2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी "कुक् पोलिटिकल् रिपोर्ट्" इत्यनेन अगस्तमासस्य १४ दिनाङ्के, स्थानीयसमये, एकैकस्य परिस्थितौ, एरिजोना-जॉर्जिया-देशयोः ७ "स्विंग्-राज्येषु" २,८६७ मतदातानां सर्वेक्षणस्य अनुसारं मिशिगन, नेवाडा, उत्तरकैरोलिना, पेन्सिल्वेनिया तथा विस्कॉन्सिन, डेमोक्रेटिक राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य नेतृत्वं करोति यस्य समग्रसमर्थनदरः ४८% (४७%) अस्ति ।
विशेषतः, जॉर्जियादेशे ट्रम्पेन सह बद्धस्य अतिरिक्तं (हैरिस ४८%-ट्रम्प ४८%) नेवाडादेशे ट्रम्पेन सह किञ्चित् पृष्ठतः (हैरिस ४५%-ट्रम्प ४८%) , हैरिस् इत्यस्य अनुमोदनमूल्याङ्कनं शेषपञ्चसु "स्विंग् राज्येषु" ट्रम्पात् अग्रे अस्ति "" ।
▲हैरिस्
"स्विंग् स्टेट्स्" इत्यत्र ।
हैरिस् इत्यस्य समग्रं अनुमोदनमूल्याङ्कनं ट्रम्पस्य अनुमोदनमूल्याङ्कनं अतिक्रान्तम् अस्ति
मेमासे ७ "स्विंग् स्टेट्स्" इति "कुक् पोलिटिकल् रिपोर्ट्" इति सर्वेक्षणस्य परिणामानुसारं ट्रम्पः एकैकस्य परिस्थितौ बाइडेन् इत्यस्य ३ प्रतिशताङ्केन अग्रणीः अस्ति । अस्मिन् अगस्तमासस्य निर्वाचने स्थितिः विपरीता अभवत् : हैरिस् एकैकस्य परिस्थितौ ट्रम्पात् अग्रे आसीत् ।
तस्मिन् एव काले न्यूयॉर्क टाइम्स् तथा विस्कॉन्सिन, पेन्सिल्वेनिया, मिशिगन इत्येतयोः मध्ये न्यूयॉर्क टाइम्स् तथा सिएना महाविद्यालयेन संयुक्तरूपेण कृतानि नवीनतमाः सर्वेक्षणपरिणामानि अपि दर्शयन्ति यत् उपर्युक्तत्रयेषु "स्विंग् राज्येषु" समर्थनदरेण हैरिस् ४ प्रतिशताङ्केन (हैरिसः ५०%) ट्रम्पस्य नेतृत्वं करोति । - ट्रम्प ४६%)।
केचन विश्लेषकाः दर्शितवन्तः यत् एतानि त्रीणि राज्यानि महत्त्वपूर्णानि सन्ति यत् डेमोक्रेटिकपक्षः विजयं प्राप्तुं शक्नोति वा अधुना एतेषु त्रयेषु राज्येषु डेमोक्रेटिकपक्षस्य स्थितिः महत्त्वपूर्णतया सुदृढा अभवत् इति। मेमासस्य निर्वाचने विस्कॉन्सिन-मिशिगन-नगरयोः बाइडेन्-ट्रम्पयोः बन्धः प्रायः आसीत् ।
"प्यू रिसर्च सेण्टर" इत्यनेन १४ तमे दिनाङ्के प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं "स्विंग् स्टेट्स्" इत्यत्र अग्रणीत्वस्य अतिरिक्तं राष्ट्रव्यापीरूपेण हैरिस् इत्यस्य समर्थनस्य दरः अपि ४६% तः ४५% यावत् ट्रम्प इत्यस्मात् किञ्चित् अग्रे अस्ति मतदातानां संरचनायाः तुलनात्मकविश्लेषणानन्तरं चिन्तनसमूहेन निष्कर्षः कृतः यत् हैरिस् इत्यस्य वर्तमानसमर्थनदरः जुलैमासे बाइडेन् इत्यस्य समर्थनदरात् ६ प्रतिशताङ्काधिकः अस्ति, तथा च एते मतदातारः ये डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य समर्थनं कुर्वन्ति, ते हैरिस् इत्यस्य समर्थनं अधिकं प्रकटितवन्तः।
▲लघु केनेडी
अधुना ये मूलतः बाइडेन् इत्यस्य हैरिस् प्रति मुखस्य समर्थनं कृतवन्तः तेषां अतिरिक्तं हैरिस् इत्यस्य समर्थनवृद्धेः मुख्यकारणं तेषां विजयः अस्ति ये पूर्वं बाइडेन् न ट्रम्पं न समर्थयन्ति स्म, तदतिरिक्तं ये स्वतन्त्रप्रत्याशिं जेएफके इत्यस्य समर्थनं कुर्वन्तः जनाः समर्थयन्ति वा प्रवृत्ताः वा जूनियर .
