2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षक संजाल Lu Yizheng]
अगस्तमासस्य ९ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं यूरोपीय-गुप्तचर-अधिकारिद्वयं अनामिकौ प्रकटितवन्तौ यत् इरान्-देशः शीघ्रमेव रूस-देशाय शतशः अल्पदूर-क्षेपणानि प्रदास्यति इति अपेक्षा अस्तिबैलिस्टिक मिसाइल, दर्जनशः रूसीसैन्यकर्मचारिणः सम्प्रति इरान्देशे "फतह-३६०" अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्रस्य उपयोगस्य प्रशिक्षणं प्राप्नुवन्ति ।
गुप्तचर-अधिकारिणां मते रूस-रक्षा-मन्त्रालयस्य प्रतिनिधिभिः ईरानी-अधिकारिभिः सह १३ दिसम्बर्-दिनाङ्के फतेह-३६०-क्षेपणास्त्रस्य, "अबाबिल्"-क्षेपणास्त्र-प्रणाली इति अन्यस्य क्षेपणास्त्रसमूहस्य च अनुबन्धे हस्ताक्षरं कृतम् इति विश्वासः अस्ति
अनेकगुप्तचरस्रोतानां माध्यमेन यूरोपीयगुप्तचरानाम् अधिकारिणः पुष्टिं कृतवन्तः यत् रूसीसैनिकाः इरान्देशे आगताः यत् ते फतेह-३६० विमानस्य संचालनं कथं कर्तव्यमिति ज्ञातुं शक्नुवन्ति, यस्य अधिकतमं व्याप्तिः १२० किलोमीटर् यावत् भवति, १५० किलोग्रामभारशिरः च वहितुं शक्नोति। एकः गुप्तचरस्रोतः दावान् अकरोत् यत् प्रशिक्षणानन्तरं "एकमात्रसंभावना" वास्तवतः रूसदेशं प्रति क्षेपणास्त्रं प्रदातुं शक्यते इति ।
रायटर्-पत्रिकायाः साक्षात्कारं कृतवन्तः सैन्यविशेषज्ञाः अवदन् यत् रूसस्य स्वकीया बैलिस्टिक-क्षेपणास्त्र-प्रणाली अस्ति, परन्तु फतेह-३६०-इत्यनेन रूस-देशः स्वस्य शस्त्रागारात् शस्त्राणां उपयोगेन अग्रपङ्क्तौ पृष्ठतः लक्ष्यं प्रहारयितुं शक्नोति, यदा तु ईरानी-क्षेपणानां उपयोगेन समीपस्थं लक्ष्यं प्रहारयितुं शक्नोति
राष्ट्रियसुरक्षापरिषदः प्रवक्ता अवदत् यत् अमेरिकादेशः तस्य च...नाटोमित्रराष्ट्राणि जी-७-साझेदाराः च इरान्-देशं प्रति "शीघ्रं कठोररूपेण च प्रतिक्रियां दातुं सज्जाः सन्ति" यदि सः एतादृशानां शस्त्र-हस्तांतरणस्य आग्रहं करोति ।
प्रवक्ता अवदत् यत् एतत् रूसस्य कृते इराणस्य समर्थनस्य प्रमुखं वर्धनं प्रतिनिधियति, तथा च व्हाइट हाउस् इत्यनेन बहुवारं चेतावनी दत्ता यत् युक्रेनदेशे रूसस्य आक्रमणात् परं इरान्-रूसयोः सुरक्षासाझेदारी गभीरा भवति। रूसस्य रक्षामन्त्रालयेन टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तम्।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना एकस्मिन् वक्तव्ये उक्तं यत् इरान् इत्यनेन सैन्यक्षेत्रसहितेषु अनेकक्षेत्रेषु रूसदेशेन सह दीर्घकालीनरणनीतिकसाझेदारी स्थापिता। परन्तु इराणस्य प्रतिनिधिभिः दावितं यत् यावत् रूस-युक्रेन-सङ्घर्षः न समाप्तः तावत् इराणः क्षेपणास्त्रसहितं किमपि शस्त्रं न स्थानान्तरयिष्यति इति।
इरान् रूसीसैनिककर्मचारिणः प्रशिक्षयति, रूसदेशं प्रति शस्त्राणि प्रेषयितुं च सज्जः अस्ति इति श्वेतभवनेन पुष्टिः कर्तुं न अस्वीकृतम्। यूरोपदेशात् द्वौ गुप्तचरस्रोतौ अपि फतह-३६० क्षेपणास्त्रस्य अपेक्षितवितरणस्य विशिष्टसमयसूचीं न दत्तवन्तौ, न च अबाबिल् क्षेपणास्त्रसन्धिस्य स्थितिविषये सूचनां न दत्तवन्तौ
अन्यस्य यूरोपीयगुप्तचरसंस्थायाः स्रोतः अवदत् यत् तया अपि प्रासंगिकसूचना प्राप्ता अस्ति तथा च उक्तं यत् इराणस्य कृते रूसदेशाय शस्त्रविक्रयणार्थं एतादृशं प्रशिक्षणं मानकप्रथा अस्ति।
इराणस्य एकः अनामिकः वरिष्ठः अधिकारी अवदत् यत् इराणः रूसदेशाय क्षेपणास्त्राणि, ड्रोन् च विक्रीतवान् परन्तु फतेह-३६० क्षेपणास्त्राणि न प्रदत्तवान् इति अधिकारी अपि अवदत् यत् इराणस्य कृते रूसदेशाय एतादृशानि शस्त्राणि विक्रेतुं कोऽपि कानूनी आधारः नास्ति।
