समाचारं

चीनदेशस्य नवीनौषधानां सर्वाणि “उत्तमबीजानि” क्रीतानि सन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकपर्यवेक्षकस्य संवाददाता झाङ्ग यिंग् तथा झोउ युए १० वर्षाणाम् न्यूनकालस्य वैभवस्य अनन्तरं चीनस्य अभिनवः औषध-उद्योगः महतीं अशान्ति-क्षणं प्रविष्टवान् अस्ति ।

अस्तिIPOप्राथमिकविपण्ये नियमानाम् कठोरीकरणस्य, रूढिवादीनिवेशस्य च सन्दर्भे वित्तीयकठिनतासु बहवः कम्पनीः नकदप्रवाहस्य विनिमयरूपेण विकासाधीनौषधेषु स्वअधिकारं रुचिं च विक्रेतुं अर्हन्ति

आर्थिकपर्यवेक्षकस्य आँकडानुसारं १० अगस्तपर्यन्तं चीनस्य अभिनव औषध-उद्योगे २०२४ तमे वर्षे ५९ अनुज्ञापत्र-आउट-परियोजनानि आसन्, एतेषु लेनदेन-परियोजनासु ४०% पूर्व-नैदानिक-चिकित्सा-परियोजनासु वर्षे वर्षे ४७.५% वृद्धिः अभवत् विकासः प्रारम्भिकः नैदानिकः चरणः । यथा यथा भवन्तः परवर्ती चिकित्सापदे गच्छन्ति तथा तथा महत्त्वं प्राप्तुं नियमस्य अन्तर्गतं प्रारम्भिकचरणस्य परियोजनानां बहूनां व्यापारः कृतः, यत् किञ्चित्पर्यन्तं कम्पनीयाः वर्धमानं लज्जां प्रतिबिम्बयति

जूनमासस्य मध्यभागे बीजिंग-नगरस्य अभिनव-औषध-कम्पनी मिंगजी बायोलॉजिक्स्-इत्यनेन पूर्व-नैदानिक-औषधेन वैश्विक-लेनदेन-अभिलेखं भङ्गं कृतम्, मूलतः परियोजनां विक्रयणपूर्वं नैदानिक-चरणं प्रथम-चरणं प्रति धकेलितुं योजनां कृतवती, परन्तु वित्तीयदबावस्य कारणात्, तस्याः अग्रे गन्तुम् अभवत् पूर्वमेव व्यवहारः भवति।

अनुज्ञापत्र-आउट् सहितं व्यावसायिक-विकासः (BD-व्यवहारः) जैव-चिकित्सा-उद्योगे सामान्य-सहकार्य-प्रतिरूपः अस्ति companies that are good at sales , यत् विश्वे सामान्यम् अस्ति।

चीनदेशस्य वर्तमानस्य बीडी-तरङ्गस्य अर्थः भिन्नः अस्ति । नवीन औषधकम्पनीनां स्वहितं अधिकतमं कर्तुं साहाय्यं कर्तुं न अपितु दुःखसमये वित्तपोषणपद्धतिः अभवत् ।

उत्पादस्य अधिकारं दातुं अतिरिक्तं केचन नवीनाः औषधकम्पनयः प्रत्यक्षतया "स्वयं विक्रेतुं" अपि चयनं कुर्वन्ति । २०२३ तमस्य वर्षस्य अन्ते बहुराष्ट्रीय-औषध-कम्पनीभिः चीनदेशस्य चत्वारि नवीन-औषध-कम्पनयः अधिग्रहीताः सन्ति ।

एतेन विपण्यां चिन्ता उत्पन्ना अस्ति यत् चीनस्य अभिनवः औषध-उद्योगः अद्यापि बृहत्तरः, सशक्तः च वर्धते वा?

चीनी चिकित्सानवीनताप्रवर्धनसङ्घस्य अध्यक्षः सोङ्ग रुइलिन् इत्यस्य मतं यत् एतादृशाः चिन्ताः अयुक्ताः न सन्ति, परन्तु अन्यदृष्ट्या एतत् अपि सिद्धयति यत् चीनस्य नवीनताक्षमतायां निरन्तरं सुधारः भवति, अन्तर्राष्ट्रीयस्तरस्य च मान्यता प्राप्ता अस्ति।

सः अवदत् यत् चीनस्य अभिनवः औषध-उद्योगः अधुना एतावत्पर्यन्तं प्राप्तवान् यत्र तस्य सुधारः कर्तव्यः अस्ति तथा च नवीनतां सहनशीलं समर्थनं च कुर्वन्तं संस्थागतं वातावरणं स्थापयितुं आवश्यकता अस्ति। विशेषतः यदा नवीनौषधानां भुक्तिव्यवस्थायाः विषयः आगच्छति तदा जेनेरिकौषधानाम् आधारेण चिकित्साबीमाव्यवस्था पूर्णतया न निरन्तरं कर्तव्या।

एकः दुःखितः सौदाः

जूनमासस्य मध्यभागे मिंगजी बायोटेक्नोलॉजी इत्यनेन बहुराष्ट्रीय औषधकम्पनीं AbbVie इत्यस्मै पूर्वनैदानिकदवस्य अणुस्य अधिकारः प्रदत्तः यत् अस्य सम्भाव्यं कुलव्यवहारमूल्यं १.७१ अरब अमेरिकीडॉलरात् अधिकं प्राप्तुं शक्यते, यत्र प्रारम्भिकं भुक्तिः, हाले च १५० माइलस्टोन् भुक्तिः च अस्ति मिलियन अमेरिकी डॉलर .