लम्बवत् मे-मासस्य आँकडानां तुलने "स्विंग्-राज्येषु" ट्रम्पस्य लाभः हैरिस्-इत्यनेन निर्मूलितः अथवा अतिक्रान्तः अपि अस्ति । मेमासस्य मतदानस्य आँकडासु एतेषु सप्तसु "स्विंग् राज्येषु" ट्रम्पस्य समग्रसमर्थनदरेण तत्कालीनस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य बाइडेन् इत्यस्य ३ प्रतिशताङ्कैः (ट्रम्पः ४७% - बाइडेन् ४४%) अग्रे अभवत्
"अमेरिकादेशे राष्ट्रपतिपदस्य अभियानं मूलतः मैराथन् आसीत्, परन्तु अस्मिन् वर्षे निर्वाचनं स्प्रिन्ट् अभवत् इति भासते।" विश्लेषकाः मन्यन्ते यत् अभियानस्य आरम्भस्य सप्ताहत्रयानन्तरं एव हैरिस् बाइडेन्-ट्रम्पयोः मध्ये अन्तरं विपर्यस्तवान्, परन्तु हैरिस्-महोदयस्य लाभः कियत्कालं यावत् स्थापितः भविष्यति इति पूर्वानुमानं कर्तुं कठिनम्।
इदमपि ज्ञातं यत् केनेडी जूनियरस्य प्रचाराधिकारिणः अवदन् यत् केनेडी जूनियरः गतसप्ताहे हैरिस् इत्यस्य दलेन सह मिलनानि अन्वेष्टुं आरब्धवान् यत् यदि हैरिस् निर्वाचने विजयं प्राप्नोति तर्हि स्वस्य कृते स्थानं अन्वेष्टुम्। समाचारानुसारं हैरिस् इत्यस्य दलस्य सम्प्रति अस्मिन् विषये रुचिः नास्ति । पूर्वं केनेडी जूनियरः ट्रम्पस्य सम्पर्कं कृतवान् आसीत्, तेषां वार्तालापस्य श्रव्यं च अन्तर्जालमाध्यमेन प्रकाशितम् आसीत् ।
हैरिस् गतिं प्राप्नोति
परन्तु 'अभियानानि कदापि स्थिराः न भवन्ति'।
समाचारानुसारं ट्रम्पः तस्य दलेन सह मतदातानां उपराष्ट्रपतिविषये उत्साहः क्षीणः भविष्यति इति विश्वासः आसीत् यतः ते हैरिस् इत्यस्य उपरि भयंकरं आक्रमणं कर्तुं आरब्धवन्तः। ट्रम्पस्य मुख्यस्य सुपर पीएसी "मागा" इत्यस्य नेता टायलर बुडोविच् इत्यस्य मते "डेमोक्रेट्-जनाः स्वस्थानं परिवर्तयन्ति, परन्तु वयम् अस्य मधुमासस्य अवधिं लघु करिष्यामः" इति ।
अगस्तमासस्य १४ दिनाङ्के ट्रम्पः उत्तरकैरोलिना-देशं "महत्त्वपूर्णं आर्थिकविषयकभाषणं" दातुं आगतः । अस्मिन् ७५ निमेषात्मके भाषणे ट्रम्पः महङ्गानां समाप्तिः, अमेरिकनजनानाम् जीवनस्तरस्य उन्नयनम् इत्यादीनि काश्चन प्रतिज्ञाः अवश्यं कृतवान् । परन्तु स्वभाषणकाले सः काले काले हैरिस् अथवा बाइडेन् इत्यस्य विरुद्धं मौखिकप्रहारमपि कृतवान्, "वाक्यानां मध्ये बहुवारं कूर्दन् व्यक्तिं आक्रमितवान्" इति वस्तुतः रिपब्लिकन् पार्टी आशास्ति यत् ट्रम्पः निरन्तरं हैरिस् अथवा बाइडेन् इत्यस्य उपरि आक्रमणं कर्तुं न अपितु अर्थव्यवस्थायां स्वस्य अभियानं केन्द्रीक्रियितुं शक्नोति।
