2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः टेलरः, सम्पादकः जिओशिमेई
जुएवेइ भोजनं दाखिलम् आसीत्।
१५ अगस्तदिनाङ्के जुएवेई फूड् इत्यनेन एकां घोषणापत्रं जारीकृतं यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणदाखिलीकरणस्य अधिसूचना" प्राप्ता यतः "प्रतिभूतिकानूनम्" इत्यस्य अनुसारं कम्पनीयाः सूचनाप्रकटीकरणे कानूनानां नियमानाञ्च उल्लङ्घनस्य शङ्का आसीत् of the People's Republic of China" and the "Administrative Punishment Law of the People's Republic of China" " इत्यादीनि कानूनानि नियमानि च, २०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः
प्रदर्शनस्य दृष्ट्या २०२४ तमे वर्षे प्रथमत्रिमासे जुएवेई फूड् इत्यस्य कुलसञ्चालनआयः १.६९५ अरब युआन् आसीत्, यत् मूलकम्पन्योः कारणं शुद्धलाभः १६५ मिलियन युआन् आसीत् -वर्षस्य वृद्धिः २०.०२%;
अगस्तमासस्य १६ दिनाङ्के जुएवेई फूड् इति संस्था अस्य वर्षस्य आरम्भात् एव तस्य शेयरमूल्यं प्रायः ५०% न्यूनीकृतम्, तस्य विपण्यमूल्यं च प्रायः ८ अरब युआन् वाष्पितम् अभवत् ।
२०१४ तमे वर्षे जुएवेई फूड् इत्यस्य वार्षिकशुद्धलाभः २० कोटितः ३० कोटिपर्यन्तं युआन् यावत् अभवत्, स्वामिना दाई वेन्जुन् इत्यनेन अपि बकगले विक्रीय पूंजीस्य आदिमसञ्चयः सम्पन्नः तस्मिन् एव काले सः क्रमेण एकस्य उत्पादस्य संचालनस्य सीमां अवगच्छत्, तस्य व्यापारक्षेत्रस्य विस्तारः अपि अत्यावश्यकः आसीत् ।
वाङ्गजु कैपिटलस्य प्रतीकरूपेण स्थापनायाः सह जुएवेई फूड् इत्यनेन बाह्यविलयनं अधिग्रहणं च कर्तुं आरब्धम्, यत्र ब्रेज्ड् खाद्यं, मसालाः, लघुभोजनं च इत्यादिषु उद्योगेषु निवेशं सशक्तिकरणं च केन्द्रीकृतम् एतेन न केवलं औद्योगिकशृङ्खला उद्घाटयितुं शक्यते, विद्यमानव्यापारैः सह सहकार्यं सुदृढं कर्तुं शक्यते, अपितु नूतनं विकासवक्रं उद्घाटयितुं लाभः वर्धयितुं च शक्यते।
अधिकं धनं प्राप्तुं दाई वेन्जुन् इत्यनेन गौणविपण्ये उन्मत्तरूपेण नगदं कृतम् । अस्मिन् वर्षे प्रथमार्धपर्यन्तं एब्सोल्यूट् फूड्स् इत्यस्य दीर्घकालीन इक्विटी निवेशः २.६४५ अरबं यावत् अभवत्, यत् कुलसम्पत्त्याः प्रायः ३०% भागं भवति स्म ।
उद्योगस्य अपस्ट्रीम तथा डाउनस्ट्रीम इत्यत्र केन्द्रीकृत्य जुएवेई फूड् इत्यनेन दर्जनशः कम्पनीषु निवेशः कृतः, यत्र हेफू लो मियान्, किआन्वेई सेण्ट्रल् किचन, ज़िंग्फु मॉल, याओमाजी इत्यादीनां सुप्रसिद्धानां खानपानस्य मसालानां च ब्राण्ड्-संस्थाः, तथैव जियाङ्ग्क्सी अनन्, जियांग्क्सी च सन्ति ज़ियान्पेई इत्यादिषु शीतशृङ्खलावितरणकम्पनीषु लिआओजी बङ्गबाङ्ग् चिकन, चाङ्गशा यान्जिया, फूझौ वुझाओ, लुजियाङ्गनन् इत्यादयः अन्याः अपि एतादृशाः ब्रेज्ड् खाद्यकम्पनयः सन्ति