संस्थापकः जिन् झाओयुः अनुबन्धे हस्ताक्षरं कुर्वन् स्वस्य मनोदशां "उज्ज्वलं भविष्यं, उज्ज्वलं भविष्यं, निराशाजनकपरिस्थितौ जीवितुं च अवसरः" इति वर्णितवान् । विगतमासेषु पुस्तकेषु कठिननगदप्रवाहस्य कारणेन कम्पनी गभीरं कष्टे आसीत् । व्ययस्य नियन्त्रणार्थं जिन् झाओयुः २०२३ तः आरभ्य कम्पनीतः वेतनं वित्तीयप्रतिपूर्तिं वा न प्राप्स्यति । कम्पनीदलनिर्माणं, वार्षिकसभाः इत्यादयः कार्याणि अपि स्थगितानि सन्ति।

उद्योगे अधिकांशकम्पनीनां इव जिन झाओयुः अपि वित्तपोषणार्थं बहवः निवेशसंस्थाः प्राप्तवन्तः अधिकांशसंस्थाभिः प्रस्ताविताः निवेशशर्ताः पूर्वचक्रस्य मूल्याङ्कनं निर्वाहयितुम् अथवा पूर्वचक्रस्य अपेक्षया महत्त्वपूर्णतया न्यूनाः भवेयुः।

मिंगजी बायोटेक् इत्यस्य सीरीज ए वित्तपोषणं २०१८ तमे वर्षे सम्पन्नम्, यस्य नेतृत्वं...एली लिलीएशिया फण्ड् इत्यनेन विशेषतया १० कोटि आरएमबी निवेशः कृतः । २०२१ तमस्य वर्षस्य श्रृङ्खला बी वित्तपोषणस्य नेतृत्वं सीआईसीसी कैपिटलस्य सहायककम्पनी सीआईसीसी काई तक फण्ड् इत्यनेन कृतम्, यत्र एली लिली एशिया फण्ड्, सिनोफार्म कैपिटल, डेयी कैपिटल, हेयू कैपिटल इत्यादीनां संस्थानां सहभागिता आसीत्, यत्र वित्तपोषणराशिः ३० कोटि युआन् आसीत्

२०१८ तः २०२१ पर्यन्तं चीनस्य अभिनव-औषध-कम्पनीनां कृते द्रुतगतिना प्रगतेः कालः अस्ति । चीनस्य अभिनव औषधानुरोधाः अनुमोदनानि च अभूतपूर्ववेगेन दाखिलाः अनुमोदिताः च भवन्तिविज्ञान एवं प्रौद्योगिकी नवीनता बोर्डपञ्चमः मानकसमूहः जैवऔषधकम्पनीनां मार्गं प्रशस्तं करोति ये अलाभकारीः सन्ति, तेषां कृते नगददहनस्य आवश्यकता वर्तते।

परन्तु २०२२ तमे वर्षे अनन्तरं पूंजीविपण्यं क्रमेण शीतलं भविष्यति । २०२२ तमे वर्षे २०२३ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-१८ए-इत्यत्र सूचीकृतैः कम्पनीभिः २०२१ तमस्य वर्षस्य तुलने ९०% न्यूनता अभवत्, अनेकेषां कम्पनयः सूचीकरणानन्तरं स्वस्य भागं भङ्गं कृतवन्तः गौणविपणस्य शीतलीकरणं प्राथमिकविपण्यस्य शीतलीकरणेन सह सम्बद्धम् अस्ति ।

श्रृङ्खला बी वित्तपोषणस्य अनन्तरं मिंगजी बायोटेक इत्यनेन जठरान्त्रस्य ट्यूमरपाइपलाइनं तृतीयचिकित्साचरणं यावत् उन्नतं कृतम् अस्ति best-in-class इति भवति । तदतिरिक्तं मिंगजी बायोटेक् इत्यस्य द्वय-प्रतिपिण्ड-उत्पादः अपि अस्ति यः प्रथमचरणस्य नैदानिक-परीक्षणेषु प्रवेशं कृतवान् अस्ति तथा च पूर्व-नैदानिक-प्रथम-वर्गस्य एडीसी (एण्टीबॉडी-दवा-संयुग्मित) उत्पादद्वयं च अस्ति एतैः परिणामैः जिन् झाओयु इत्यस्य मतं यत् कम्पनीयाः मूल्याङ्कनं २०२१ तमे वर्षे यथा भवति तथा एव भवितुं अयुक्तम् ।

निवेशसंस्थानां दृष्ट्या विकासाधीनस्य मिंगजी बायोटेक्नोलॉजी इत्यस्य मूल औषधेन लक्षितः जठरस्य कर्करोगः चीनदेशे एकः प्रमुखः ट्यूमरः अस्ति, तथा च विदेशेषु रोगिणां संख्या अधिका नास्ति, आन्तरिकबाजारे चिकित्साबीमावार्तालापस्य केन्द्रीकृतक्रयणस्य च सन्दर्भे। कल्पनायाः कृते सीमितं स्थानं वर्तते। अपि च, तस्य लक्ष्यं Claudin18.2 एकं तारा लक्ष्यं अस्ति तथा च प्रतिस्पर्धा तीव्रा अस्ति यत् भविष्ये एतत् लक्ष्यं PD-1 इत्यस्य सदृशं "संलग्नं" भविष्यति " मम हानिः अभवत्।"

