2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दौडतः निवृत्तेः घोषणां कर्तुं पूर्वं अधिकांशकालं यावत् अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य जनमतमूल्याङ्कनं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वस्य अमेरिकीराष्ट्रपतिस्य च ट्रम्पस्य पश्चात् आसीत् तस्मिन् समये बाइडेन् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः आसीत् सः अनेकानि प्रचारकार्यक्रमाः आयोजयति स्म किन्तु निर्वाचने ट्रम्पतः पश्चात्तापस्य प्रवृत्तिं परिवर्तयितुं असफलः अभवत् ।
परन्तु जुलैमासस्य अन्ते बाइडेन् इत्यनेन दौडतः निवृत्तेः घोषणां कृत्वा उपराष्ट्रपतिं कमला हैरिस् इत्ययं डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन परिचयः कृतः ततः परं हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य जनमतस्य पश्चात्तापः परिवर्तितः, निर्वाचने अपि विपर्ययः अपि अभवत् अमेरिकीमतदानसंस्थायाः FiveThirtyEight इत्यस्य आँकडानुसारं हैरिस् इत्यनेन बाइडेन् इत्यस्मात् कार्यभारं स्वीकृत्य राष्ट्रियसरासरी मतदानं प्रायः सर्वदा ट्रम्प इत्यस्मात् अग्रे एव अस्ति। अतः अपि महत्त्वपूर्णं यत्, बहुविधमतदानसंस्थानां आँकडानि दर्शयन्ति यत् अनेकेषु प्रमुखेषु स्विंग् राज्येषु निर्वाचनेषु हैरिस् ट्रम्पात् किञ्चित् अग्रे अस्ति।
अमेरिकीनिर्वाचनदिनपर्यन्तं मासत्रयात् न्यूनं समयः अस्ति, अतः हैरिस्-ट्रम्पयोः स्पर्धा क्रमेण तापयति । १० सेप्टेम्बर् दिनाङ्के औपचारिकसङ्घर्षाय द्वयमपि वादविवादमञ्चे तिष्ठतः। जनमतस्य "मधुमासकालस्य" मध्ये स्थितस्य हैरिस् इत्यस्य सम्मुखीभूय अस्मिन् वर्षे जूनमासे वादविवादे बाइडेन् इत्यस्य सदृशं विफलतां ट्रम्पं प्राप्स्यति वा इति भविष्ये केन्द्रबिन्दुः भविष्यति। परन्तु अद्यापि महती अनिश्चितता अस्ति यत् हैरिस् इत्यस्याः "मधुमासस्य अवधिः" कियत्कालं यावत् स्थातुं शक्नोति, नवम्बरमासस्य निर्वाचने सा ट्रम्पं पराजयितुं शक्नोति वा इति।
हैरिस् प्रमुखस्विंग् राज्येषु ट्रम्पस्य नेतृत्वं करोति
अस्मिन् वर्षे जुलैमासस्य २१ दिनाङ्के दलस्य अन्तः प्रचण्डदबावेन ८१ वर्षीयः अमेरिकीराष्ट्रपतिः बाइडेन् अस्मिन् वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृत्वा ५९ वर्षीयस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान् . हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य नामाङ्कनं अत्यन्तं सुचारुतया प्राप्तम् । अगस्तमासस्य ५ दिनाङ्के हैरिस् आधिकारिकतया डेमोक्रेटिकपक्षस्य नामाङ्कनं प्राप्तवान् ।