"ईरान-रूस-देशयोः परस्परं भागाः सैन्यसाधनं च क्रीणन्ति, परन्तु ते उपकरणानां कथं उपयोगं कुर्वन्ति इति सर्वथा तेषां विषयः" इति अधिकारी अवदत्, "ईरानी-रूसी-अधिकारिणः प्रायः द्वयोः देशयोः मध्ये आगत्य आगत्य गच्छन्ति । एषः भागः अस्ति सैन्यसहकार्यस्य, परन्तु इरान् रूस-युक्रेन-सङ्घर्षे उपयोगाय रूसदेशं प्रति शस्त्राणि न निर्यातयति” इति ।
रायटर्-पत्रिकायाः कथनमस्ति यत्, इरान्-देशस्य रूस-देशस्य सैन्यसमर्थनम् अद्यावधि विट्नेस्-१३६-आक्रमण-ड्रोन्-इत्यत्र एव सीमितम् अस्ति यत् विस्फोटकं वहितुं शक्नोति परन्तु तस्य वेगः बैलिस्टिक-क्षेपणास्त्राणाम् अपेक्षया बहु मन्दः अस्ति
इराणस्य अर्ध-आधिकारिक-माध्यमेन तस्नीम-समाचार-संस्थायाः २०२३ तमस्य वर्षस्य जुलै-मासे ज्ञापितं यत् इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य भू-सेनाभिः नूतन-"फतह-३६०"-क्षेपणास्त्र-प्रशिक्षण-प्रणाल्याः सफलतया परीक्षणं कृतम्
ब्रिटिश-चिन्तन-समूहस्य रॉयल-युनाइटेड् फोर्स् इन्स्टिट्यूट्-इत्यस्य वरिष्ठ-वायुसेना-सहकारिणः जस्टिन-ब्रोङ्क्-इत्यनेन उक्तं यत्, “ईरान-देशेन रूस-देशं प्रति बहूनां अल्पदूर-बैलिस्टिक-क्षेपणानां वितरणेन युक्रेन-देशस्य पूर्वमेव अति-तनावपूर्णे विद्यमान-क्षेपणास्त्र-रक्षा-प्रणाल्याः उपरि अधिकं दबावः भविष्यति "ते केवलं युक्रेनदेशस्य उन्नततमैः अवरोधप्रणालीभिः एव अवरुद्धुं शक्यन्ते, यथा अमेरिकादेशे निर्मितेन पैट्रियट् प्रणाली अथवा यूरोपीयनिर्मितेन SAMP/T प्रणाल्याः।"
रायटर्-पत्रिकायाः अनुसारम् अस्मिन् वर्षे मार्चमासे सप्तराष्ट्रसमूहस्य नेतारः इरान्-देशः रूस-देशं प्रति बैलिस्टिक-क्षेपणास्त्र-स्थानांतरणं कर्तुं विचारयति इति समाचारानां विषये चिन्ताम् अभिव्यक्तवन्तः, इरान्-विरुद्धं समन्वितेन प्रकारेण महत्त्वपूर्ण-उपायैः प्रतिक्रियां दास्यन्ति इति चेतावनीम् अयच्छन्
ब्रिटेनस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता इरान्देशे रूसीसैन्यकर्मचारिणः प्रशिक्षिताः इति समाचारानां विषये गभीरा चिन्ताम् अभिव्यक्तवान्, एतादृशाः कार्याणि नूतनस्य ईरानीराष्ट्रपतिस्य पेजेशिज्यानस्य वक्तव्यस्य विरुद्धं भवन्ति यत् सः इराणस्य पश्चिमैः सह सम्बन्धं सुलभं कर्तुं आशास्ति इति सः चेतावनीम् अयच्छत् क्षेपणास्त्रस्थापनं न कर्तव्यम्” इति ।
इराणस्य केषाञ्चन क्षेपणास्त्र-ड्रोन्-आदि-प्रौद्योगिकीनां निर्यातस्य विषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रतिबन्धाः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे समाप्ताः, परन्तु मध्यदेशं प्रति शस्त्रनिर्यातस्य चिन्तायाः कारणात् अमेरिका-देशः, यूरोपीयसङ्घः च अद्यापि इराणस्य बैलिस्टिक-क्षेपणास्त्र-कार्यक्रमे प्रतिबन्धान् आरोपयन्ति पूर्वं रूसं च।
अस्मिन् वर्षे फेब्रुवरीमासे रायटर्स् इत्यनेन रूसदेशेन सह इराणस्य सैन्यसहकार्यस्य विषये सूचना दत्ता यत् तत्कालीनस्रोताः अवदन् यत् रूसदेशं प्रति प्रायः ४०० दीर्घदूरपर्यन्तं विजेतृ-११० क्षेपणास्त्राः प्रदत्ताः, परन्तु वर्तमानस्रोतानां अनुसारं एतत् The missiles have not been delivered.
तदतिरिक्तं एतावता युक्रेन-सर्वकारेण युद्धक्षेत्रे ईरानी-क्षेपणास्त्रस्य भग्नावशेषस्य, मलिनस्य च आविष्कारस्य सार्वजनिकरूपेण सूचना न दत्ता
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।