जिन झाओयुः निवेशसंस्थाः प्रत्यययितुं प्रयतितवान् : Claudin18.2 इत्येतत् औषधं कर्तुं अधिकं कठिनं भवति विभिन्नेषु प्रौद्योगिकीमञ्चेषु निर्मिताः उत्पादाः प्रभावकारितायां सुरक्षायां च मौलिकरूपेण भिन्नाः सन्ति products under development चरण 2 आँकडा पर्याप्तं आश्चर्यजनकः अस्ति यद्यपि प्रमुखस्य जापानी औषधकम्पनी Astellas उत्पादः प्रक्षेपणं कर्तुं प्रवृत्तः अस्ति, उच्चव्ययस्य कारणात् (पाइपलाइनं 1.28 अरब यूरो कृते अधिग्रहीतम्), अधिकांशः घरेलुरोगिणः न शक्नुवन्ति to afford the drugs it has prescribed मूल्यं, तथा च Mingji Biotech इत्यस्य भविष्यस्य मूल्यनिर्धारणं बहुसंख्यकरोगिणां कृते किफायती कर्तुं शक्नोति।

एते मूल्यबिन्दवः २०२१ तमे वर्षे निवेशसंस्थाभिः बहुधा अनुकूलाः आसन्, परन्तु २०२३ तमे वर्षे कोऽपि संस्था तस्य निर्णयानां मूल्यं न दास्यति स्म, तस्मात् सः बैंकऋणात् समर्थनं प्राप्तुं प्रयतितवान् सः अवाप्तवान् यत् अधिकांशः बङ्काः जैवचिकित्सा-स्टार्टअप-संस्थाभ्यः ऋणं दातुं न अस्वीकृतवन्तः, यद्यपि केचन बङ्काः (उदा.औद्योगिक बैंकतथानिंगबो के बैंक) वैज्ञानिक-प्रौद्योगिकी-जैव-औषध-कम्पनीनां कृते विशेष-ऋणानि सन्ति, यस्य राशिः मूलतः दशकोटि-युआन्-रूप्यकेषु भवति ।

यदा सर्वे वित्तपोषणमार्गाः अवरुद्धाः भवन्ति तदा बीडी सर्वोत्तमः आपत्कालीनमार्गः अस्ति यस्य विषये जिन् झाओयुः चिन्तयितुं शक्नोति।

जिन् झाओयुः विषमताविरुद्धं युद्धं कृतवान् तथा च बहुराष्ट्रीयकम्पनयः सक्रियरूपेण परिनियोजयन्ति इति स्वप्रतिरक्षारोगपट्टिकायां प्रविष्टवान्, अनुज्ञापत्रनिर्गमनद्वारा नकदप्रवाहं प्राप्तुं आशां कुर्वन्। सः भाग्यशाली आसीत् यत् सः सर्वं नगदं स्वपुस्तकेषु व्यययितुम् उद्यतः आसीत्, तस्य स्वप्रतिरक्षा औषधस्य अणुः सफलतया दृष्टः ।

जिन् झाओयुः मूलतः अस्य औषधस्य अणुस्य विक्रयणपूर्वं प्रथमचिकित्साचरणं प्रति धकेलितुं योजनां कृतवान्, यतः बीडी-व्यवहारेषु नैदानिकदत्तांशः अतीव मूल्यवान् भवति, परन्तु कठिननगदप्रवाहस्य कारणात् सः केवलं यथाशीघ्रं विक्रेतुं शक्नोति स्म सः मन्यते यत् यदि तत् नैदानिकचरणं प्रथमचरणं प्रति धकेलितुं शक्यते तर्हि व्यवहारस्य राशिः अनेकवारं दुगुणा भविष्यति।

तथापि, अनेके सफले बीडी समवयस्कानाम् तुलने, जिन झाओयुः मन्यते यत् मिंगजी बायोटेकः भाग्यशाली अस्ति यत् एकवर्षात् न्यूनं समयं गृहीतवान् तथा च 20 मिलियन युआनतः अधिकं निवेशं कृतवान् कम्पनी दीर्घकालीनः अस्ति The core pipeline invested was न विक्रीतम्।

एतस्य प्रतिलिपिः सुलभा नास्ति। "अस्माकं कृते सामर्थ्यं वर्तते, परन्तु भाग्यस्य एकः तत्त्वः अपि अस्ति। एतत् एव भवति यत् अस्माकं प्रौद्योगिकीमञ्चः परिपक्वः अभवत् तथा च वयं तस्य दोषेषु सुधारं कर्तुं शक्नुमः।" प्रथम-पीढीयाः उत्पादः। अस्माकं केचन समवयस्काः अपि वस्तुतः अतीव उत्तमाः सन्ति।" , परन्तु तत् सम्यक् बिन्दुं न प्राप्तवान् स्यात्। आवश्यकतासमये साहाय्यं दातुं निवेशकाः नासीत्, तथा च शुष्कतायाः कारणेन पूर्वमेव दिवालिया अभवत् अवसरस्य आगमनात् पूर्वं नगदप्रवाहस्य” इति ।

