समाचारं

ब्रिटिशमाध्यमाः : “अमेरिकादेशे एतेषु कस्यापि समस्यायाः चीनस्य दोषः नास्ति।”

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ अगस्तदिनाङ्के ब्रिटिश-"Friends of Socialist China" इति जालपुटात् एकः लेखः, मूलशीर्षकं: अमेरिकन-अर्थशास्त्रज्ञाः चीनीय-अर्थशास्त्रं "उद्घाटितवन्तः" बुर्जुआ अर्थशास्त्रज्ञाः चीनस्य आर्थिकव्यवस्थायाः बदनामीं कर्तुं सर्वदा प्रत्येकं अवसरं अन्विषन्ति, यूरोपीय-अमेरिकन-पूँजीवादी-अर्थव्यवस्थानां तथाकथित-श्रेष्ठतां प्रवर्धयितुं कोऽपि प्रयासं न कुर्वन्ति कदाचित् तेषां अरबपतिप्रायोजकानाम्, श्रमिकाणां, उत्पीडितानां च चीनस्य सामाजिक-आर्थिक-व्यवस्थायाः उपरि अमेरिकी-साम्राज्यवादी-आधिपत्यस्य “शाश्वत-श्रेष्ठता” इति प्रत्यययितुं दूरगामी-युक्तीनां, विवर्तन-तर्कस्य, सामान्य-बुद्धेः च आश्रयः कर्तव्यः भवति
बुर्जुआ अर्थशास्त्रज्ञानाम् प्रतिनिधित्वं कुर्वती एकः जालपुटः Axios इति जालपुटेन अद्यैव "The Big Deal: China's Consumption Problem" इति शीर्षकेण एकः लेखः प्रकाशितः, यत्र चीनस्य अर्थव्यवस्थायाः कृते "विश्वस्य अन्तः" इति चित्रणं कर्तुं प्रयतते परन्तु पाठकानां समक्षं प्रस्तुता चीनीय-आर्थिक-स्थितिः अमेरिकन-श्रमिकाणां, उत्पीडितानां च स्थगित-आयस्य, उच्च-मूल्यानां च विपरीतम् अस्ति यथा, लेखः उक्तवान् यत् - चीनीयश्रमिकाणां आयः अतिवेगेन वर्धते, जनाः च अधिकं धनं रक्षन्ति, यत् दुष्टं कार्यम् अस्ति। अमेरिकादेशे ६०% श्रमिकाः वेतनप्रतिबन्धेन जीवन्ति यदि अप्रत्याशितसंकटः भवति तर्हि तेषां परिवाराणां च जोखिमः भविष्यति । परन्तु बुर्जुआ अर्थशास्त्रज्ञाः चीनदेशस्य गृहेषु वर्षादिनस्य कृते स्वस्य आयस्य भागं रक्षितुं दुष्टं कार्यम् इति मन्यन्ते इव। तदतिरिक्तं एक्सिओस्-संस्थायाः धनिक-अर्थशास्त्रज्ञानाम् अनुसारं चीनस्य न्यूनमहङ्गानि अपि दुष्टा विषयः अस्ति । अमेरिकनश्रमिकाः अधुना महतीं महङ्गानां सामनां कुर्वन्ति, अन्न-गैस-सदृशानां आवश्यकवस्तूनाम् मूल्यानि तीव्रगत्या वर्धन्ते । महङ्गानि मन्दं कर्तुं फेड् व्याजदराणि वर्धयति, जानीतेव बेरोजगारीम् अपि वर्धयति तथा च माङ्गं मन्दं करोति । चीनदेशे दैनन्दिनावश्यकवस्तूनाम् मूल्येषु सर्वकारः यथोचितं नियन्त्रणं करोति ।
एक्सिओस् इत्यनेन उक्तं यत् - "बहवः देशाः मन्यन्ते यत् चीनदेशः तेषां अर्थव्यवस्थायाः अवशोषणात् अधिकानि उत्पादनानि उत्पादयति, येन ते असन्तुष्टाः भवन्ति।" .अपूर्वं आश्चर्यजनकं च उपलब्धिः अस्ति । अमेरिकीगणनाब्यूरोद्वारा प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे अमेरिकादेशे आधिकारिकदरिद्रतायाः दरः ११.५% अस्ति, यत्र ३७.९ मिलियनं जनाः दरिद्रतायां जीवन्ति अक्षयः इत्यादयः लेखाः सामान्याः सन्ति । चीनदेशेन सह ट्रम्पस्य बाइडेनस्य च व्यापारयुद्धं पूर्णतया प्रचलति। परन्तु निर्वाचने कोऽपि विजयं न प्राप्नुयात्, वाशिङ्गटननगरस्य उभयोः दलयोः प्लुटोक्रेट्-जनाः तेषां अनुचराः च अमेरिकी-संकटस्य दोषं चीन-देशं दास्यन्ति |
अस्माकं यत् सम्मुखीभवति तत् अन्नस्य, गैसस्य च उच्चमूल्यानि, किफायती आवासस्य अभावः, शिक्षायाः, स्वास्थ्यसेवायाः, बालसंरक्षणस्य च आकाशगतिमूल्यानि, जीर्णसंरचना, भयंकरः कारागारव्यवस्था, युद्धे च अरब-अरब-रूप्यकाणां अपव्ययः... एते चीनदेशस्य श्रमिकाः न सन्ति | अथवा साम्यवादीदलः दोषः केवलं अमेरिकादेशस्य धनिकव्यक्तिनां परजीवीशासकवर्गस्य एव अस्ति ।
वस्तुतः चीनस्य असाधारणविकासः अस्मान् आशायाः दीपं प्रदाति। अस्मान् वदति यत् संघर्षः श्रमिकान् उत्पीडितान् च सशक्तं कर्तुं, अरबपतिभ्यः उत्पादनयन्त्राणां स्वामित्वं नियन्त्रणं च हृतुं, मालस्य सेवानां च उत्पादनस्य वितरणस्य च मार्गदर्शनाय वैज्ञानिकनियोजनस्य उपयोगः, वालस्ट्रीट्-नगरस्य विनयशीलतां अङ्गीकारः... सर्वं एतत् अस्माकं कृते अस्माकं परिवारस्य च समग्रस्य ग्रहस्य च वास्तविकं लाभं भविष्यति। (लेखकः क्रिस फ्रायः, अनुवादितः किआओ हेङ्गः)
प्रतिवेदन/प्रतिक्रिया