2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[परिचयः] कोषकम्पनीनां विपरीतविन्यासः भवति, नूतनानां इक्विटी-उत्पादानाम् गहननिर्गमनं च भवति
चीनकोषसमाचारस्य संवाददाता झाङ्ग यान्बेई
वर्तमान-शेयर-बाजारे उतार-चढावः निरन्तरं भवति, परन्तु निधि-कम्पनयः नूतनानि इक्विटी-उत्पादाः गहनतया निर्गच्छन्ति । सार्वजनिकप्रस्तावः बाजारस्य मन्दतायाः समये विन्यासं विपर्ययितुं चयनं करोति, यत् निम्नस्थाने स्थितिं निर्मातुं अवसरं गृह्णीयात् तथा च धारकाणां कृते उत्तमं मध्यतः दीर्घकालीननिवेशानुभवं आनेतुं आशां करोति।
उद्योगस्य दृष्ट्या वर्तमानसमग्रं विपण्यमूल्यांकनं निम्नस्तरस्य भवति तथा च स्टॉकमूल्यानुपातः उच्चः भवति, यत् क्रमेण इक्विटीनिवेशविन्यासस्य आरम्भाय भविष्याय चिप्ससञ्चयनाय च उपयुक्तम् अस्ति
बहुविध इक्विटी निधिनिर्गमन
यद्यपि अस्मिन् समये विपण्यभावना अद्यापि दुर्बलं वर्तते तथापि निधिकम्पनयः अद्यापि सक्रियरूपेण नूतनानि उत्पादनानि परिनियोजयन्ति, इक्विटी उत्पादाः च अद्यापि निर्गमनविपण्यस्य केन्द्रबिन्दुः सन्ति
पवनदत्तांशैः ज्ञायते यत् सम्प्रति ६६ निधिः निर्गताः सन्ति (केवलं मुख्यसङ्केतः गण्यते), येषु ४२ इक्विटीनिधिः सन्ति, ये कुलनिर्गमनसङ्ख्यायाः ६३.६% भागं भवन्ति निर्गमनार्थं प्रतीक्षमाणानां १८ निधिषु ११ इक्विटी उत्पादाः सन्ति, येषु ६०% अधिकं भागः अस्ति ।
विशेषतः निर्गतानाम् इक्विटीनिधिषु सक्रियइक्विटीनिधिः निष्क्रियसूचकाङ्कनिधिः च प्रत्येकं आर्धं भागं धारयन्ति । कोषप्रबन्धकस्य मते चाइना यूनिवर्सल फण्ड् इत्यस्य चत्वारि इक्विटी-उत्पादाः निर्गताः सन्ति, येषु प्रत्येकं द्वौ सक्रियौ निष्क्रियौ च । पेङ्गहुआ फण्ड् इत्यस्य विक्रयणार्थं त्रीणि इक्विटी-उत्पादाः सन्ति, येषु द्वौ सक्रिय-निधिः, एकः सूचकाङ्क-उत्पादः च अस्ति । तदतिरिक्तं जीएफ फण्ड् तथा हुआन् फण्ड् इत्येतयोः द्वौ इक्विटी फण्ड् वर्तमानकाले निर्गतौ स्तः ।
संस्थागतनिवेशकानां दृष्ट्या नूतनानि निधयः निर्गताः भवन्ति, न्यूनमूल्येषु पदस्थानानि च स्थापितानि भवन्ति, येन भविष्यत्निवेशानां कृते चिप्स्-सञ्चयः सुकरः भवति मॉर्निङ्गस्टार (चीन) कोषसंशोधनकेन्द्रस्य वरिष्ठविश्लेषकः ली यिमिंग् इत्यनेन उक्तं यत् वर्तमानकाले निर्गमनकालस्य निधिभ्यः न्याय्यं चेत् तेषु पर्याप्तसंख्या वास्तवमेव सक्रियइक्विटीनिधिः अस्ति। यद्यपि बाजारस्य उतार-चढावः निरन्तरं भवति, तथापि निधिकम्पनयः अस्मिन् बिन्दौ सक्रिय-इक्विटी-निधि-नियोजनं कर्तुं चयनं कृतवन्तः, सम्भवतः निम्नलिखित-विचारानाम् कारणात्: एकतः, सक्रिय-प्रबन्धनस्य अद्यापि घरेलु-बाजार-वातावरणे अतिरिक्त-प्रतिफलं प्राप्तुं क्षमता वर्तते other hand, historically the market अपेक्षाकृतं विषादग्रस्ताः चरणाः प्रायः निवेशविन्यासस्य उत्तमाः अवसराः भवन्ति।