जिन् झाओयुः अस्य पूर्वचिकित्सा औषधस्य अणुस्य व्यापारिकसाझेदाररूपेण बृहत् घरेलु औषधकम्पनीः न मन्यते स्म । सः मन्यते यत् यदि एतत् विकासशीलं औषधं घरेलुपूञ्जीविपण्ये धनसङ्ग्रहाय उपयुज्यते तर्हि धनसङ्ग्रहस्य सम्भावना अतीव न्यूना भवति। एकतः आन्तरिक उद्यमानाम् आर्थिकबलं तुल्यकालिकरूपेण सीमितं भवति, आदर्शमूल्यानि दातुं कठिनं भवति । अपरपक्षे बहुराष्ट्रीयकम्पनीनां शोथरोगाणां, तत्सम्बद्धानां नवीनानाम् उत्पादानाम् अवगमने अधिकं सञ्चयः, लाभाः च सन्ति ।

तस्य मतेन अभिनव-औषध-उद्योगे वर्तमान-बीडी-व्यवहाराः सुधारस्य उद्घाटनस्य च प्रारम्भिकेषु दिनेषु "आपूर्तिकृतैः सामग्रीभिः सह प्रसंस्करणम्" इव सन्ति, लाभस्य अधिकांशः भागः अद्यापि बहुराष्ट्रीयकम्पनीनां हस्ते एव अस्ति

सः योजनाकृते कम्पनीयाः विकासस्य खाचित्रे मिंगजी बायोटेक् एतादृशी कम्पनी भविष्यति या भविष्ये विक्रयणार्थं उत्तमौषधानि निरन्तरं प्रक्षेपयितुं शक्नोति, दीर्घकालीनं निरन्तरं च उच्चगुणवत्तायुक्तं प्रतिफलं प्राप्तुं शक्नोति।

बी डी क्लब

मिंगजी जैवप्रौद्योगिक्याः सदृशाः अन्ये बहवः व्यवहाराः अपि सन्ति ।

मेडिकल क्यूब् इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य चीनीय-अभिनव-औषध-कम्पनीभिः औषध-अधिकार-विक्रयणस्य कुल-पूर्व-भुगतानं आईपीओ-निधि-संकलितस्य कुल-राशिं अतिक्रान्तम्, येन चीनीय-नवीन-औषध-कम्पनीनां कृते मुख्य-वित्तपोषण-मार्गः अभवत् अस्मिन् वर्षे आरभ्य एषा प्रवृत्तिः निरन्तरं वर्तते, यत्र लेनदेनपरियोजनानां संख्या, लेनदेनमूल्यं च महतीं वृद्धिं प्राप्नोति ।

२०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं अनुज्ञापत्र-आउट-परियोजनानां प्रकटित-पूर्व-भुगतान-राशिः १.५ अब्ज-अमेरिकीय-डॉलर्-समीपे आसीत्, यत् वर्षे वर्षे ३५% वृद्धिः आसीत्, सम्भाव्य-कुल-राशिः च वर्षे वर्षे २२.८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां समीपे आसीत् ८८% वृद्धिः ।

आर्थिकपर्यवेक्षकस्य अनुसारं २०२३ तः पाइपलाइनविक्रयणं कुर्वतां विक्रेतृणां मध्ये २८ स्टार्टअपकम्पनयः सन्ति, येषु ४०% अधिकं भागः अस्ति, येषु प्रायः २० ए तथा बी गोलयोः सन्ति एतेषु अधिकांशः स्टार्ट-अप-कम्पनयः २०२० तमे वर्षे स्थापिताः, तेषां वित्तपोषणस्य अन्तिमः दौरः मूलतः २०२२ तमे वर्षे केन्द्रितः आसीत्, परन्तु वित्तपोषणस्य राशिः न्यूना आसीत्, अनुज्ञापत्र-आउट-परियोजनातः प्राप्तस्य पूर्व-भुगतानात् अपि न्यूना आसीत् यदा वायुः अन्तर्धानं जातः, शिशिरः च आगतः तदा तेषां संकटस्य भावः अपि तीव्रः अभवत्, अतः ते स्वस्य प्रारम्भिकप्रकल्परुचिं विक्रेतुं रोचन्ते स्म ।

दश हाङ्गकाङ्ग-सूचीकृताः १८ए/सी-कम्पनयः अपि स्वस्य पाइपलाइन-विक्रयणं चयनं कृतवन्तः तेषु, Connoya (2162.HK) तथा Rico Biotechnology (2179.HK) सहितं पञ्च कम्पनयः 1 अरब युआन् तः न्यूनं बुक-नगदं वर्षस्य अन्ते अस्ति २०२३ । यदि एतेषां कम्पनीनां अनुसंधानविकासनिवेशः २०२३ तमस्य वर्षस्य स्तरस्य अपरिवर्तितः तिष्ठति तर्हि अधिकांशकम्पनयः वर्षद्वयं जीवितुं न शक्नुवन्ति ।

बीडी-उन्मादस्य अन्तर्गतं बहवः जनाः अत्यन्तं व्यस्ताः अभवन्, तेषु दाई यूवेन् अपि अन्यतमः अस्ति । अधिकाधिकाः नवीनाः औषधकम्पनयः तस्य समीपं गच्छन्ति, तेषु अधिकांशः तस्मै अनुज्ञापत्र-आउट्-अवकाशान् अन्वेष्टुं न्यस्यति ।