राष्ट्रियनिर्वाचनात् न्याय्यं चेत् सा डेमोक्रेट्-पक्षस्य अपेक्षां पूरितवती अस्ति । FiveThirtyEight इति आँकडानि दर्शयन्ति यत् जुलै-मासस्य २४ दिनाङ्कात् अगस्त-मासस्य १४ दिनाङ्कपर्यन्तं हैरिस्-महोदयस्य राष्ट्रिय-सरासरी-निर्वाचनं ट्रम्प-महोदयात् अग्रे अस्ति, अग्रता च विस्तारं प्राप्नोति । अगस्तमासस्य १४ दिनाङ्के हैरिस् इत्यस्य राष्ट्रियसरासरीमतदानस्य अनुमोदनस्य मूल्याङ्कनं ४६.२% आसीत्, यत् ट्रम्पस्य अपेक्षया २.६ प्रतिशताङ्कैः अधिकम् आसीत् ।
अमेरिकनसामूहिकमतदानसंस्थायाः अन्यस्य RealClearPolling इत्यस्य आँकडानुसारं २७ जुलैतः १२ अगस्तपर्यन्तं हैरिस् ट्रम्पस्य नेतृत्वं ०.९ प्रतिशताङ्केन कृतवान् यत्र औसतमतदानसमर्थनदरः ४७.९% आसीत् अस्मिन् काले ट्रम्पस्य औसतमतदानानुमोदनस्य रेटिंग् ४७% आसीत् ।
राष्ट्रियनिर्वाचनानां अतिरिक्तं हैरिस् इत्ययं कतिपयेषु प्रमुखेषु युद्धक्षेत्रेषु राज्येषु ट्रम्पस्य नेतृत्वं कुर्वन् अस्ति । कुक् पोलिटिकल् रिपोर्ट् इत्यनेन अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य मतदानस्य आँकडानुसारं अधिकांशेषु स्विंग् राज्येषु हैरिस् ट्रम्प इत्यनेन सह अग्रणीः अथवा बद्धः अस्ति इति ज्ञातम्। सः मे-मासस्य निर्वाचनात् पूर्णतया विपर्ययः अस्ति, यस्मिन् ट्रम्पः ठोस-अग्रतां धारयति अथवा प्रमुख-युद्धक्षेत्र-राज्येषु स्वप्रतिद्वन्द्विनं बद्धवान् इति दर्शितवान्।
अमेरिकीसामान्यनिर्वाचने पारम्परिकाः लालनीलराज्यानि (टिप्पणी: रक्तराज्यानि रिपब्लिकनपक्षस्य समर्थनं कुर्वन्तः राज्यानि प्रतिनिधियन्ति, नीलराज्यानि च डेमोक्रेटिकपक्षस्य समर्थनं कुर्वन्तः राज्यानि प्रतिनिधियन्ति) राष्ट्रपतिपदस्य उम्मीदवाराः मूलतः स्विंग् राज्येषु स्वप्रचारं केन्द्रीकृतवन्तः .एते राज्यनिर्वाचनपरिणामेषु प्रायः अन्तिमपरिणामे निर्णायकः प्रभावः भवति ।
२६ जुलैतः अगस्तमासस्य २ दिनाङ्कपर्यन्तं कृते कुक् पोलिटिकल् रिपोर्ट् सर्वेक्षणे एरिजोना, जॉर्जिया, मिशिगन, उत्तरकैरोलिना, पेन्सिल्वेनिया, विस्कॉन्सिन इत्यादिषु सप्तसु प्रमुखेषु युद्धक्षेत्रेषु षट्सु राज्येषु हैरिस् ट्रम्पात् किञ्चित् अग्रे अथवा न्यूनातिन्यूनं तस्य सह बद्धः इति ज्ञातम्। केवलं नेवाडादेशे एव सम्प्रति ट्रम्पः हैरिस् इत्यस्मात् किञ्चित् अग्रे अस्ति ।
एतत् न्यूयॉर्क-टाइम्स्/सिएना-महाविद्यालयस्य अद्यतन-सर्वक्षणस्य परिणामैः सदृशम् अस्ति । न्यूयॉर्क टाइम्स्/सिएना महाविद्यालयस्य सर्वेक्षणेन १० अगस्त दिनाङ्के ज्ञातं यत् मिशिगन, विस्कॉन्सिन, पेन्सिल्वेनिया च देशेषु हैरिस् इत्यस्य समर्थनस्य दरः ५०%, यदा तु एतेषु त्रयेषु राज्येषु ट्रम्पस्य समर्थनस्य दरः ५०% आसीत्
"डेमोक्रेटिकपक्षस्य कृते निर्वाचने हैरिस् इत्यस्य अग्रता निश्चितरूपेण उत्तमं संकेतम् अस्ति। यद्यपि अन्तिमनिर्वाचनपरिणामेषु अद्यापि बहु संशयः अस्ति तथापि राजनीतिशास्त्रस्य प्राध्यापकस्य रोजर्स् स्मिथस्य अपेक्षया हैरिस् इत्यस्य विजयस्य सम्भावना स्पष्टतया अस्ति at the University of Pennsylvania, USA बीजिंग न्यूज इत्यस्य संवाददात्रेण सह साक्षात्कारे सा अवदत् यत् युवा "नवमुखः" हैरिस् डेमोक्रेटिकमतदातृभ्यः उत्साहं आशां च आनयत्, अतः तस्याः मतदानस्य आँकडा बाइडेन् इत्यस्मात् श्रेष्ठाः सन्ति।
परन्तु हैरिस् नेतृत्वं कर्तुं शक्नोति इति अधिकं महत्त्वपूर्णं कारणं यत् हैरिस् बाइडेन् ट्रम्पः च न सन्ति। "अधिकांशः अमेरिकनः वस्तुतः नूतनं विकल्पं दृढतया इच्छति, नूतनं विकल्पं यत् ट्रम्पः बाइडेन् च न सन्ति, ये द्वौ प्राचीनौ उम्मीदवारौ मतदातारः पूर्वमेव परिचितौ स्तः इति स्मिथः अवदत् यत् हैरिस् एषः नूतनः विकल्पः अस्ति, अतः तस्याः सीमाः यापि न सन्ति, सा केचन आनेतुं शक्नोति डेमोक्रेटिकटिकटं प्रति उत्साहः।
चीनी सामाजिकविज्ञान-अकादमीयाः अमेरिकन-अध्ययन-संस्थायाः शोधकर्तुः लियू वेइडोङ्ग् इत्यस्य अपि एतादृशी एव मतम् अस्ति । सः बीजिंग-न्यूज-पत्रिकायाः संवाददात्रे अवदत् यत् हैरिस्-पक्षस्य डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ततः परं डेमोक्रेटिक-पक्षस्य निर्वाचनस्थितौ तीव्रसुधारः अपेक्षितः अस्ति "हैरिस् निर्वाचने अग्रणीः अस्ति इति एकं मुख्यकारणं अस्ति यत् मतदाताः बाइडेन् इत्यस्य विषये अतिशयेन निराशाः सन्ति। अतः निर्वाचनात् निवृत्तेः अनन्तरं कोऽपि कार्यभारं न गृह्णाति चेदपि, नूतनस्य उम्मीदवारस्य विषये मतदातानां अपेक्षा बाइडेन् इत्यस्मात् अधिका भविष्यति। सः अवदत्, एतत् वस्तुतः तस्य अर्थः न भवति यत् हैरिस् इत्यस्याः नीतिप्रस्तावाः अतीव आकर्षकाः सन्ति, अपितु सा नूतनमुखत्वात् ।
"अमेरिकादेशे बहवः मतदातारः बाइडेन्-ट्रम्पयोः युद्धात् क्लान्ताः सन्ति, तथा च उभयोः उम्मीदवारयोः असन्तुष्टाः सन्ति। यदा अस्मिन् समये नूतनः विकल्पः दृश्यते तदा मतदाताः स्वाभाविकतया अस्य 'नवागन्तुकस्य' विषये अधिकं ध्यानं दास्यन्ति। this इदं स्पष्टतया डेमोक्रेटिकपक्षस्य कृते उत्तमम् अस्ति, परन्तु हैरिस् प्रति मतदातानां उत्साहः कियत्कालं यावत् स्थातुं शक्नोति इति वक्तुं कठिनम्।
सेप्टेम्बरमासे टीवी-विमर्शाः प्रमुखं केन्द्रं भविष्यन्ति
ट्रम्पस्य तुलने यः ट्रम्पः, यः क्रमशः त्रीणि कार्याणि यावत् राष्ट्रपतिपदं प्रति निर्वाचितवान्, २०२२ तमस्य वर्षस्य नवम्बरमासे २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं घोषितवान्, हैरिस् स्पष्टतया अद्यापि राष्ट्रपतिपदार्थं प्रत्याययितुं "मधुमासस्य अवधिः" अस्ति तस्याः राष्ट्रपतिपदप्रचारे सम्मिलितस्य समयः अतीव विशेषः अस्ति : अस्मात् एकमासाधिकं पूर्वं जूनमासे प्रथमे राष्ट्रपतिपदविमर्शे स्वस्य दुर्बलप्रदर्शनस्य कारणेन बाइडेन् डेमोक्रेटिकपक्षस्य अन्तः मतदातानां च विषये संशयस्य सामनां कृतवान् अन्ते बाइडेन् निर्वाचनात् निवृत्तः भवितुम् बाध्यः अभवत्, हैरिस् इत्ययं कार्यभारं स्वीकृतवान् ।
कार्यभारं स्वीकृत्य युवा, ऊर्जावानः, तीक्ष्णजिह्वा च हैरिस् शीघ्रमेव डेमोक्रेटिकपक्षस्य सर्वेभ्यः स्तरेभ्यः समर्थनं प्राप्तवान्, यत्र युवा मतदातारः, अल्पसंख्यकमतदातारः, डेमोक्रेटिकवित्तदातारः, डेमोक्रेटिक-काङ्ग्रेस-सदस्याः च आसन् अगस्तमासस्य ६ दिनाङ्के हैरिस् इत्यनेन मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यस्य उपराष्ट्रपतिपदस्य रनिंग मेट् इति रूपेण चयनं कृतम्, एषः निर्णयः तस्याः समर्थनस्य आधारस्य विस्तारं कृतवान् ।
ट्रम्पः स्पष्टतया डेमोक्रेटिकपक्षे आकस्मिकपरिवर्तनस्य, निर्वाचने पश्चात्तापस्य च विषये किञ्चित् असहजः अस्ति। ट्रम्पः विगतसप्ताहेषु हैरिस् इत्यस्याः उपरि बहुवारं आलोचनां कृतवान्, यत्र निर्वाचनकारणात् "अकस्मात् कृष्णवर्णीयाः" इति आरोपः, अल्पसंख्याकानां स्थितिः शोषणं च कृतवान्
ट्रम्पस्य वचनेन विवादः उत्पन्नः । व्हाइट हाउसस्य प्रवक्ता जीन्-पियर् ट्रम्पस्य वचनं "अपमानजनकम्" इति उक्तवान्, "अन्येभ्यः कोऽस्ति इति वक्तुं कस्यचित् अधिकारः नास्ति" इति च उक्तवान् । हैरिस् अपि प्रतिक्रियाम् अददात्, ट्रम्पस्य स्वजातिविषये मिथ्याप्रतिपादनं "पुराणं युक्तिः" इति उक्तवान्, आफ्रिका-अमेरिका-देशस्य महिलाः च स्वस्य पृष्ठतः एकीकृत्य आह्वानं कृतवान् । हैरिस्, यस्य पिता जमैकादेशीयः, माता च भारतीया अस्ति, अमेरिकी-इतिहासस्य प्रथमा दक्षिण-एशिया-देशस्य, आफ्रिका-अमेरिका-देशस्य च महिला उपराष्ट्रपतिः अस्ति ।
तदतिरिक्तं ट्रम्पः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य वैधतायाः विषये अपि प्रश्नं कर्तुं प्रयतितवान्, हैरिस् इत्यस्य उदयं "भ्रष्टाचारः" इति उक्तवान् । एलोन् मस्क इत्यनेन सह वार्तालापस्य समये ट्रम्पः अमेरिकीराष्ट्रपतिविरुद्धं “अङ्करोपः” इति उक्त्वा बाइडेन् इत्यस्य निर्वाचनात् निवृत्तं कर्तुं बाध्यं कृत्वा शीर्षस्थ-डेमोक्रेट्-पक्षस्य अपि निन्दां कृतवान् केचन जनाः चिन्तयन्ति यत् ट्रम्पस्य एतेषां वक्तव्यानां अर्थः अस्ति यत् यदि सः नवम्बरमासस्य निर्वाचने हैरिस् इत्यनेन सह पराजितः भवति तर्हि सः सहजतया पराजयं न स्वीकुर्यात् इति।