▲ट्रम्प
परन्तु मस्केन सह वार्तालापः वा उत्तरकैरोलिनादेशे एतत् भाषणं वा, ट्रम्पः "हैरिस्-बाइडेन्-योः उपरि कथं आक्रमणं कर्तव्यम्" इति विषये अधिकं चिन्तितः इव दृश्यते । केचन विश्लेषकाः मन्यन्ते यत् हैरिस्विरुद्धं ट्रम्पस्य वर्तमानरणनीतिः तस्याः प्रतिबिम्बस्य निरन्तरं आक्रमणं अवमाननं च इव दृश्यते। परन्तु एषा रणनीतिः तस्य स्थाने ट्रम्पस्य चिड़चिडापनं उग्रतां च दर्शयिष्यति, तथा च हैरिस् इत्यस्य उपरि लैङ्गिक-जाति-आरोपित-मौखिक-आक्रमणानि अपि केचन स्विंग्-राज्य-मतदातारः, महिलाः, अल्पसंख्यक-मतदातारः च अधिकं दूरं धकेलिष्यन्ति |.
केचन विश्लेषकाः सूचितवन्तः यत् आधिकारिकतया राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ततः परं हैरिस् कदापि सार्वजनिकरूपेण विश्वस्य विषये स्वदृष्टिकोणं न प्रकाशितवती। हैरिस् उपाध्यक्षपदस्य आरम्भे एव मीडियाभिः सह अन्तरक्रियासु दोषान् कृतवती आसीत्, तस्याः दलं च निश्चितरूपेण अभियानस्य महत्त्वपूर्णकालं प्रति गच्छन्त्याः माध्यमानां सम्मुखे तां जोखिमं कर्तुम् न इच्छति स्म समाचारानुसारं ट्रम्प-दलः हैरिस्-महोदयाय केचन असामान्य-चरणं कर्तुं प्रेरयितुं प्रयतते, परन्तु अधुना यावत्, निर्वाचन-स्थितौ आकस्मिक-परिवर्तनानां प्रभावीरूपेण निवारणस्य मार्गः अद्यापि न भवितुं शक्नोति इति भासते।
अमेरिकनराजनीत्यां ऐतिहासिकस्य जुलैमासस्य अनन्तरं डेमोक्रेटिक-रिपब्लिकन्-पक्षयोः समर्थनदरेषु किञ्चित्पर्यन्तं उतार-चढावः अभवत् । अधुना ट्रम्पः गतिशीलराजनैतिकदलस्य सम्मुखीभवति इति समाचाराः प्राप्यन्ते।
परन्तु नवम्बरमासस्य सामान्यनिर्वाचनपर्यन्तं मासत्रयं अद्यापि अस्ति, "अभियानानि कदापि स्थिराः न भवन्ति" इति । समाचारानुसारं यद्यपि हैरिस् इदानीं गतिं प्राप्नोति तथापि ट्रम्पः अद्यापि एकः शक्तिशाली राजनैतिकविरोधी अस्ति। सम्प्रति रिपब्लिकनपक्षः अत्यन्तं एकीकृतः अस्ति, वर्तमान अर्थव्यवस्थायाः विषये मतदातानां निराशावादेन सह मिलित्वा एते कारकाः सन्ति ये ट्रम्पस्य कृते लाभप्रदाः सन्ति। अन्ये विश्लेषकाः मन्यन्ते यत् ट्रम्पस्य अलोकप्रियगुणान् दृष्ट्वा हैरिस् इत्यस्य कृते निर्वाचने विजयं प्राप्तुं केवलं ट्रम्पस्य विपरीतम् अर्थात् कनिष्ठा अधिका आशावादी च भवितुम् आवश्यकम्।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई (झू ली द्वारा संकलितः) इत्यस्मात् व्यापकः सन्दर्भसमाचारः
सम्पादक गुओ झुआंग मुख्य सम्पादक फेंग लिंगलिंग