दाई यूवेन् मेइबाई बीडी इत्यस्य संस्थापकः अस्ति २०२३ तमस्य वर्षस्य अन्ते यदा चीनस्य अभिनव-औषध-उद्योगे बीडी-व्यवहारः प्रफुल्लितः आसीत् तदा सः सीमापार-बीडी-लेनदेन-निवेश-बैङ्किंग-व्यापारं मूल-कम्पनीतः पृथक् कृत्वा स्वतन्त्रतया तस्य संचालनं कृतवान् अष्टमासाभ्यः पूर्वं स्थापनायाः अनन्तरं तस्य दलेन १० तः अधिकेभ्यः कम्पनीभ्यः २० अधिकानि परियोजनानि स्वीकृतानि सन्ति ।

संस्थायाः स्थापिते बीडी-क्लबे ३५०० तः अधिकाः जनाः सक्रियः सन्ति । क्लबस्य सदस्येषु अनेकेषां बहुराष्ट्रीयकम्पनीनां बीडीनिदेशकाः सन्ति, परन्तु तेषु अधिकाः चीनीयानाम् अभिनवऔषधकम्पनीनां बीडी, बोर्डसचिवः, सीईओ इत्यादयः सन्ति दैनिकविनिमयस्य अतिरिक्तं बीडी-प्रशिक्षणवर्गाः, कम्पनी-भ्रमणस्य सैलून-स्थानानि, बीडी-सामाजिक-स्वागतम् इत्यादीनि अपि अस्मिन् क्लबे प्राप्यन्ते ।

दाई यूवेन् २०१७ तः अभिनव-औषध-उद्योगे संलग्नः अस्ति ।प्रथमं तस्य कम्पनी मुख्यतया जैव-चिकित्सा-उद्यानानां विदेश-प्रतिभानां परिचये साहाय्यं कृतवती । सः स्मरति यत् तस्मिन् समये बहवः प्रत्यागताः जनाः कथं महान् कम्पनीं निर्मातुं, शतशः जनानां विक्रयदलं निर्मातुं च कथयन्ति स्म, परन्तु अधुना सः एतादृशाः स्वराः दुर्लभाः एव शृणोति तस्य बीडी क्लबे सर्वे मिशनस्य दृष्टिस्य च विषये न वदन्ति, परन्तु प्रायः सीधा विषये गच्छन्ति - पाइपलाइनः कियत् विक्रेतुं इच्छति, तथा च सहकार्यं सम्भवति वा इति।

एतेषु वार्तालापेषु सः अवाप्तवान् यत् अधिकांशकम्पनयः कुलव्यवहारराशिभ्यः अपेक्षया पूर्वभुक्तिविषये अधिकं चिन्तयन्ति यतोहि तेषां धनस्य तत्कालं आवश्यकता वर्तते ।

अस्मिन् तरङ्गे बहवः नवीनाः औषधस्वामिनः अद्यापि बीडी किम् इति अवगन्तुं समयं न प्राप्तवन्तः। ते प्रायः दाई यूवेन् इत्यस्मै "विश्वं प्रति विक्रयणं" इति वदन्ति ।

इच्छुकक्रेतारः प्रस्ताविताः कम्पनयः अपि सन्ति यथा, बहुराष्ट्रीयऔषधकम्पनीतः औषधस्य बोलीं कुर्वती कम्पनी अन्यपक्षेण सह सम्पर्कं कर्तुं दाई यूवेन् इत्यस्य नामकरणं करोति। परन्तु दाई यूवेन् इत्यस्य दृष्ट्या एषः विचारः सर्वोत्तमः विकल्पः न भवति “अयं बहुराष्ट्रीयः औषधकम्पनी सामान्यतया न मन्यते यत् अस्य उत्पादस्य निरपेक्षचिकित्साभेदलाभाः सन्ति, अपि च एतत् अपि चिन्तयितुं शक्नोति यत् एतत् किमर्थं प्रतिस्पर्धात्मकानि उत्पादनानि मम स्थाने स्थापनीयम् प्रतिस्पर्धात्मक-उत्पादानाम् विषये सूचना तेषां विपण्यभागस्य रक्षणार्थं तेषां रणनीतयः अनुकूलतया कर्तुं अपि च प्रतिस्पर्धात्मक-उत्पादानाम् सूचीकरणे बाधां जनयिष्यति” इति ।

सामान्यतया दाई यूवेन् केवलं १० अभिनव औषधकम्पनीषु एकं सहकार्यार्थं चिनोति। एकतः सः जानाति यत् केवलं कतिपयानि परियोजनानि सन्ति येषां वास्तविकरूपेण बहुराष्ट्रीयकम्पनीभिः ज्ञातुं शक्यते अपरतः, अनेकेषां कम्पनीनां लेनदेनमूल्येन महती अपेक्षा भवति; it for XX money." , मम उत्पादानाम् अपि तावत् विक्रयणं कर्तव्यम् अस्ति।”