एकः निधिमूल्यांककः सूचितवान् यत् यथा यथा इक्विटी-विपण्यं समायोजयति तथा तथा इक्विटी-निधिविक्रयः अत्यन्तं कठिनः भवति । अस्मिन् समये निधिकम्पन्योः विपरीतविन्यासस्य चयनं तस्याः इक्विटीनिवेशक्षमतायाः परीक्षा अस्ति तथा च चीनस्य पूंजीबाजारस्य दीर्घकालीनस्थिरविकासे तेषां विश्वासं अपि प्रतिबिम्बयति।
सक्रियरूपेण विपरीतविक्रयणस्य अभ्यासं कुर्वन्तु
निम्नस्तरस्य धनं निर्गन्तुं निधिप्रबन्धकानां कृते दीर्घकालीननिवेशसंकल्पनाः कार्यान्वितुं विपरीतविक्रयरणनीतयः च कार्यान्वितुं ठोसप्रथा अस्ति।
अतः, अस्मिन् समये इक्विटी-निवेशः किमर्थं उपयुक्तः ? उद्योगस्य अन्तःस्थजनानाम् अनुसारं कोषनिर्गमनविपण्यस्य उष्णता, शीतलता च प्रायः शेयरबजारस्य लोकप्रियतां प्रतिबिम्बयति । शीतनिर्गमनं सूचयति यत् शेयरबजारः मन्दगतिः अस्ति, धारकानां कृते प्रतिफलं निर्मातुं एषः उत्तमः समयविण्डो अस्ति ।
एकतः वर्तमानं समग्रं विपण्यमूल्यांकनं ऐतिहासिकदृष्ट्या न्यूनस्तरस्य अस्ति । विन्ड्-आँकडानां अनुसारं १६ अगस्तपर्यन्तं विन्ड् इत्यस्य रोलिंग् पी/ई रेशियो ए १५.६० गुणा आसीत्, तथा च सीएसआई ३०० इत्यस्य रोलिंग् पी/ई रेशियो ११.५२ गुणा आसीत्, ऐतिहासिकदृष्ट्या न्यूनस्तरस्य द्वयोः अपि अस्य अर्थः अस्ति यत् वर्तमानविपण्यस्य समग्रमूल्यांकनं न्यूनं भवति, निवेशस्य च उच्चव्ययप्रदर्शनं सुरक्षामार्जिनं च भवति ।
अपरं तु शेयर-बजारः तुल्यकालिकरूपेण व्यय-प्रभावी भवति । सीएसआई ३०० सूचकाङ्कस्य जोखिमप्रीमियमः सम्प्रति तुल्यकालिकरूपेण उच्चस्तरस्य अस्ति, यत् सूचयति यत् विपण्यस्य अवसराः जोखिमात् अधिकं भवन्ति । प्रमुखसम्पत्त्याः आवंटनस्य दृष्ट्या, स्टॉकानां निहितमूल्य-प्रदर्शन-अनुपातः इतिहासे तुल्यकालिकरूपेण उच्चस्तरस्य अस्ति, भविष्ये च इक्विटी-विपण्ये मरम्मतस्य पर्याप्तं स्थानं वर्तते
विगतवर्षद्वये अधिकाधिकाः निधिकम्पनयः विपरीतविक्रयरणनीतयः प्रयतितुं आरब्धाः, कठिनं किन्तु सम्यक् कार्याणि कर्तुं साहसं च कृतवन्तः। अन्तिमेषु वर्षेषु अस्थिरविपण्ये अनेकेषां उद्योगानां व्यक्तिगत-स्टॉकानां च मूल्याङ्कनं न्यूनस्तरं भवति एकदा विपण्यं पुनः प्राप्तं जातं चेत् एतेषां उद्योगानां व्यक्तिगत-स्टॉकानां च प्रथमः लाभः भविष्यति इति अपेक्षा अस्ति अनेकाः निधिकम्पनयः दीर्घकालीननिहितप्रतिफलस्य दरं लक्ष्यं कुर्वन्ति तथा च "प्रवाहस्य विरुद्धं गन्तुं" चयनं कुर्वन्ति । अस्मिन् वर्षे प्रायोजितनिधिभिः नूतनसक्रिय-इक्विटी-उत्पादानाम् बृहत् भागः अस्ति, यत् अस्याः रणनीत्याः ठोसरूपेण प्रकटीकरणम् अस्ति ।
भविष्यस्य निधिनिर्गमनविपण्यस्य विषये ली यिमिंग् इत्यनेन निर्णयः कृतः यत् इक्विटीनिधिनिर्गमनं यथार्थतया उद्धर्तुं शक्नोति वा इति अन्तर्निहितविपण्यस्य प्रवृत्तेः उपरि बहुधा निर्भरं भवति यथा यथा निवेशकानां ध्यानं वर्धते तथा तथा सूचकाङ्क-इक्विटी-निधिनिर्गमने स्वतन्त्रा प्रवृत्तिः दर्शिता अस्ति, या ध्यानस्य योग्या अस्ति ।
सम्पादकः - कप्तानः
समीक्षकः जू वेन
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)