समाचारं

विगतदशवर्षेषु अस्मिन् एव काले शाकमूल्यानि सर्वोच्चस्तरं प्राप्तवन्तः, आर्थिकदैनिकस्य प्रथमपृष्ठं: शाकमूल्यानि किमर्थं निरन्तरं वर्धन्ते

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अनेकेषु स्थानेषु शाकमूल्यानां वृद्धिः निरन्तरं भवति । कृषिग्रामीणकार्याणां मन्त्रालयेन निरीक्षितानां २८ प्रकारस्य शाकानां राष्ट्रियथोकमूल्यानां आँकडानां ज्ञायते यत् १६ जूनतः १५ अगस्तपर्यन्तं शाकानां राष्ट्रियदैनिकमूल्यं ४.२७ युआन्/किलोग्रामतः ६.०१ युआन/किलोग्रामपर्यन्तं वर्धितम्, ४०.७% वृद्धिः . शाकमूल्यानां अद्यतनवृद्धिः कारकसंयोजनस्य परिणामः इति विशेषज्ञाः विश्लेषयन्ति ।

साप्ताहिकमूल्यानि दृष्ट्वा अस्मिन् वर्षे ३० तमे सप्ताहे (जुलाई २२ तः २८ यावत्) शाकस्य मूल्यं ४.९१ युआन्/किलोग्रामं यावत् अभवत्, यत् विगतदशवर्षेषु अस्मिन् एव काले सर्वाधिकं मूल्यम् अस्ति

चीनी कृषिविज्ञान-अकादमीयाः कृषि-अर्थशास्त्र-विकास-संस्थायाः उपनिदेशकः कोङ्ग-फन्ताओ इत्यनेन विश्लेषितं यत् वर्षेषु शाकस्य मूल्येषु ऋतुकाले उतार-चढावः अभवत् सामान्यतया शाकस्य मूल्यं जूनमासस्य मध्यभागात् ऊर्ध्वगामिने मार्गे प्रविशति, सेप्टेम्बरमासस्य आरम्भे उच्चस्थानं प्राप्नोति, ततः अधः गच्छन्त्याः मार्गे प्रविशति । मुख्यकारणं अस्ति यत् ग्रीष्मकाले उच्चतापमानं शाकस्य वृद्ध्यर्थं अनुकूलं न भवति, यस्य परिणामेण विपण्यप्रदायस्य सापेक्षिकः अभावः भवति तथा च शाकउत्पादने "मन्दग्रीष्मकालीन" घटना भवति

अस्मिन् ग्रीष्मकाले असामान्यवायुमण्डलस्य शाकस्य वृद्धौ, परिसञ्चरणे च निश्चितः प्रभावः अभवत् । अस्मिन् ग्रीष्मकाले अस्माकं देशे समग्ररूपेण वर्षा तुल्यकालिकरूपेण अधिका आसीत्, हुनान्, शाण्डोङ्ग, सिचुआन्, अनहुई इत्यादिषु स्थानेषु प्रचण्डवृष्टिः, वज्रपातः, प्रचण्डवायुः च इत्यादीनि प्रबलं संवहनीमौसमं जातम्, यस्य परिणामेण शाकस्य उत्पादनस्य न्यूनता अभवत् वर्षाकारणात् शाकक्षेत्रेषु पङ्कयुक्ताः अथवा क्षतिग्रस्ताः मार्गाः अभवन्, येन शाककटनी, परिवहनं, विपणनं च प्रभावितम् अस्ति, यस्य परिणामेण केषुचित् शाकविपण्येषु आपूर्तिः कठिना, मूल्यवृद्धिः च अभवत्

अस्मिन् वर्षे मे-जून-मासेषु शाकक्षेत्रस्य विस्तारः, अतिउत्पादनं, आच्छादितसूची च इत्यादीनां कारकानाम् कारणात् कतिपयेषु शाकेषु क्षेत्रीय-आवधिक-अविक्रयणं जातम्, येन शाक-कृषकाणां अपेक्षित-आयः न्यूनीकृतः, केषाञ्चन शाक-कृषकाणां उत्साहः च मन्दः अभवत् .केषुचित् स्थानेषु अकालं निवृत्तिः अभवत् ।

विपण्यदृष्टिकोणं प्रतीक्षमाणाः उद्योगविशेषज्ञाः अवदन् यत् यद्यपि अल्पकालीनरूपेण शाकमूल्यानि ऋतुकाले वर्धन्ते तथापि वृद्धेः स्थानं सीमितम् अस्ति। सेप्टेम्बरमासस्य आरम्भात् अनन्तरं शाकस्य मूल्यं ऋतुकाले अधोगतिपरिधिं प्रति गमिष्यति। चीनी कृषिविज्ञान-अकादमीयाः कृषिसूचनासंस्थायाः सहायकः शोधकः एन् मिन् अवदत् यत्, "क्षेत्रक्षेत्रं मौसमं च शाकमूल्यानां निरन्तरं उच्चं समर्थनं न करोति राष्ट्रियजलवायुकेन्द्रस्य पूर्वानुमानानुसारं पश्चिमपूर्वोत्तरं, पूर्वीयं आन्तरिकमङ्गोलियां, दक्षिणचीनं, दक्षिणदक्षिणपश्चिमं इत्यादीनि स्थानानि विहाय यत्र वर्षस्य समानकालस्य समीपे तापमानं भवति, तत्र देशस्य शेषभागेषु तापमानं भवति वर्षस्य समानकालात् अधिकं शाकस्य उत्पादनस्य आपूर्तिस्य च गारण्टी भवति। (हुआङ्ग जुन्यी) ९.

(आर्थिक दैनिक) ९.