2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"नॉर्ड स्ट्रीम" प्राकृतिकवायुपाइपलाइनविस्फोटस्य प्रायः वर्षद्वयानन्तरं जर्मनसङ्घीयमहान्यायिकः विस्फोटस्य संदिग्धस्य प्रथमं गिरफ्तारीपत्रं जारीकृतवान् युक्रेनदेशस्य पुरुषः व्लादिमीर् जेड् इत्यस्य विस्फोटे प्रत्यक्षतया सम्बद्धः इति शङ्का आसीत् यः नोर्ड् स्ट्रीम् पाइप् लाइन् इत्यत्र विस्फोटकं रोपितवान् ।
यथा यथा अन्वेषणं गभीरं भवति तथा तथा अधिकानि प्रमाणानि संशयाः च उद्भवन्ति। तत्र समाचाराः सन्ति यत् नोर्ड् स्ट्रीम्-पाइप्-लाइने बम-प्रहारस्य आदेशः युक्रेन-सशस्त्रसेनायाः पूर्व-प्रमुखेन वैलेरी ज़ालुज्नी इत्यनेन दत्तः, परन्तु सः स्वयमेव प्रथमे अवसरे तत् अङ्गीकृतवान्
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के डेनमार्क-देशस्य बोर्न्होल्म्-द्वीपस्य समीपे स्वीडेन्-देशस्य दक्षिणतटस्य समीपे च नोर्ड्-स्ट्रीम्-१, २-पाइप्-लाइन्-इत्यत्र बहुविध-विस्फोटाः अभवन्, येन चतुर्णां पाइप्-लाइन्-मध्ये त्रीणां गम्भीरं क्षतिः अभवत्, प्राकृतिक-गैस-यानस्य च बाधा अभवत् अन्तर्राष्ट्रीयसमुदायस्य ध्यानम्।
▲"बेक्सी" विस्फोटः अद्यापि वर्षद्वयात् पूर्वं रहस्येन आवृतः अस्ति
प्रथमः शङ्कितः : १.
व्यावसायिकः गोताखोरः, अतीव अगोचरः लज्जालुः च
विस्फोटस्य अनन्तरं प्रासंगिकाः कर्मचारिणः "पाइपलाइनस्य क्षतिं कर्तुं विस्फोटकं कथं स्थापयितव्यम्" इति विषयात् अन्वेषणं, प्रमाणानां संग्रहणं च आरब्धवन्तः । समाचारानुसारं पूर्वजर्मन-अनुसन्धानं "एण्ड्रोमेडा"-नामकस्य नौकायानस्य विस्फोटकानाम् लेशानां विषये केन्द्रितम् आसीत् : विभिन्नानां डीएनए-लेशानां, अङ्गुलिचिह्नानां च अतिरिक्तं, अन्वेषकाः जहाजे एकप्रकारस्य विस्फोटकस्य प्राप्तवन्तः यस्य मुख्यतया सैन्येन उपयोगः कृतः आसीत् of special high explosives, अतः "एण्ड्रोमेडा" अपराधं कर्तुं वाहनरूपेण उपयोक्तुं अधिकतया सम्भाव्यते इति शङ्का वर्तते ।
तदतिरिक्तं केचन विशेषज्ञाः मन्यन्ते यत् विस्फोटकयन्त्राणि स्थापयितुं सुप्रशिक्षितव्यावसायिकगोताखोराणां आवश्यकता भवति ।
समाचारानुसारं व्लादिमीर् व्यावसायिकः गोताखोरः अस्ति, तस्य नोर्ड् स्ट्रीम्-तैलपाइपलाइन्-इत्यत्र आक्रमणे सम्बद्धः इति दृढतया शङ्का वर्तते ततः पूर्वं सः वार्सा-नगरस्य बहिः एकस्मिन् शान्तनिवासक्षेत्रे निवसति स्म । प्रतिवेशिनः अवदन् यत् सः पुरुषः विनम्रः लज्जालुः च आसीत्।
▲"एण्ड्रोमेडा" इति नौकायानं अस्मिन् प्रकरणे महत्त्वपूर्णं सफलतां जातम्
अन्वेषकाः यदा सूचनां अनुसृत्य आसन् तदा ते अवलोकितवन्तः यत् २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ८ दिनाङ्के अर्धरात्रेः किञ्चित् कालानन्तरं पूर्वोत्तरजर्मनीदेशस्य रुगेन्-द्वीपे द्रुतगत्या सिट्रोन्-वैन्-वाहनस्य चलच्चित्रं गृहीतम् तस्मिन् समये "एण्ड्रोमेडा"-नौका संयोगेन रुगेन्-द्वीपस्य वायव्यदिशि स्थिते वेक्-बन्दरे स्थापिता आसीत् । अन्वेषणानन्तरं सः ट्रकः युक्रेनदेशस्य एक्स्प्रेस् कम्पनीयाः आसीत् । पश्चात् जर्मनीदेशं प्रति गच्छन् ट्रकचालकं प्रश्नं कृत्वा शङ्कितेः फोटो दर्शितवान् । चालकः व्लादिमीरं ज्ञात्वा वेगवन्तः फोटोमध्ये यात्रिकपीठे उपविष्टः पुरुषः एव इति अवदत्।
