समाचारं

बाखं विदां कुरुत, १२ वर्षीयं युगं च विदां कुरुत

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव थोमस बाच् आधिकारिकतया घोषितवान् यत् सः स्वस्य चतुर्थं कार्यकालं त्यक्त्वा आगामिवर्षे आधिकारिकतया निवृत्तः भविष्यति। १२ वर्षीयस्य "थॉमस बाच् युगस्य" समाप्तिः ।
थोमस बाच् फेन्सिङ्ग-क्रीडायाः इतिहासे प्रसिद्धः सुपरस्टार-व्यक्तिः अस्ति । १९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तस्य जर्मन-पुरुषदलस्य मूलसदस्यः । १९७७ तमे वर्षे ब्युएनोस् ऐरेस्-नगरे विश्वचैम्पियनशिप्स्-क्रीडायां द्विगुण-सुवर्णं प्राप्तवान् । चतुर्वारं यूरोपीयचैम्पियनशिपं जित्वा । सः जर्मन-फेन्सिङ्ग-इतिहासस्य प्रमुखः परिवर्तनशीलः व्यक्तिः अस्ति ।
सेवानिवृत्तेः अनन्तरं बाच् १९९६ तमे वर्षात् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः कार्यकारी-सदस्यः अभवत्, यः ओलम्पिक-समितेः कानूनी-कार्याणां, प्रसारण-अधिकार-वितरणस्य च उत्तरदायी अस्ति व्यापकतया प्रशंसितः : "ओलम्पिकस्य प्रमुखः वकीलः" ।
२०१३ तमे वर्षे अन्तर्राष्ट्रीयओलम्पिकसमितेः १२५ तमे पूर्णसत्रे ओलम्पिकसमितेः नेतृत्वं स्वीकृत्य ओलम्पिकभविष्ययोजनायाः आरम्भः अभवत् मुख्यपरिपाटेषु युवा ओलम्पिकतन्त्रे सुधारः, ओलम्पिकनिविदाप्रक्रियायाः सुधारः च अन्तर्भवति । स्मार्ट ओलम्पिकस्य अवधारणां प्रवर्तयन्तु तथा च क्रमेण ओलम्पिक-उप-वस्तूनाम् योजयन्तु ये नूतन-प्रवृत्तेः अनुरूपाः सन्ति। ई-क्रीडां ओलम्पिकस्य नूतनतत्त्वं भवितुं अनुमन्यताम् इत्यादि।
त्रयः कार्यकालाः, १२ वर्षाणि प्रभारी। ओलम्पिकसमितेः इतिहासे थोमस बाच् प्रसिद्धः "हिमभङ्गकः" अस्ति । यदि समरन्च् "ओलम्पिकस्य स्वर्णयुगस्य" निर्माणे २१ वर्षाणि व्यतीतवान् तर्हि बाखस्य युगं "रजतयुगम्" इति वक्तुं शक्यते सः ओलम्पिकस्य अन्यस्य कठिनक्षणस्य जीवितुं साहाय्यं कृतवान् तथा च "ओलम्पिकभविष्यदृष्टेः" सृजनात्मकरूपेण उत्तरं दत्तवान् संघर्षशील-ओलम्पिक-क्रीडायां निरन्तरं नवीनतायाः, अनुकूलनस्य, दृढतायाः च आवश्यकता वर्तते । बाच् एकं उत्कृष्टं उदाहरणं त्यक्तवान् । ओलम्पिकसमितेः इतिहासे सः स्वस्य अध्यायं लिखितवान्!
आगामिमार्चमासे ग्रीसदेशे ओलम्पिकसमितेः १४३ तमे विशेषपूर्णसत्रे उत्तराधिकारी चयनं भविष्यति। ली झियान्
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया