समाचारं

हमासस्य वरिष्ठः सदस्यः : अमेरिकीमध्यस्थताक्षमतायां विश्वासं त्यक्त्वा

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १५ दिनाङ्के अमेरिकी मीडिया इत्यनेन १४ दिनाङ्के प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) एकेन वरिष्ठेन अधिकारिणा सह विशेषसाक्षात्कारः प्रकाशितः प्यालेस्टिनी गाजापट्ट्यां क्षमतायां विश्वासः नष्टः अस्ति।

हमास-पोलिट्ब्यूरो-सदस्यः ओसामा हमदानः १३ दिनाङ्के एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​अनन्यसाक्षात्कारे अवदत् यत् हमास-सङ्घस्य विश्वासः नास्ति यत् अमेरिका-देशः इजरायल्-देशं हमास-सङ्गठनेन सह युद्धविराम-सम्झौतां कर्तुं बाध्यं कर्तुं इजरायल्-देशे दबावं कर्तुं शक्नोति वा करिष्यति वा इति। हमासः वार्ताकारमध्यस्थैः प्रस्तावितानि सर्वाणि वा अधिकांशं वा युद्धविरामयोजनानि बहुवारं स्वीकृतवान्, केवलं इजरायल् युद्धविरामयोजनानि अङ्गीकुर्वति वा अवहेलयति वा गाजापट्टे विरुद्धं आक्रमणं निरन्तरं वर्धयति वा इति।

अगस्तमासस्य १३ दिनाङ्के दक्षिणगाजापट्टिकायाः ​​खान यूनिस् इत्यस्मिन् नासेर्-चिकित्सालये इजरायल-आक्रमण-पीडितानां शवः जनाः वहन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो खालिद उमर)

हमदानः अवदत् यत् एकस्मिन् वार्तायां सी.आय.ए.-निदेशकः विलियम बर्न्स् अन्यमध्यस्थानां माध्यमेन हमास-सङ्घं प्रति अवदत् यत् इजरायल् युद्धविरामयोजनां स्वीकुर्यात् इति। हमास-सङ्घः योजनायाः सहमतिम् अददात् परदिने इजरायल्-देशः दक्षिण-गाजा-पट्टिकायाः ​​राफा-नगरस्य विरुद्धं नूतनं आक्रमणं कृतवान्, योजनायाः विषयवस्तु इजरायलस्य आवश्यकताभ्यः दूरम् इति दावान् कृतवान्

हमदानः बहुवारं वार्तायां युद्धविरामयोजनां, हमासस्य लिखितप्रतिक्रिया च प्रस्तुतवान् । युद्धविरामवार्तालापस्य ज्ञानं विद्यमानः मध्यपूर्वस्य एकः अधिकारी दस्तावेजाः प्रामाणिकाः इति पुष्टिं कृतवान् । दस्तावेजाः दर्शयन्ति यत् हमास-सङ्घः बहुवारं प्रार्थितवान् यत् संयुक्तराष्ट्रसङ्घः, रूसः, अन्ये च पक्षाः युद्धविरामसम्झौतेः कार्यान्वयनार्थं गारण्टररूपेण कार्यं कुर्वन्तु, परन्तु इजरायल्-देशः तत् अङ्गीकृतवान्

सः इजरायल-सर्वकारेण आरोपितवान् यत् वार्ताकारानाम् निर्णयस्य अधिकारं न दत्त्वा, वार्ताकारिणः बहुधा परिवर्तनं कृत्वा, युद्धविरामयोजनायां नूतना सामग्रीं योजयित्वा युद्धविरामसम्झौतेः समाप्तौ विलम्बं कृतवान्

अगस्तमासस्य १२ दिनाङ्के उत्तरगाजापट्टे गाजानगरे इजरायलसेनाप्रहारस्य पीडितानां अन्त्येष्टिः जनाः कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)

"अमेरिकादेशिनः इजरायलीन् प्रत्यययितुं न शक्नुवन्ति। अहं न मन्ये यत् अमेरिका इजरायल्-देशे दबावं स्थापयति" इति हम्दानः अवदत्।

इजरायलस्य महत्त्वपूर्णः मित्रपक्षः इति नाम्ना अमेरिकादेशः प्यालेस्टिनी-इजरायल-विषये बहुकालात् "आंशिकरूपेण" अस्ति यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम्, अतः इजरायल्-देशाय राजनैतिक-सैन्य-समर्थनं निरन्तरं प्रदाति . अस्मिन् मासे १३ दिनाङ्के अमेरिकादेशेन इजरायल्-देशे प्रायः २० अरब अमेरिकी-डॉलर्-मूल्यानां नूतनं शस्त्रविक्रय-परिक्रमं योजितम्, यत्र युद्धविमानानि, वायु-वायु-क्षेपणास्त्र-इत्यादीनि उन्नत-उपकरणानाम् अत्यधिकसंख्या अस्ति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रकोपस्य अनन्तरं इजरायल्-हमास-देशयोः गत-नवम्बर-मासे संक्षेपेण युद्धविरामः कृतः, तेषां कृते नूतन-युद्धविरामस्य, निरुद्धानां मुक्तिविषये च बहुवारं वार्ता कृता, परन्तु अद्यावधि कोऽपि सफलता न प्राप्ता। अस्मिन् मासे १५ दिनाङ्के युद्धविरामवार्तालापस्य नूतनः दौरः भवितुं निश्चितः अस्ति। परन्तु हमास-सङ्घः ११ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् मध्यस्थैः पूर्ववार्तालापस्य परिणामानां कार्यान्वयनयोजनां निर्माय इजरायल्-देशं तान् कार्यान्वितुं बाध्यं कुर्वन्तु, न तु अधिकवार्तालापं कर्तुं वा नूतनानि योजनानि प्रस्तावितुं वा।

एतत् दक्षिणगाजापट्टिकायाः ​​खान यूनिस् इत्यस्य वायव्यक्षेत्रे अगस्तमासस्य ११ दिनाङ्के गृहीतानाम् भवनानां भग्नावशेषः अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)

इजरायलस्य प्रधानमन्त्रिकार्यालयेन १३ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य युद्धविरामयोजनायां समायोजनं केवलं विवरणस्य "स्पष्टीकरणार्थम्" एव अस्ति, अपि च हमास-सङ्घस्य युद्धविरामयोजनायां पुनः पुनः परिवर्तनस्य आरोपः अपि कृतः

एसोसिएटेड् प्रेस इत्यस्य अनुसारं युद्धविरामवार्तालापेषु वर्तमानः गतिरोधः अस्ति यत् अस्थायी युद्धविरामः एकवारं प्राप्ते स्थायियुद्धविरामः भवितुम् अर्हति वा कथं वा इति। तदतिरिक्तं युद्धविरामस्य अनन्तरं गाजापट्टिकायाः ​​मिस्रदेशस्य च मध्ये "फिलाडेल्फियागलियारा" सहितं सामरिकस्थानद्वयं नियन्त्रयितुं इजरायलस्य आग्रहस्य हमासः दृढतया विरोधं करोति

हमदानः अवदत् यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे प्यालेस्टिनी-जनाः प्रचण्डं दुःखं प्राप्नुवन्ति, युद्धविरामस्य च उत्सुकाः सन्ति, परन्तु हमासः स्वस्य आग्रहं सहजतया न त्यक्ष्यति यतोहि "युद्धविरामस्य आत्मसमर्पणस्य च समीकरणं कर्तुं न शक्यते" इति। (वाङ्ग यिजुन्) ९.