औषधं विक्रीय स्वयमेव विक्रयतु

केचन कम्पनयः बीडी इत्यस्य प्रतीक्षया विलयस्य अधिग्रहणस्य च दिशि गच्छन्ति। दाई यूवेन् अवदत् - "गतवर्षे एकस्याः कम्पनीयाः अध्यक्षः मां अवदत् यत् सः बीडी कर्तुम् इच्छति। सः मां पृष्टवान् यत् अहं प्रथमं निःशुल्कं कर्तुं शक्नोमि वा ततः सफलतायाः अनन्तरं दातुं शक्नोमि वा। अहं अवदम् यत् एतत् सम्भवं नास्ति। दिनद्वयं पूर्वं, सः मां अवदत् यत् कम्पनी संचालकमण्डलं निवेशकान् च धारयति अहं आशासे यत् सम्पूर्णं कम्पनीं विक्रीय पृच्छामि यत् अहं विलयस्य अधिग्रहणस्य च माङ्गं स्वीकुर्वितुं शक्नोमि वा इति” इति।

केचन जनाः २०२४ वर्षं चीनस्य अभिनव-औषध-उद्योगे विलयस्य अधिग्रहणस्य च प्रथमं वर्षं मन्यन्ते ।

२०२३ तमस्य वर्षस्य अन्ते ग्रेसेल् बायोटेक् इत्ययं १.२ अब्ज अमेरिकीडॉलर् मूल्येन स्वविक्रयं करिष्यतिएस्ट्राजेनेका, बहुराष्ट्रीयऔषधकम्पनीद्वारा अधिग्रहीतवती प्रथमा चीनीयजैवप्रौद्योगिकीकम्पनी अभवत् । २०२४ तमे वर्षात् आरभ्य चीनदेशस्य त्रयः नवीनाः औषधकम्पनयः सिन्रुइनुओ औषधकम्पनयः, बाओयुआन् औषधकम्पनयः, पुफाङ्ग बायोटेक् च अधिग्रहीताः सन्ति । तेषु सिन्रुइनुओ फार्मास्युटिकल् इति कम्पनी ३.५ अब्ज अमेरिकीडॉलर् इत्यस्य सर्वाधिकमूल्येन विक्रीतवती ।

निवेशसंस्थायाः ओरिएंटल गाओशेङ्गस्य संस्थापकः चेन् मिंगजियान् इत्यस्य अभिनव औषधकम्पनीभिः सह अनेके सम्पर्काः सन्ति येषां एम एण्ड ए आवश्यकताः सन्ति । सः मन्यते यत् उष्णः बीडी-व्यवहारः केवलं स्टॉप-गैप-मापः एव, अनेके कम्पनयः अन्ते विलयस्य अधिग्रहणस्य च दिशि गमिष्यन्ति । "जीवितुं बहवः उपायाः सन्ति। पाइपलाइनविक्रयणं गृहे वस्तूनि प्यादाकरणात् अधिकं किमपि नास्ति। दिवसद्वयानन्तरं गृहे कति वस्तूनि प्यादाकरणस्य योग्यानि सन्ति? एषः मौलिकः मार्गः नास्ति।

जुलैमासे सः सुझौ-नगरे हाङ्गकाङ्ग-सूचीकृतानां १८ए-कम्पनीनां संस्थापकैः सह संवादं कृत्वा अनेकेषां जनानां मानसिकतायां महत्त्वपूर्णः परिवर्तनः अभवत् इति ज्ञातवान् सः अद्यापि स्मरति स्म यत् कतिपयवर्षेभ्यः पूर्वं एकस्याः कम्पनीयाः मुख्याधिकारी तस्मै अवदत् यत् भविष्ये सः कम्पनीं फॉर्च्यून ५०० कम्पनीं करिष्यति इति । मूलतः सः मुख्यकार्यकारी अमेरिकी खाद्य-औषध-प्रशासनस्य अधिकारी आसीत् चीनदेशं प्रत्यागत्य सः अनेकेषु बृहत् जैव-औषध-कम्पनीषु कार्यकारीरूपेण कार्यं कृतवान् ततः सः स्वस्य व्यवसायं आरब्धवान्, विश्वस्य प्रथमं चर्म-अधः-इञ्जेक्शनं च विकसितवान्

एकदा कम्पनीयाः विपण्यमूल्यं ३० अरब हाङ्गकाङ्ग डॉलरं यावत् आसीत्, परन्तु अधुना १ अब्ज हाङ्गकाङ्ग डॉलरं यावत् पतितम् अस्ति । इदानीं मुख्यकार्यकारी चेन् मिङ्ग्जियान् इत्यस्मै अवदत् यत् यद्यपि सः "शयनं कर्तुं" न शक्नोति तथापि सः "कुचलितः" भवेत्, अनेकानि पाइपलाइनानि परित्यज्य, तस्य स्थाने सम्भावनायुक्तं किञ्चित् प्रारम्भिकं शोधं कर्तव्यम् इति

चेन् मिङ्ग्जियान् इत्यनेन उक्तं यत् अद्यतनकम्पनयः तस्य प्रस्तावितं विलयस्य अधिग्रहणस्य च अभिप्रायं दुर्लभतया एव अङ्गीकुर्वन्ति। तस्मिन् एव काले सः अनेकाः एम एण्ड ए विनिमय-वीडियोः ऑनलाइन-रूपेण प्रकाशितवान् ततः परं ए-शेयर-सूचीकृत-कम्पनीयाः अध्यक्षः एम एण्ड ए-इच्छतां प्रकटयितुं तम् आह्वयितुं उपक्रमं कृतवान्