दाई वेन्जुन् खाद्यपारिस्थितिकीतन्त्रं निर्मातुम् आशास्ति, परन्तु वास्तविकता स्पष्टतया यथा सः कल्पितवती तथा सुन्दरी नास्ति।
वर्षेषु जुवेई फूड् इत्यस्य वित्तीयप्रतिवेदनानुसारं २०१६ तः २०२२ पर्यन्तं कम्पनीयाः सहकारिभ्यः संयुक्तोद्यमेभ्यः च निवेशस्य आयः केवलं २०१७ तमे वर्षे २०१९ तमे वर्षे च सकारात्मकः आसीत्, शेषसमये च सर्वाधिकं दुष्टः अवधिः २०२० तः २०२२ तमे वर्षे कुलहानिः प्रायः ३० कोटि युआन् अभवत्, येन वर्तमानलाभविवरणस्य प्रत्यक्षं क्षतिः अभवत् ।
कारणानि पश्यन् भोजन-उद्योगे वर्धमानः स्पर्धायाः तीव्रता निर्णायकः कारकः अस्ति ।
केपीएमजी-आँकडानां अनुसारं २०२१ तमे वर्षे भोजन-उद्योगस्य वार्षिकवित्तपोषणराशिः २०१९ तमे वर्षे २०२० तमे वर्षे च कुलवित्तपोषणराशिः अधिका भविष्यति । अस्मिन् वर्षे चीनदेशे नवपञ्जीकृतानां खानपानकम्पनीनां संख्या ३.३४ मिलियनं यावत् अभवत्, वर्षे वर्षे ३४.७% वृद्धिः, २०१९ तमस्य वर्षस्य समानकालस्य तुलने ४०% अधिका वृद्धिः च अभवत्
आन्तरिकरूपेण झोउ हेई या जुएवेई फूड् इत्यस्य सशक्ततमः प्रतियोगी अस्ति, परन्तु तेषां पद्धतयः सर्वथा भिन्नाः सन्ति ।
जुएवेई फूड् एकं मताधिकारव्यवस्थां स्वीकुर्वति तथा च लाभस्य भागं मताधिकारधारकाणां कृते ददाति अस्य मॉडलस्य लाभः अस्ति यत् एतत् अल्पकाले एव भूमिं दावरूपेण स्थापयित्वा बृहत्-परिमाणेन धनं प्राप्तुं शक्नोति।
झोउ हेइया पूर्वं प्रत्यक्षविक्रयणं कुर्वन् अस्ति, स्वस्य ब्राण्डस्य संवर्धनं कृत्वा निरन्तरं कार्यं कुर्वन् अस्ति । अस्य मॉडलस्य लाभः अस्ति यत् भवान् ब्राण्ड् प्रीमियमं प्राप्य सर्वं धनं स्वस्य जेबं स्थापयितुं शक्नोति, परन्तु हानिः अपि स्पष्टः अस्ति, यत् मन्दविस्तारः अस्ति २०१९ तमे वर्षे झोउ हेइ या इत्यस्य केवलं १,३०१ भण्डाराः आसन्, जुएवेइ इत्यस्य १०,५९८ भण्डाराः आसन्, परन्तु द्वयोः कम्पनीयोः राजस्वस्य अन्तरं द्विगुणात् न्यूनम् आसीत् ।
२०१९ तमस्य वर्षस्य अन्ते झोउ हेया इत्यनेन तथाकथितं "तृतीय उद्यमशीलता उद्यमः" आरब्धः, यस्य मूलसामग्री मताधिकारप्रतिरूपस्य उदारीकरणम् आसीत् ।