लियू वेइडोङ्ग् इत्यनेन उक्तं यत् हैरिस् सम्प्रति निर्वाचनस्य नेतृत्वं करोति, ट्रम्पः पूर्वस्य अग्रतायाः वर्तमानविलम्बं प्रति परिवर्तितः अस्ति, अतः सः अपि चिन्तितः भविष्यति, परन्तु अस्मिन् समये निर्वाचनस्य परिणामस्य न्यायं कर्तुं अतीव प्राक् अस्ति अद्यापि दूरम् अस्ति।" प्रायः मासत्रयेण अपि द्वयोः पक्षयोः योजनानां पुनर्नियोजनस्य, अभियानस्य रणनीतीनां समायोजनस्य च अवसरः अस्ति” इति ।
“हैरिस् इत्यस्याः दृष्ट्या मतदाताः तां वस्तुतः बहु सम्यक् न जानन्ति, अतः आगामिषु कालखण्डे तस्याः अधिकं प्रदर्शनस्य आवश्यकता वर्तते एकतः एतत् प्रदर्शनं संस्थायाः विश्वासं प्राप्तुं बाइडेन् इत्यस्य बहवः नीतिप्रस्तावः निरन्तरं करणीयः , अपरतः च, एकतः सा 'कठपुतली' नास्ति इति सिद्धयितुं स्वस्य लक्षणं अपि दर्शयितुं आवश्यकम्।" लियू वेइडोङ्ग् इत्यनेन उक्तं यत् भविष्ये हैरिस् इत्यस्य अभियानं तस्याः अनेकाः च ट्रम्प इत्यनेन सह वादविवादाः अमेरिकनमतदातृणां कृते तस्याः अवगमनस्य मार्गः भविष्यति अतीव सुन्दरः खिडकी।
ट्रम्प-हैरिस्-योः प्रथमः शिरः-शिरः-सङ्घर्षः सेप्टेम्बर-मासे भविष्यति । अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये ट्रम्पः हैरिस् च स्वमतानि प्रकटितवन्तौ, एबीसी इत्यनेन १० सितम्बर् दिनाङ्के आयोजिते प्रथमे दूरदर्शनविमर्शे भागं ग्रहीतुं सहमतौ। ट्रम्पः हैरिस् इत्यस्मै सेप्टेम्बरमासे द्वौ नूतनौ वादविवादौ योजयितुं अपि आह्वानं कृतवान्, एकः फॉक्स टीवी इत्यनेन आयोजितः, अपरः एनबीसी इत्यनेन आयोजितः। हैरिस् उत्तरद्वयं वादविवादं न सहमतः, परन्तु अतिरिक्तविमर्शाः कर्तुं शक्यन्ते इति अवदत् ।
वर्तमान अमेरिकीनिर्वाचने राष्ट्रपतिपदस्य दूरदर्शनविमर्शेषु अधिकं ध्यानं प्राप्तम् अस्ति महत्त्वपूर्णं कारणं यत् जूनमासे वादविवादेन बाइडेन् इत्यस्य उम्मीदवारीतः निवृत्तेः प्रचारः कृतः। अमेरिकादेशस्य कॉर्नेल् विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः रिचर्ड बेन्सेल् इत्यनेन बीजिंग न्यूज इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् तदनन्तरं टीवी-विमर्शेषु बहिः जगत् ट्रम्पस्य प्रदर्शने एव केन्द्रीक्रियते इति।
बेन्सेल् इत्यनेन उक्तं यत् आयुः, संज्ञानं च इत्यादीनां प्रतीयमानानाम् विषयाणां कारणात् बाइडेन् निर्वाचनात् निवृत्तः भवितुम् बाध्यः अभवत् अद्यतनः उम्मीदवारः हैरिस् ट्रम्पात् बहु कनिष्ठः अस्ति, अतः बहवः पर्यवेक्षकाः मतदाताः च ट्रम्पस्य विषये ध्यानं दास्यन्ति वा संज्ञानात्मकक्षयस्य समस्या अस्ति वा इति।
स्मिथः अपि मन्यते यत् १० सेप्टेम्बर् दिनाङ्के टीवी-विमर्शः हैरिस्-ट्रम्प-योः कृते अतीव महत्त्वपूर्णः अस्ति । "यदि कश्चन दलः अतीव दुर्बलं प्रदर्शनं करोति तर्हि तस्य अभ्यर्थिनः अनन्तरं जनसमर्थनं गम्भीररूपेण प्रभावितं कर्तुं शक्नोति इति स्मिथः दर्शितवान् यत् तयोः द्वयोः अपि दुर्बलताः सन्ति।" हैरिस् इत्यस्य दृष्ट्या तस्याः वादविवादस्य अनुभवस्य अभावः अस्ति;