“यद्यपि स्थानीयकम्पनीभिः अभिनव औषधकम्पनीनां ब्लॉकबस्टरविलयः अधिग्रहणं च न अभवत् तथापि भविष्ये ते निश्चितरूपेण भविष्यन्ति, यतः कृते...चीन संसाधन औषधीयशङ्घाई औषधालयअन्येषां दिग्गजानां कृते नवीनता परिवर्तनं च तेषां रणनीतिकदिशा अस्ति । "चेन् मिङ्ग्जियान् इत्यनेन न्यायः कृतः यत् अस्मिन् वर्षे उत्तरार्धे नवीन-औषध-उद्योगे बहुविध-विलयः, अधिग्रहणं च भविष्यति, तेषु बहवः पूर्वमेव पाइप-लाइने सन्ति, परन्तु यतः ते अद्यापि जलस्य अधः सन्ति, अतः सर्वे तान् न अवगच्छन्ति।

निरन्तरं भविष्यति

"अधुना बीडी-व्यवहाराः तुल्यकालिकरूपेण केन्द्रीकृताः इति कारणं अस्ति यत् एषा वित्तपोषणपद्धतिः अभवत्।" अन्तिमविकल्परूपेण वित्तपोषणपद्धतिः अस्ति तथा च निश्चितरूपेण स्वहितस्य अधिकतमीकरणस्य पारम्परिकबीडीप्रतिरूपस्य अन्तर्गतं नास्ति।

आर्थिकपर्यवेक्षकस्य साक्षात्कारे एकः वरिष्ठः औषधविश्लेषकः विश्लेषितवान् यत् एकतः आईपीओ-चैनलस्य शिथिलता न कृता, अधुना च ए-शेयर-विज्ञान-प्रौद्योगिक्याः सूचीकरणार्थं आवेदनं कुर्वन्तः उत्तम-मूलभूत-कम्पनीनां अपि बहुवारं समीक्षा भविष्यति | नवीनता बोर्डः, अपरपक्षे, अमेरिकी-डॉलर-व्याज-दर-वृद्धेः प्रवृत्तेः अन्तर्गतं, यदा जोखिम-रहित-प्रतिफल-दरः चतुः-पञ्च-बिन्दवः यावत् भवति, तदा अल्पाः जनाः एव इक्विटी-निवेशं कर्तुं इच्छुकाः भविष्यन्ति सः मन्यते यत् एतादृशे वातावरणे बीडी इत्येतत् किमपि नवीनं औषधकम्पनीभिः कर्तव्यं भवति, यतः प्रायः एतत् एव धनं प्राप्तुं एकमात्रं मार्गम् अस्ति ।

विगतवर्षे औषध-उद्योगे केन्द्रितस्य गाओटेजिया-निवेशसमूहस्य उप-महाप्रबन्धकः वाङ्ग-हाइजियाओ अपि निवेशित-कम्पनीनां उत्कृष्ट-बीडी-प्रतिभानां, तत्सम्बद्धानां बीडी-अवकाशानां च अन्वेषणाय सहायतां कुर्वन् अस्ति तस्य दृष्ट्या ए-शेयरेन अलाभकारीजैव औषधकम्पनीनां कृते आईपीओ-चैनलः कठिनः कृतः, कम्पनयः सूचीकरणद्वारा वित्तपोषणं प्राप्तुं न शक्नुवन्ति, तथा च प्राथमिक-विपण्य-निवेशकाः निर्गमन-मार्गस्य अभावे पुनः निवेशं न कर्तुं साहसं कृतवन्तः |. "किमपि कोषस्य निर्गमनकालः भवति। यदि भवान् धैर्यपूर्णपुञ्जः भवितुम् इच्छति चेदपि भवता कोषस्य स्थापनायां सम्मतस्य निवेशचक्रस्य पालनस्य आवश्यकता वर्तते।"

सः वर्तमानसमस्यानां समाधानार्थं प्रथमं आईपीओ-चैनलम् उद्घाटितं स्थापयितव्यम् इति बोधयति स्म । "यावत् यावत् आईपीओ कर्तुं शक्नोति, आईपीओ भग्नः अपि निवेशकाः तत् ज्ञास्यन्ति, यतः भग्नस्य स्टॉकस्य केवलं अर्थः अस्ति यत् लक्ष्यं पर्याप्तं उत्तमं नास्ति, अग्रिमे समये उच्चगुणवत्तायुक्तं चिन्वितुं शक्नुवन्ति।

उपर्युक्ताः औषधविश्लेषकाः मन्यन्ते यत् औद्योगिकपक्षैः अथवा विलयैः अधिग्रहणैः वा क्रीता भवितुं वर्तमानपद्धतिः अवश्यमेव दुष्टा वस्तु नास्ति इति निश्चितरूपेण उद्योगस्य स्वच्छतायाः अवसरः अपि अस्ति "औद्योगिकराजधानी अधिकं ज्ञानी अस्ति।"

नवीन औषधकम्पनीनां बहुराष्ट्रीयकम्पनीनां च सहकार्यं चीनस्य अभिनवौषधानां कृते विदेशं गन्तुं अवसरः अस्ति येषां अभिनवौषधानां अधिकारः बहुराष्ट्रीयकम्पनीभिः क्रीतवान् अस्ति, तेषां वैश्विकविपण्ये प्रवेशस्य अवसरः अपि अस्ति। अस्य अर्थः अस्ति यत् स्थानीयपुञ्जस्य विदेशीयपुञ्जस्य च हस्ते एकस्यैव नवीनस्य औषधस्य मूल्यं बहु भिन्नं भवितुम् अर्हति ।