कम्पनीद्वारा निर्धारिता प्रारम्भिकपूञ्जीआवश्यकता ५० लक्षं युआन् आसीत्, पार्श्वे जुएवेई फूड् इत्यस्य ३५,००० युआन् इत्यस्य स्टॉलशुल्कस्य तुलने एषा आवश्यकता स्पष्टतया किञ्चित् अवास्तविकम् आसीत् । भण्डारस्य उद्घाटनस्य त्वरिततायै झोउ हेया इत्यनेन सीमां न्यूनीकृत्य प्रत्यक्षतया मताधिकारशुल्कं ३,००,००० यावत् न्यूनीकृतम् । तस्य प्रभावः तत्क्षणमेव आसीत्, २०२१ तमे वर्षे कम्पनीयाः कुल-अफलाइन-भण्डारस्य संख्या २७८१ अभवत्, यत् वर्षे वर्षे ५८.५% वृद्धिः अभवत् । २०२२ तमस्य वर्षस्य जूनमासे झोउ हेई या इत्येतत् अधिकं पश्चात्तापं कृत्वा एकल-भण्डार-मताधिकारं २.० प्रकाश-संस्करणं उद्घाटयिष्यति ।
अस्मिन् क्षणे झोउ हेयायाः व्यापारप्रतिरूपं पूर्णतया परिवर्तितम् अस्ति ।
श्रृङ्खलाप्रतिरूपं मूल "शुद्धप्रत्यक्षसञ्चालन" तः "प्रत्यक्षसञ्चालनस्य, मताधिकारस्य, O&O" इत्यस्य त्रिचक्रचालकस्य परिवर्तनं जातम्, तथा च संचालनविधिः मूलभारसम्पत्त्याः लघुसम्पत्तौ अपि प्रवाहितः अस्ति पूर्वं कम्पनी केवलं उच्चसंभावनायुक्तेषु भण्डारेषु एव केन्द्रीभूता आसीत्, परन्तु अधुना उच्चसंभावनायुक्तानां, समुदायानाम्, डुबन्तः विपणानाम् च पूर्णकवरेजं सम्पन्नवती अस्ति । २०१९ तः २०२२ पर्यन्तं झोउ हेई या फ्रेञ्चाइज-भण्डारस्य संख्या १९ तः १,९८३ यावत् तीव्रगत्या वर्धिता, ओ एण्ड ओ-चैनलस्य राजस्वभागः अपि २३.८% तः ३२.३% यावत् वर्धितः
स्पष्टम् आसीत् यत् झोउ हेय्या एकं मार्गं स्वीकृत्य यत्र नगरं ग्राम्यक्षेत्रं परितः साक्षात् जुएवेइ-नगरस्य अन्तःभागं प्राप्तवान् । पूर्वं द्वयोः कुटुम्बयोः कूप-नदीयोः सीमाभावः भवितुं शक्यते स्म, परन्तु अधुना परस्परं खड्ग-आकर्षणं अनिवार्यम् अस्ति । युद्धस्य उभयपक्षस्य तत्तत्स्थितिभ्यः न्याय्यं चेत् जुएवेई फूड् अधिकदबावयुक्तः भवितुम् अर्हति । सर्वप्रथमं जुवेई इत्यस्य द्रुतविस्तारचक्रं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं प्रायः १६,००० भण्डाराः आसन् पुनः भण्डारस्य दुगुणीकरणं सुलभं नास्ति । झोउ हेई या इत्यस्य कुलम् ३,८१६ अफलाइन-भण्डाराः सन्ति यदि एतत् निरन्तरं डुबतुम् इच्छति तर्हि अद्यापि वृद्धेः बहु स्थानं वर्तते ।
द्वितीयं, स्थितितः न्याय्यं चेत्, झोउ हेया आक्रामकपक्षस्य अस्ति, यदा तु जुएवेई रक्षात्मकपक्षस्य अस्ति, झोउ हेया स्वशरीरं न्यूनीकर्तुं उपरितः अधः यावत् प्रहारस्य बराबरम् अस्ति, यत् तुल्यकालिकरूपेण सुलभम् अस्ति
जुएवेई फूड् इत्यस्य वर्तमानलाभस्तरः झोउ हेई या इत्यस्य द्विगुणः अस्ति, परन्तु तस्य विपण्यमूल्यं उत्तरस्य त्रिगुणं भवति मार्केटेन स्पष्टतया जुवेई फूड् इत्यस्य एकं निश्चितं मूल्याङ्कनप्रीमियमं दत्तम्, परन्तु एतत् मूल्याङ्कनप्रीमियमं कियत्कालं यावत् स्थातुं शक्नोति इति निर्धारितम् अस्ति। प्रश्नचिह्न।
अस्वीकरणम्
अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।