विभिन्नशङ्कानां आधारेण जर्मनीदेशस्य महान्यायवादी जूनमासस्य अन्ते पोलैण्डदेशाय न्यायिकसहायतायाः अनुरोधं जारीकृत्य व्लादिमीरस्य यूरोपीय-अवरोधपत्रं निर्गतवान्
पोलिश-महाअभियोजककार्यालयस्य प्रवक्ता अवदत् यत् अन्वेषकाः तं वार्सा-उपनगरे तस्य निवासस्थाने न प्राप्नुवन्। "सः पुरुषः जुलै-मासस्य आरम्भे पोलिश-युक्रेन-सीमाम् अतिक्रम्य युक्रेन-देशं गतः" इति प्रवक्ता व्याख्यातवान्, "यतोहि जर्मन-पक्षः यूरोपीय-अवरोध-पत्रेण वांछितानां जनानां सूचीं कृत्वा तथाकथिते शेन्गेन्-पञ्जिकायां पञ्जीकरणं न कृतवान् । अतः । पोलिशः सीमारक्षकस्य तस्य गृहीतुं न सूचना आसीत् न च आधारः यतः सः वांछितव्यक्तिरूपेण सूचीकृतः नासीत्” इति ।
अधिकाः शङ्किताः उपरि सन्ति : १.
युक्रेन-सैन्येन सह प्रत्यक्षः सम्बन्धः न प्राप्तः
जर्मनी-देशस्य अन्वेषकाः मन्यन्ते यत् एण्ड्रोमेडा-नौकायाः विध्वंस-दलस्य पञ्च पुरुषाः एकः महिला च भवितुम् अर्हन्ति । जर्मन-आतङ्कवादविशेषज्ञः माइकल गोत्जेन्बर्ग् इत्यनेन साक्षात्कारे उक्तं यत् - "(अस्माभिः) विदेशीयगुप्तचरसेवाभिः प्रदत्ताः सुरागाः प्राप्ताः, येषु (संदिग्धानां) केचन नामानि अपि सन्ति।"
तस्मिन् एव काले ब्रेमेन्-नगरस्य जर्मन-चालकदलस्य सदस्यात् पुलिस-अधिकारिणः प्रतिवेदनं प्राप्तवन्तः यत् सः स्वीडेन्-देशस्य संधम्-बन्दरे २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य १३ तः १४ दिनाङ्कपर्यन्तं लंगरं स्थापयन् ५ पुरुषान् १ पुरुषान् च दृष्टवान् इति सः वर्णितवान् यत् "द्वयोः पुरुषयोः केशाः ह्रस्वाः आसन्, सैन्यप्रशिक्षणयुक्ताः व्यावसायिकाः इव दृश्यन्ते स्म" "एषा महिला १६५ से.मी.तः १७० से.मी.पर्यन्तं ऊर्ध्वं भूरेण केशैः सह आसीत् ।
संयुक्त अन्वेषणस्य अनुसारं व्लादिमीर् जेड् इत्यस्य अतिरिक्तं वर्तमानसंदिग्धेषु युक्रेनदेशे गोताखोरीविद्यालयं चालयन्तं विवाहितं दम्पती अपि अस्ति पतिः येव्हेन् इत्यस्य २४ गोताखोरी योग्यताः सन्ति तथा च "तकनीकी त्रिमिक्स "गोताखोरी" चरमगोताखोरप्रशिक्षणं प्राप्तवान्, यत् सैद्धान्तिकरूपेण गोताखोरी कर्तुं शक्नोति ९० मीटर् गभीरता यावत् । तस्य पत्नी श्वेतलाना इत्यस्याः अपि किञ्चित् गोताखोरी-अनुभवः अस्ति ।
यदा नोर्ड् स्ट्रीम्-पाइप्-लाइन्-इत्यत्र आक्रमणस्य विषये पृष्टः तदा येवेन् इत्यनेन व्याख्यातं यत् ते तस्य विषये किमपि न जानन्ति इति । स्वेतलाना इत्यनेन उक्तं यत् २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे यदा पाइप् लाइन् इत्यस्य उपरि आक्रमणं जातम् तदा सा बुल्गारियादेशे अवकाशं गृह्णाति स्म, सम्प्रति कीव्-नगरे अस्ति । सा अपि व्याख्यातवती यत् जर्मनीदेशेन इष्टं शङ्कितं न जानाति इति।
एतावता अन्वेषणेन त्रयाणां शङ्कितानां युक्रेनदेशस्य सैन्यस्य वा गुप्तसेवानां वा प्रत्यक्षसम्बन्धः न ज्ञातः।
प्रकरणम् अनवधानं वर्तते- १.
