2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्योडो न्यूज एण्ड् जापान ब्रॉडकास्टिंग् एसोसिएशन (NHK) इत्यस्य अनुसारं १५ अगस्तस्य अपराह्णे स्थानीयसमये जापानसर्वकारेण जापानस्य नानकाई गर्ते एकसप्ताहस्य "विशालभूकम्पचेतावनी" समाप्तिः घोषिता
जापानस्य आपदानिवारणमन्त्री मत्सुमुरा योशिहिदे इत्यनेन उक्तं यत्, "यतो हि भूकम्पीयक्रियाकलापस्य अथवा पपड़ीविकृतिस्य विशेषपरिवर्तनं न दृष्टम्, अतः (सर्वकारेण) १५ दिनाङ्के सायं ५ वादने 'विशालभूकम्पचेतावनी' समाप्तुं निर्णयः कृतः।
परन्तु मात्सुमुरा इत्यनेन अपि उक्तं यत् "विशेषस्य ध्यानस्य आह्वानं समाप्तम्। परन्तु एतस्य अर्थः न भवति यत् (प्रमुखस्य भूकम्पस्य) जोखिमः निवृत्तः अस्ति , निष्कासनमार्गाः, तथा आपत्कालीन आरक्षिताः इत्यादयः। मात्सुमुरा व्याख्यातवान् यत्, "सामान्यजीवने कोऽपि समस्या नास्ति इति वयं मन्यामहे, परन्तु नानकाई-ट्रोफ्-भूकम्पस्य सम्यक् पूर्वानुमानं कर्तुं कठिनं भवति, अतः दैनिक-सज्जता अतीव महत्त्वपूर्णा अस्ति
क्योडो न्यूज इत्यनेन ज्ञापितं यत् भूकम्पप्रवणः देशः इति नाम्ना जापानदेशः चिरकालात् चिन्तितः अस्ति यत् आगामिषु ३० वर्षेषु नानकाई-गर्तस्य पार्श्वे ८ तः ९ परिमाणस्य भूकम्पः भवितुम् अर्हति इति, तथा च बृहत् क्षेत्राणि कम्पिताः, बृहत्-प्रमाणेन तटीयरूपेण च भवितुम् अर्हन्ति इति भविष्यवाणीं करोति क्षेत्राणि बृहत्प्रमाणेन सुनामीभिः आक्रान्ताः भवितुम् अर्हन्ति .
पूर्वं ८ अगस्तदिनाङ्के दक्षिणपश्चिमजापानदेशस्य क्युशुद्वीपस्य समीपे जले ७.१ तीव्रतायां भूकम्पः अभवत् । भूकम्पस्य घण्टाभिः अनन्तरं जापान-मौसम-संस्थायाः प्रमुख-भूकम्प-चेतावनी जारीकृता, एकसप्ताहस्य अन्तः नानकाई-गर्तस्य परितः बृहत्-प्रमाणेन भूकम्पस्य जोखिमः सामान्यतः अधिकः इति जनसामान्यं स्मरणं कृत्वा जापानी-जनतां सतर्काः सज्जाः च भवितुम् आग्रहं कृतवन्तः जापानस्य ४७ प्रान्तेषु २९ प्रान्तेषु राजधानी टोक्यो सहितं प्रमुखभूकम्पेन सम्भाव्यतया प्रभावितक्षेत्रेषु सूचीकृतम् अस्ति । जापानमौसमविज्ञानसंस्थायाः कृते एषा प्रथमा "प्रमुखभूकम्पचेतावनी" अस्ति ।
ऐतिहासिक अभिलेखानुसारं जापानस्य नानकाई गर्तस्य परितः क्षेत्रे प्रत्येकं १०० तः १५० वर्षेषु एकः प्रमुखः भूकम्पः भवति, अद्यतनतमस्य घटनायाः अनन्तरं प्रायः ८० वर्षाणि व्यतीतानि
२०११ तमस्य वर्षस्य मार्चमासस्य ११ दिनाङ्के ईशानदिशि जापानदेशे प्रबलः भूकम्पः अभवत्, यस्मिन् बृहत्प्रमाणेन सुनामी-प्रकोपः उत्पन्नः, फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानस्य दुर्घटना च अभवत् अस्य भूकम्पस्य परिमाणं ९.० इत्येव अभवत्, येन जापानदेशे अद्यपर्यन्तं कृतस्य भूकम्पस्य प्रबलतमः भूकम्पः अभवत् ।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।