आगामिषु प्रायः त्रयः मासाः यावत् अभियानस्य विषये बेन्सेल् इत्यस्य मतं यत् रिपब्लिकन्-पक्षस्य किमपि महत् "आश्चर्यं" न भविष्यति यतोहि ट्रम्पस्य मूलभूतः आधारः तुल्यकालिकः स्थिरः अस्ति, तथा च सः वैन्स् च कियत् अपि आक्रोशजनकं कार्यं कुर्वन्तु, तथापि एतत् प्रतीयते यत् ते न शक्नुवन्ति जनमत परिवर्तन। परन्तु डेमोक्रेटिक-पक्षस्य दृष्ट्या तस्य सम्मुखीभूताः चराः ततोऽपि अधिकाः सन्ति । "सद्यः देशस्य शासनस्य उत्तरदायित्वं डेमोक्रेटिकदलस्य अस्ति तथा च केषाञ्चन आपत्कालानाम् सामना कर्तुं शक्नोति। यथा, केचन अन्तर्राष्ट्रीयघटनानि, यदि बाइडेन् प्रशासनं तान् सम्यक् सम्भालितुं न शक्नोति तर्हि तेषां विजयस्य सम्भावनाः दुर्बलाः भवितुम् अर्हन्ति।
डेमोक्रेटिकपक्षस्य कृते सम्प्रति तस्य सम्मुखे एकः प्रमुखः विषयः अस्ति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रतिक्रिया अस्ति । अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये प्रचारकार्यक्रमे हैरिस् इत्यस्य भाषणं आन्दोलनकारिभिः बाधितम्, अनेके आन्दोलनकारिणः “नरसंहारस्य समर्थनाय मतदानं न करिष्यामः” इति नारायन्ते स्म । वस्तुतः विगतमासेषु गाजायुद्धस्य विरोधं कुर्वन्तः प्रदर्शनकारिणः बहुवारं बाइडेन्-प्रचारसभासु उपस्थिताः सन्ति, ते बाइडेन्-प्रशासनं इजरायल्-देशे तत्क्षणमेव गोलीकाण्डं निवारयितुं दबावं दातुं आह्वयन्ति स्म
गाजा-प्रकरणेन डेमोक्रेटिक-दलस्य अन्तः विभाजनं वर्धते । यद्यपि बाइडेन् बहुवारं युद्धविरामस्य आह्वानं कृतवान् तथापि इजरायलसर्वकारस्य प्रत्यक्षसमालोचनाम् अधिकतया परिहृतवान् । तदतिरिक्तं इजरायल्-देशाय अमेरिकीसैन्यसाहाय्यं निरन्तरं वर्तते । अस्मिन् विषये हैरिस् इत्यस्याः समक्षं सुकुमारः संतुलनः अस्ति ।
सर्वथापि हैरिस् इत्यनेन बाइडेन् इत्यस्मात् डेमोक्रेटिकपक्षस्य पक्षतः प्रत्याययितुं कार्यभारं स्वीकृत्य सामान्यतया विश्वासः आसीत् यत् तस्याः ट्रम्पं पराजय्य निर्वाचनं जितुः सम्भावना बाइडेन् इत्यस्य अपेक्षया बहु अधिका अस्ति इति परन्तु निर्णायकयुद्धस्य अन्तिमपदे हैरिस् ट्रम्पं पराजयितुं शक्नोति वा इति अद्यापि अज्ञातम् अस्ति। "राष्ट्रपतिपदस्य उम्मीदवारानाम् आगामिनां दूरदर्शनविमर्शानां निर्वाचनपरिणामेषु उतार-चढाव-अङ्कानां अपेक्षया अधिकः भविष्यवाणी-प्रभावः भवितुम् अर्हति। अतः भविष्ये हैरिस्-ट्रम्पयोः मध्ये भवितुं शक्नुवन्तः वादविवादस्य विषये अस्माकं ध्यानं दातव्यम् इति अन्तिमफलं द्रष्टव्यं वर्तते” इति ।
बीजिंग न्यूजस्य संवाददाता ज़ी लियन्
झाङ्ग लेइ इत्यनेन सम्पादितम्, झाङ्ग यान्जुन् इत्यनेन च प्रूफरीड् कृतम्