2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“महानगरे अपार्टमेण्टं भाडेन ग्रहीतुं एतावत् कठिनं भविष्यति इति मया न अपेक्षितम्!”
१५ अगस्तदिनाङ्के बीजिंगनगरस्य श्रमविपण्यस्य प्रवेशद्वारे कार्यं प्रतीक्षमाणः झाङ्गबिङ्ग् (छद्मनाम) इत्यनेन विधिशासनदैनिकपत्रिकायाः संवाददात्रे शिकायत
झाङ्ग बिङ्गः ४६ वर्षीयः शाण्डोङ्ग-नगरस्य निवासी अस्ति सः अस्मिन् वर्षे मार्चमासे स्वसहग्रामिभिः सह कार्यं कर्तुं बीजिंग-नगरम् आगतः । "प्रथमं समाधानं निवाससमस्या एव। सर्वे जानन्ति यत् बृहत्नगरे अपार्टमेण्टं भाडेन ग्रहीतुं महत् व्ययः भवति। मम कृते सम्पूर्णं अपार्टमेण्टं भाडेन ग्रहीतुं असम्भवम्। अहं केवलं भाडां भागं कृत्वा किरायां भागं कर्तुं शक्नोमि। अहं न कृतवान् अपेक्षन्ते यत् केचन एजेन्सीः सन्ति ये जनान् अपार्टमेण्ट् साझां न कुर्वन्ति।"
यदा सः प्रथमवारं बीजिंग-नगरम् आगतः तदा उपयुक्तं गृहं अन्वेष्टुं झाङ्ग बिङ्ग् एकं किराया-एप् डाउनलोड् कृतवान् सः अवाप्तवान् यत् यतः सः ४० वर्षाणाम् अधिकः आसीत्, तस्मात् सः एप्-मध्ये गृहं साझां कर्तुं न शक्नोति, केवलं सम्पूर्णं भाडेन दातुं शक्नोति च गृहम्। एतेन सः कठिनस्थितौ स्थापयति यत् "एकशय्यागृहस्य अपार्टमेण्टस्य सस्तीतमं किराया ३००० युआन्-अधिकं भवति । अहं कथं तत् स्वीकुर्वन् ? अयं प्रतिबन्धः वृद्धकार्यकर्तृणां विषये सर्वथा न गृह्णाति
"रूल आफ् लॉ डेली" इत्यस्य संवाददातृणा अद्यतनं अन्वेषणं ज्ञातं यत् वयसः अतिरिक्तं किरायेदारेभ्यः गृहं भाडेन गृह्णन्ते सति विविधप्रतिबन्धानां सामना अपि भवितुम् अर्हति, यथा विशिष्टकार्यस्य आवश्यकता, दिने गृहे स्थातुं न शक्नुवन्, सफाईं कर्तुं समयं ग्रहणं च विडियो रिपोर्ट् इत्यादीनि।
किम् एताः किरायानां आवश्यकताः उचिताः सन्ति ? यदि किरायेदारेण अयुक्तभाडायाः आवश्यकताः सम्मुखीभवन्ति तर्हि किं कर्तव्यम्? अस्मिन् विषये संवाददाता साक्षात्कारं कृतवान् ।
गृहं भाडेन ग्रहीतुं वयसः आवश्यकताः सन्ति
संवाददाता झाङ्ग बिङ्ग इत्यनेन उल्लिखितं किराया एजेन्सी एप् उद्घाट्य ज्ञातवान् यत् किराया एजेन्सी अधिकतया कक्षस्य यूनिट् मध्ये कक्ष्याः भाडेन ददाति। साझा आवासः सामान्यः विकल्पः अस्ति, परन्तु एजन्सी स्पष्टतया ४० वर्षाणाम् अधिकवयस्कानाम् अनुबन्धे साझा आवासस्य भागं ग्रहीतुं प्रतिबन्धितवती ।