन् किञ्चित् लज्जितः अवदत् यत् "अधुना मम समयः नास्ति। यदि (मम कन्या) श्वः न गच्छति तर्हि अहं करिष्यामि श्वः।"
चाङ्ग युआन् इत्यस्याः गृहस्य भित्तिषु लम्बमानाः पोस्टराः तस्याः विविधस्पर्धासु पदकविजेतानां चित्रैः परिपूर्णाः सन्ति। पोस्टरस्य सम्मुखे समीपस्थस्य ग्रामस्य १२ वर्षीयः बालकः गुओ मेङ्गडे इत्यनेन उक्तं यत्, भगिनी चाङ्ग युआन् परिश्रमेण स्वस्य स्वप्नं साकारं कृतवती सः अत्र केवलं "अहं तान् तारकान् अनुसृत्य गन्तुं इच्छामि" इति द्रष्टुं स्वस्य द्विचक्रिकायाः सवारीं कृतवान् (उपरि)