देशाः एकान्ते कार्यं कुर्वन्ति, पारदर्शितायाः अभावः च भवति
वर्षद्वयात् पूर्वं बमविस्फोटानां न केवलं यूरोपस्य ऊर्जा-आपूर्ति-शृङ्खलायां महत् प्रभावः अभवत्, अपितु अस्मिन् क्षेत्रे भू-राजनैतिक-तनावः अपि वर्धितः ।
जर्मनीदेशस्य राजनैतिक-आर्थिक-चिन्तन-समूहस्य शिलर-संस्थायाः शोधकर्त्ता स्टीफन् ओसेन्कोप्-इत्यनेन रेड स्टार-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, "एतया घटनायाः कारणात् जर्मन-उद्योगस्य दीर्घकालीन-अल्प-लाभ-प्राकृतिक-गैस-आपूर्ति-हानिकारणात् महती हानिः अभवत् ऊर्जा-प्रधानं उत्पादनं उत्पादन-कमीकरणस्य कारणेन क्षतिग्रस्तं जातम् अस्ति तथा च स्थगिततायाः कारणेन प्राप्तं क्षतिं परिमाणं कर्तुं कठिनं भवति जर्मनी-देशः दीर्घकालीन-मन्दी-मध्ये पतितः अस्ति तथा च परियोजना (Nord Stream Pipeline) यथाशीघ्रं पुनः आरभ्यत इति अर्थव्यवस्था पुनः प्राप्तुं शक्नोति यद्यपि रूस-यूरोपयोः विश्वासः बहु न्यूनीकृतः अस्ति तथापि (जर्मनी) दीर्घकालीन-आपूर्ति-अनुबन्धानां नवीकरणम् अद्यापि परिश्रमं कर्तव्यम्।”
प्रकरणस्य अन्वेषणकाले अद्यापि बहवः यूरोपीयदेशानां सहकारिकार्ये बहवः समस्याः सन्ति । ओसेन्कोप् अवदत् - "एकः बृहत्तमः समस्या अस्ति यत् अन्वेषणं विखण्डितम् अस्ति। जर्मन-अभियोजककार्यालयः अत्र अन्वेषणं करोति, डेन्मार्कदेशः अपि अन्वेषणं करोति, स्वीडेन्देशः अपि अन्वेषणं करोति। परन्तु पक्षयोः मध्ये पर्याप्तं सूचनानां आदानप्रदानं नास्ति, प्रशासनिकबाधाः सन्ति , तथा च पारदर्शितायाः अभावः अस्ति तत् पारितव्यं अन्वेषणस्य समन्वयनार्थं प्रासंगिकसरकारीसमित्या सह सहकार्यं, यथा विशेषशक्तियुक्तैः विशेषज्ञैः अन्वेषकैः च निर्मितस्य अन्तर्राष्ट्रीयसमितेः स्थापना।”.
ओसेन्कोप् अवदत् यत्, "अर्ब-अरब-डॉलर्-मूल्यानां आर्थिक-अन्तर्निर्मित-संरचनानां विरुद्धं एतत् घोरं कार्यं यदि स्पष्ट-परिणामान् विना अनियंत्रितं भवति तर्हि एतत् गैरजिम्मेदारिकं गहनं च लज्जाजनकं च भविष्यति।
पुनः एतादृशीनां घटनानां निवारणाय यूरोपीयदेशेषु अद्यापि बहवः क्षेत्राणि सन्ति येषां सुदृढीकरणं, तान्त्रिक-कानूनी-कूटनीतिक-स्तरयोः सुदृढीकरणं, सुधारणं च आवश्यकम् |. “मूलसंरचना मानवसभ्यतायाः जीवनरेखा अस्ति भवेत् तत् मार्गाः, सेतुः, रेलमार्गाः, सुरङ्गाः, समुद्रान्तर्गतकेबलाः, पाइपलाइनाः, ताराः इत्यादयः वा अर्थव्यवस्थां अपाङ्गं कर्तुं आधारभूतसंरचनानां उपरि आक्रमणानि, सार्वजनिकसम्पत्त्याः क्षतिं वा नाशं वा करणीयाः अतीव कठोररूपेण दण्डः" इति ओसेन्कोप् अवदत्।
रेड स्टार न्यूज विशेष संवाददाता वाङ्ग वे बर्लिनतः
सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग