समाचारं

विदेशीयमाध्यमाः : बाइडेन् इजरायल् इत्यादीन् पक्षान् चेतयति यत् गाजादेशे युद्धविरामवार्तालापस्य क्षतिं कर्तुं कार्याणि न कुर्वन्तु तथा च ब्लिन्केन् इजरायल् प्रेषयिष्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः जियाङ्ग ऐलिंग्] इजरायलस्य टाइम्स् इति पत्रिकायाः ​​16 तमे स्थानीयसमये वृत्तान्तः अभवत् यत् अमेरिकीराष्ट्रपतिः बाइडेन् इजरायल् इत्यस्मै अन्यपक्षेभ्यः च चेतावनीम् अयच्छत् यत् ते एतादृशानि कार्याणि न कुर्वन्तु येन गाजा-युद्धविरामस्य वार्तायां "अन्तर्भावः" भवितुम् अर्हति तथा च गाजा-युद्धविरामस्य समापनं बन्धकविमोचनं च प्रभावितं कर्तुं शक्नोति सहमति।

अमेरिकी व्हाइट हाउसस्य जालपुटे १६ दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं बाइडेन् इत्यनेन उक्तं यत् अद्य पूर्वं दोहानगरे वार्ताकारदलस्य नवीनतमं प्रतिवेदनं प्राप्तवान्, अन्तिमपर्यन्तं गन्तुं च दिवसस्य अन्तः एव व्यापकं संक्रमणप्रस्तावम् अग्रे स्थापयितुं निर्देशं दत्तवान् गाजादेशे युद्धविरामस्य बन्धकविमोचनस्य च सम्झौतेन आधारः स्थापितः अस्ति ।

बाइडेन प्रोफाइल चित्र स्रोतः विदेशीय मीडिया

वक्तव्ये अपि उक्तं यत्, "अहं विदेशसचिवं ब्लिङ्केन् इजरायल्-देशं प्रेषयिष्यामि यत् सः इजरायल-सुरक्षायाः मम अटल-समर्थनस्य पुनः पुष्टिं करोतु, अस्य सम्झौतेः कृते अस्माकं अथक-प्रयत्नाः च निरन्तरं करिष्यामि। क्षितिजे गाजा-युद्धविराम-बन्धक-मुक्ति-सम्झौतेन सह, कोऽपि Neither-पक्षः कार्यवाही न कर्तव्यः एतां प्रक्रियां पटरीतः विमोचयितुं” इति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं ब्लिन्केन् १७ तमे स्थानीयसमये इजरायल्-देशं प्रति प्रस्थास्यति । प्रतिवेदने उल्लेखितम् अस्ति यत् बाइडेन् पूर्वं तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो-नेतुः इस्माइल-हनीयेहस्य हत्यायाः, मृत्योः च विषये असन्तुष्टः आसीत् इजरायल्-देशेन एतत् आक्रमणं कृतम् इति शङ्का वर्तते । अपरपक्षे मध्यपूर्वे पूर्णरूपेण युद्धं भविष्यति इति चिन्तायाः कारणात् अमेरिकादेशः अपि इराणं इजरायलविरुद्धं प्रतिप्रहारं न कर्तुं चेतयति।

सीसीटीवी न्यूज इत्यस्य अनुसारं १६ अगस्तदिनाङ्के स्थानीयसमये कतार-अमेरिका-मिस्र-देशयोः संयुक्तवक्तव्यं प्रकाशितम् यत् कतार-अमेरिका-मिस्र-देशयोः वरिष्ठाधिकारिणः मध्यस्थरूपेण विगत ४८ घण्टासु दोहानगरे सभाः कृतवन्तः गाजापट्टे युद्धविरामः, निरोधितानां जनानां मुक्तिः च।

ततः पूर्वं अमेरिकादेशः कतार-मिस्र-देशयोः समर्थनेन संक्रमणकालीनप्रस्तावम् अस्थापयत् । वक्तव्ये उक्तं यत् कार्यसमूहः आगामिदिनेषु कार्यान्वयनविवरणेषु कार्यं निरन्तरं करिष्यति, यत्र सम्झौतेः व्यापकमानवतावादीप्रावधानानाम् कार्यान्वयनस्य व्यवस्थाः, तथैव निरुद्धानां व्यक्तिभिः सह सम्बद्धविशिष्टविवरणानि च सन्ति। वक्तव्ये उक्तं यत् आगामिसप्ताहस्य समाप्तेः पूर्वं त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः पुनः कैरोनगरे मिलित्वा १६ दिनाङ्के प्रस्तावानुसारं सम्झौतां कर्तुं आशां कुर्वन्ति।

हमासस्य एकः सूत्रः १६ दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्मै साक्षात्कारे अवदत् यत् दोहानगरे आयोजितस्य गाजा-युद्धविराम-वार्तालापस्य नूतन-चरणस्य परिणामाः गाजा-देशे युद्धविराम-वार्तालापस्य नूतन-चक्रस्य परिणामैः सह सङ्गताः सन्ति यत् हमास-सङ्घस्य अनुशंसानाम् आधारेण जुलै-मासे प्राप्तम् अमेरिकीराष्ट्रपतिना बाइडेन कृता योजनाः असङ्गताः सन्ति। यस्मिन् कोऽपि सम्झौते गाजापट्टे व्यापकः युद्धविरामः, विस्थापितानां जनानां स्वगृहं प्रति प्रत्यागन्तुं, गाजापट्टिकायाः ​​पुनर्निर्माणं, निरोधितानां आदानप्रदानं च न भवति, सः निरर्थकः अस्ति तथा च "इजरायलाय केवलं प्यालेस्टिनीजनानाम् विरुद्धं अपराधं कर्तुं अधिकं समयं दास्यति" इति