सोङ्ग रुइलिन् इत्यनेन उक्तं यत् केचन परियोजनाः बहुराष्ट्रीयकम्पनीभिः क्रेतुं शक्यन्ते परन्तु घरेलुपुञ्जेन अनुकूलाः न भवितुं शक्यन्ते इति तथ्यं स्थानीयबाजारेण आकारितैः पूंजीप्राथमिकताभिः सह सम्बद्धम् अस्ति।

सः अवदत् यत् पूंजीविपण्यं न केवलं उत्पादस्य एव अभिनवमूल्यं आवश्यकं, अपितु तस्य भविष्यस्य लाभप्रदतायाः अपि आवश्यकता वर्तते, पूंजीगतानां चिन्ता अस्ति यत् कीदृशाः उत्पादाः फलं दातुं शक्नुवन्ति। "चीनीकम्पनयः पश्यन्तु ये वास्तवतः महत् धनं प्राप्तुं शक्नुवन्ति, किं ते सर्वे नवीनकम्पनयः सन्ति? कीदृशाः विपण्याः कीदृशाः कम्पनयः जीवितुं शक्नुवन्ति इति निर्धारयति।"

सोङ्ग रुइलिन् इत्यस्य मतं यत् चीनस्य वर्तमान औद्योगिकव्यवस्था नवीनौषधैः सह सम्बद्धा अस्ति यत्र तस्याः सुधारः करणीयः ।

सः अवदत् यत् वास्तविकचिकित्सामूल्यं युक्तानि उत्पादनानि रोगिणां कृते अधिकतया प्रयोक्तव्यानि तथा च तेषां कृते उचितं प्रतिफलं प्राप्तुं शक्नुवन्ति यदि नवीनतायाः पुरस्कारः न भवति तर्हि कोऽपि नवीनतां न करिष्यति। नवीन औषधानि वहितुं शक्नुवन्ति, तेषां मूल्यं च प्रदर्शयितुं शक्नुवन्ति इति ध्वनिं विपण्यवातावरणं स्थापयितुं तत्कालीनावश्यकता वर्तते। "चीनस्य चिकित्साबीमाव्यवस्था जेनेरिकौषधेषु आधारिता अस्ति। सम्प्रति जेनेरिकौषधानां अभिनवौषधानां च कृते भिन्नाः चिकित्साबीमाप्रतिपूर्तिव्यवस्थाः स्थापिताः भवेयुः। चीनस्य अभिनवौषधानां कृते भुक्तिकठिनताः चीनदेशे वाणिज्यिकबीमायाः अभावात् सन्ति, अतः अस्माकं सम्पूर्णम् insurance प्रणाल्यां प्रमुखसुधारस्य आवश्यकता वर्तते, तथा च शङ्घाईनगरे स्पष्टतया वाणिज्यिकबीमायाः सुदृढीकरणस्य प्रस्तावः कृतः, यतः मूलभूतचिकित्साबीमा एव अभिनवौषधानां समर्थनं कर्तुं न शक्नोति।" अस्मिन् चैनले वर्तमाननियतदरेण नवीनौषधानां भुक्तिः न भविष्यति।

सोङ्ग रुइलिन् इत्यस्य मतं यत् वर्तमानस्य नियतप्रतिपूर्ति-अनुपातस्य स्थाने गतिशील-प्रतिपूर्ति-अनुपातेन, रोगिणां, धर्मार्थ-सङ्गठनानां, उद्यमानाञ्च लाभाय, व्यावसायिक-बीमायाः कृते अधिकं स्थानं त्यक्त्वा एव वयं यथार्थतया परिपक्वं अभिनव-औषध-विपण्यं स्थापयितुं शक्नुमः |.

जुलैमासे प्रकाशितस्य "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" चिकित्सासेवायाः समन्वितविकासं शासनं च प्रवर्धयितुं सहितं चिकित्सास्वास्थ्यव्यवस्थायाः सुधारं गभीरं कर्तुं प्रस्तावितं , चिकित्साबीमा, चिकित्सा च, नवीनौषधानां चिकित्सायन्त्राणां च विकासाय समर्थनार्थं तन्त्राणां सुधारणम्। सोङ्ग रुइलिन् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं प्रथमं सोपानं भवितुमर्हति यत् सर्वे विभागाः एकस्य शासकस्य उपयोगं कुर्वन्ति यत् चिकित्साबीमा, चिकित्सा, तथा चिकित्सापरिचर्या, तथा च तेषां नवीनतायाः विषये अधिकं मैत्रीपूर्णं समावेशी च दृष्टिकोणं स्वीकृतम् अस्ति वा इति।

चीनीय-नवीन-औषध-कम्पनीनां औषध-अधिकार-विक्रयणस्य, प्रत्यक्षतया अपि "स्वयं-विक्रयणस्य" वर्तमान-उन्मादस्य विषये, अनेके उद्योग-अन्तर्गत-जनाः मन्यन्ते यत् आगामि-वर्षद्वये अपि एतत् निरन्तरं भविष्यति इति