समाचारं

अमेरिका, ब्रिटेन, आस्ट्रेलिया च रक्षाप्रौद्योगिकीनिर्यातनियन्त्रणानां परस्परं मुक्तिं दातुं सम्झौतां कृतवन्तः: ते यथा यथा अधिकं भागं कुर्वन्ति तथा तथा लीकस्य जोखिमः अधिकः भवति।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report Reporter Jiang Ailing] न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​१५ तमे स्थानीयसमये ज्ञापितं यत् अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च परस्परं रक्षाप्रौद्योगिकीनिर्यातनियन्त्रणस्य श्रृङ्खलायाः मुक्तिं कर्तुं सहमताः सन्ति, येन व्यापारः, सहकार्यं च प्रवर्तयितुं शक्यते शस्त्रसंशोधनविकासयोः उत्पादनयोः त्रयः देशाः। अस्मिन् विषये विदेशीयमाध्यमानां भिन्नाः मताः रायटर्-पत्रिकायाः ​​अतिशयोक्तिः अभवत् यत् अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी-सम्झौतेः (OKUS) प्रचारार्थं महत्त्वपूर्णं सोपानम् अस्ति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मतं यत् अधिकं साझाकरणेन लीकस्य जोखिमः वर्धयितुं शक्यते ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् १५ दिनाङ्के घोषितः त्रिपक्षीयः सम्झौता "ओकस्"-रूपरेखायाः उत्पादः अस्ति । अस्य सम्झौतेः उद्देश्यं त्रयः देशाः एकत्र आनेतुं परमाणुपनडुब्बीनां अन्येषां च उन्नतप्रौद्योगिकीनां संयुक्तरूपेण विकासः भवति। एतेन त्रयाणां देशानाम् कम्पनीनां मध्ये भूमिनियमानां सामञ्जस्यं भविष्यति तथा च प्रौद्योगिकीसाझेदारीयां बहवः बाधाः दूरीकृताः भविष्यन्ति, परन्तु तत्सह, तत्र सम्बद्धाः कम्पनयः अत्यन्तं संवेदनशीलप्रौद्योगिकीनां नियन्त्रणं धारयिष्यन्ति तथा च केषुचित् सन्दर्भेषु उल्लङ्घनस्य दण्डं वर्धयिष्यन्ति

अस्य सम्झौतेः समापनस्य विषये आस्ट्रेलिया-अमेरिका-देशस्य अधिकारिणः चीन-देशेन सह सम्बद्धाः सन्ति, यत् चीन-देशेन द्रुतगत्या प्रगतिः कृता, अमेरिका-देशः वैश्विक-शस्त्र-आवश्यकतानां पूर्तये कष्टं अनुभवति, तस्मिन् काले प्रौद्योगिकी-आधुनिकीकरणस्य दिशि एतत् महत्त्वपूर्णं सोपानम् इति दावान् कृतवन्तः |.

ऑस्ट्रेलिया-देशस्य अधिकारिणां मते नूतन-कानूनी-रूपरेखायाः कारणात् ऑस्ट्रेलिया-देशं प्रति अमेरिकी-निर्यातानां ७०% अधिकं भागं अनुज्ञापत्र-आवश्यकताभ्यः मुक्तं भविष्यति, यत् सम्प्रति अमेरिकी-अन्तर्राष्ट्रीय-शस्त्र-यातायात-विनियमेन (ITAR) नियन्त्रितम् अस्ति

अस्य सहकार्यस्य विवरणम् अद्यापि न निर्धारितम् इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तम् । प्रतिवेदने अस्मिन् सम्झौतेन भवितुं शक्यमानानां जोखिमानां उल्लेखः कृतः, अपि च टिप्पणी कृता यत् अधिकसाझेदारी इत्यस्य अर्थः अधिकगुप्तचर्यायाः अर्थः भवितुम् अर्हति, विरोधिभ्यः रहस्यं लीकं कर्तुं च जोखिमः वर्धते इति

प्रतिवेदने रक्षा-उद्योगे केषाञ्चन समीक्षात्मकानां स्वराणां उद्धृत्य अपि उक्तं यत् एषः उपायः अन्यं जोखिमं प्रकाशयति - अति-नियमनम् इति । केचन चिन्तयन्ति यत् दण्डस्य भयं भर्तीप्रयत्नानाम् अवनतिं करिष्यति, सहकार्यस्य उपरि "शीतलनप्रभावः" च करिष्यति इति ।

प्रतिवेदने उल्लेखितम् अस्ति यत् अमेरिकीचिन्तनसमूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य आस्ट्रेलियाक्षेत्रस्य प्रमुखः चार्ल्स एडरः अवदत् यत् "एतेषां नियमानाम् परिवर्तनस्य उद्देश्यं रक्षाक्षमतासु सहकार्यं, नवीनतां, निवेशं च वर्धयितुं वर्तते। अन्तिमपक्षे विश्लेषणं कृत्वा एतेषां परिवर्तनानां प्रभावशीलता अधिका भविष्यति एतेषां परिवर्तनानां प्रति निजीक्षेत्रस्य प्रतिक्रियायाः उपरि निर्भरं भवति, न तु त्रयाणां सर्वकाराणां रुखस्य उपरि।