2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "कैपिटल हिल्", एसोसिएटेड् प्रेस इत्यादिमाध्यमेभ्यः १४ दिनाङ्के प्राप्तानां समाचारानुसारं अमेरिकादेशस्य कोलम्बिया विश्वविद्यालयस्य अध्यक्षः मिनुचे शफीक् तस्मिन् दिने अचानकं स्वस्य राजीनामा घोषितवान्, सः यूके-देशं प्रति आगमिष्यामि इति च अवदत् पूर्वं वर्तमानप्यालेस्टिनी-इजरायल-सङ्घर्षेण प्रेरितस्य परिसरे छात्रविरोधस्य निबन्धनं शफीकस्य कृते विवादं आलोचनां च जनयति स्म ।
कोलम्बिया विश्वविद्यालयस्य अध्यक्षः मिनुचे शफीकः स्रोतः एसोसिएटेड् प्रेसः
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये कोलम्बियाविश्वविद्यालयस्य शिक्षकाणां छात्राणां च कृते लिखिते पत्रे शफीकः लिखितवान् यत् "दुःखेन अहं भवद्भ्यः वदामि यत् अहं २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के कोलम्बियाविश्वविद्यालयस्य अध्यक्षपदं त्यक्त्वा राजीनामा दास्यामि। .एतत् क कोलाहलपूर्णः समयः, अस्माकं समुदायस्य अन्तः विभाजनकारीणां दृष्टिकोणानां अतिक्रमणं च कठिनं जातम्, अयं समयः मम परिवारे अपि, अस्माकं समुदाये अन्येषां जनानां उपरि अपि पर्याप्तं क्षतिं कृतवान्... अहं ग्रीष्मकालस्य मध्ये एतस्य विषये चिन्तयन् आस्मि। अस्मिन् समये प्रस्थानस्य निर्णयः कोलम्बिया-नगरस्य अग्रे आव्हानानि अतितर्तुं सर्वोत्तमरूपेण साहाय्यं करिष्यति” इति ।
पत्रे शफीकः अवदत् यत् सा अन्तर्राष्ट्रीयविकासनीतेः उत्तरदायी ब्रिटिशविदेशसचिवकार्यालये कार्यं कर्तुं यूकेदेशं प्रति प्रत्यागमिष्यति। "मया एतादृशः मार्गः अन्वेष्टुं प्रयतितः यः शैक्षणिकसिद्धान्तानां पालनम् करोति, सर्वेषां प्रति न्यायपूर्णं दयालुतया च व्यवहारं करोति। यदा अहं, मम सहकारिणः छात्राः च धमकीनां दुरुपयोगस्य च लक्ष्यं भवन्ति तदा समग्ररूपेण विद्यालये, मयि अपि तस्य गहनः प्रभावः भवति principal and as a Personally, इदं हृदयविदारकं भवति” इति सा लिखितवती ।
गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेण अस्मिन् वर्षे कोलम्बियाविश्वविद्यालयसहिताः अनेकेषु अमेरिकनविश्वविद्यालयेषु प्यालेस्टाइनस्य समर्थने युद्धविरोधी विरोधाः अभवन् एप्रिलमासस्य १७ दिनाङ्के शफीक् अमेरिकीकाङ्ग्रेसस्य सुनवायीयां यहूदीविरोधित्वस्य निन्दां प्रकटितवती, परन्तु अमेरिकीविधायकाः तस्याः उपरि आरोपं कृतवन्तः यत् सः परिसरे आन्दोलनकारिभिः सह प्रभावीरूपेण व्यवहारं कर्तुं असफलः अभवत् ये यहूदीछात्रान् असुरक्षितान् अनुभवन्ति स्म तस्मिन् एव दिने कोलम्बियाविश्वविद्यालये बृहत्विरोधाः अभवन्, छात्राः परिसरस्य लॉन् इत्यत्र तंबूस्थापनं कर्तुं आरब्धवन्तः । परदिने शफीकः छात्रान् विकीर्णं कर्तुं परिसरे पुलिसं आहूय शताधिकाः जनाः गृहीताः । एप्रिलमासस्य अन्ते छात्राः पुनः विरोधं कर्तुं शिबिरं स्थापितवन्तः, शफीकः पुनः पुलिसं आहूय शताधिकान् जनान् गृहीतवान् ।
अमेरिकीमाध्यमानां समाचारानुसारं शफीकस्य छात्राणां गृहीतुं पुलिसप्रवर्तनस्य प्रथा कोलम्बियाविश्वविद्यालयस्य संकायस्य कर्मचारिणां च मध्ये असन्तुष्टिं जनयति स्म, बहिः जगति तस्य आलोचना अपि अभवत् तस्मिन् एव काले आन्दोलनकारिणां विरुद्धं समये कठोरपरिहारं न कृतवती इति कारणेन यहूदीछात्राणां, संस्थानां च आलोचनायाः सामना अपि सा अभवत् ।
कोलम्बिया-नगरेण अगस्तमासस्य १४ दिनाङ्के घोषितं यत् विद्यालयस्य इर्विंग्-चिकित्साकेन्द्रस्य मुख्याधिकारी, चिकित्साविद्यालयस्य डीनः च कैटरीना आर्मस्ट्रांग् अन्तरिम-अध्यक्षपदं स्वीकुर्यात् । आर्मस्ट्रांग् एकस्मिन् मुक्तपत्रे अस्य पदस्य स्वीकारं प्रकटितवान्, अस्मिन् वर्षे परिसरे घटितानां घटनानां उल्लेखं कृतवान् यत् अमेरिकनमाध्यमानां ध्यानं आकर्षितवान्
"अस्माकं प्रियविश्वविद्यालयस्य अन्तरिमाध्यक्षत्वेन नामाङ्कनं कृत्वा अहं गौरवान्वितः अस्मि... यथा अहम् एतां भूमिकां स्वीकुर्वन् अस्मि तथा तथा अहं विगतवर्षे विश्वविद्यालयेन ये परीक्षाः सम्मुखीकृताः तेषां विषये गहनतया अवगतः अस्मि" इति आर्मस्ट्रांग् पत्रे लिखितवान् यत् "वयं द्वौ अपि तेषां महत्त्वं न न्यूनीकर्तव्यं, न च तेषां वयं के स्मः, किं भविष्यामः इति परिभाषितुं अनुमन्यताम्” इति ।