समाचारं

गूगल साम्राज्यं "अङ्गं विच्छिन्दतु" ! क्रोम, एण्ड्रॉयड् च विच्छिन्नं भवितुम् अर्हति, एआइ प्रशिक्षणदत्तांशः च साझां कर्तुं बाध्यः भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



  नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग
[नव प्रज्ञायाः परिचयः] ।न्यासविरोधी प्रकरणं हारयित्वा गूगलः "पृथक्करणस्य" सामना कर्तुं शक्नोति एकवारं क्रोम-एण्ड्रॉयड्-प्रचालन-प्रणालीभ्यः विमोचितः जातः चेत् गूगलः कुत्र गमिष्यति?

गूगलः स्वस्य सजीवं “मेड बाय गूगल” इति पत्रकारसम्मेलनं समाप्तवान् एव यदा नीलवर्णात् एकः बोल्ट् गूगलः आहतः——
न्यासविरोधी कानूनानां उल्लङ्घनं कृत्वा वैश्विकसर्चइञ्जिनविशालकायः बलात् स्पिन-ऑफस्य सामना कर्तुं शक्नोति!
व्यापारसाम्राज्यस्य उदयः प्रायः निरन्तरविलय-अधिग्रहणैः सह भवति, गूगलस्य अपि तथैव भवति । धनस्य महतीं क्षुधां विना अद्यत्वे "गूगल-साम्राज्यम्" न स्यात् ।
वर्तमानः मुख्याधिकारी पिचाई गूगलस्य द्वितीयं लाठीं धारयति, पूर्ववत् कदापि न भवति इव तूफानस्य केन्द्रे अस्ति वा?
गतसप्ताहे गूगल-अन्वेषणं एकाधिकारः इति गण्यते स्म तदा सम्पूर्णः प्रौद्योगिकी-उद्योगः कम्पितः आसीत् । एकेन चालना समग्रशरीरं प्रभावितं कर्तुं शक्नोति, किं पुनः गूगल इव विशालकायः।
न केवलं अन्वेषणयन्त्राणां विपण्यसंरचनायां महती परिवर्तनं भविष्यति, अपितु एप्पल् इत्यादीनां कम्पनीनां वित्तीयस्वास्थ्यस्य उपरि अपि तस्य प्रभावः भविष्यति।
गूगलस्य पराजयः न्यासविरोधी न्यायस्य महाकाव्यविजयः, परन्तु गूगलस्य कृते महत् अस्तित्वसंकटम् अस्ति।
न्यायाधीशस्य निर्णयानन्तरं न्यायविभागः स्वस्य अग्रिमपदार्थानाम् योजनां कुर्वन् अस्ति इति कथ्यते, येषु गूगलस्य विच्छेदनं भवितुं शक्नोति - गूगलस्य एण्ड्रॉयड् अथवा क्रोम ब्राउजर्-इत्यस्य विच्छेदनं भवितुं शक्नोति।
यदि गूगलः एतस्मात् आपदातः न पलायते तर्हि १९८० तमे दशके अमेरिकीदूरसञ्चारविशालकायस्य एटी एण्ड टी इत्यस्य विभाजनात् परं महत्त्वपूर्णं निगमस्य स्पिन-ऑफ् भविष्यति ।
गूगलस्य न्यासविरोधी प्रकरणस्य प्रभावः केवलं स्वयमेव सीमितः नास्ति, अपितु अन्येषां बृहत्प्रौद्योगिकीविशालकायानां कृते अपि चेतावनी अस्ति, यथा अमेजन, एप्पल्, मेटा च।

अधिपति इति अन्वेषणं कुर्वन्तु


यद्यपि गूगलः एव अन्वेषणयन्त्रं न धारयति तथापि जालसन्धानस्य पर्यायः अभवत् ।
जुलैमासपर्यन्तं गूगलस्य अन्वेषणयन्त्रस्य विपण्यभागः प्रायः ९१% आसीत् इति जालयातायातविश्लेषणकम्पनी Statcounter इत्यस्य सूचना अस्ति । वस्तुतः २००९ तमे वर्षात् अस्य विपण्यभागः प्रायः ९०% अस्ति ।
गूगलस्य द्वितीयः बृहत्तमः प्रतियोगी माइक्रोसॉफ्टस्य बिङ्ग् अस्ति । ४% तः न्यूनम् ।
अधोलिखितं चित्रं अधिकं सहजतया व्याख्यायते यत् गूगलः किमर्थं भङ्गसंकटस्य सामनां करोति अन्येषां अन्वेषणयन्त्राणां जीवनस्थानं १०% तः न्यूनं यावत् संकुचितम् अस्ति।
विज्ञापनव्यापारेण सह मिलित्वा अस्य प्रबलेन अन्वेषणयन्त्रेण ३०० अरब डॉलरात् अधिकं वार्षिकं राजस्वं चालयति, येन गूगलः तस्य मूलकम्पनी अल्फाबेट् च विश्वस्य बहुमूल्यकम्पनीषु अन्यतमं भवति
गूगलः एतादृशं विशालं विपण्यभागं धारयति, तस्य पद्धतयः च अतीव नग्नाः सन्ति, अर्थात् एप्पल्, सैमसंग इत्यादिभ्यः कम्पनीभ्यः गूगल-अन्वेषणं उपकरणेषु ब्राउजर्-मध्ये च पूर्वस्थापितं पूर्वनिर्धारितं विकल्पं कर्तुं दश-कोटि-रूप्यकाणि ददाति
अनेन गूगलस्य द्रुतविकासः प्राप्तः, अद्यतनपराजयस्य आधारः अपि स्थापितः ।

गूगलः मुकदमान् हारयति

गूगलस्य न्यायविभागस्य च राज्यस्य महान्यायिकानां च मध्ये एकवर्षपर्यन्तं कानूनीयुद्धस्य अनन्तरं अमेरिकीन्यायविभागः प्रकरणं जित्वा संघीयन्यायाधीशेन औपचारिकरूपेण निर्णयः कृतः यत् गूगलः न्यासविरोधी कानूनानां उल्लङ्घनं करोति इति
अन्येषु शब्देषु गूगलः दशकद्वयाधिकेषु प्रथमं प्रमुखं प्रौद्योगिकीविरोधविरोधी मुकदमा हारितवान् ।
अत्यन्तं निर्णायकं प्रमाणं अस्ति यत् गूगलः एप्पल् इत्यस्मै १८ अरब डॉलरं दत्तवान् यत् एप्पल् इत्यस्य अन्वेषणव्यापारस्य विस्तारं न करोति तथा च २०२१ तमे वर्षे गूगलः पूर्वनिर्धारितं अन्वेषणयन्त्रं भविष्यति इति सुनिश्चितं करोति।
तदतिरिक्तं गूगलस्य स्वकीयः जालपुटः गूगलक्रोम, एण्ड्रॉयड् च अस्ति, ययोः द्वयोः अपि गूगलं कोटिषु उपकरणेषु पूर्वनिर्धारितं अन्वेषणयन्त्रं भवति ।
वाशिङ्गटनस्य न्यायाधीशः अमितमेहता २८६ पृष्ठीयनिर्णये अवदत् यत् "गूगलस्य वितरणसमझौतेन सामान्यसन्धानसेवाविपण्यस्य विशालभागस्य अतिक्रमणं कृत्वा प्रतियोगिनां न्यायपूर्णप्रतिस्पर्धायाः स्थानं क्षीणं जातम्" इति

अपि च, अनन्यवितरणसम्झौतानां माध्यमेन मोबाईल-ब्राउजर-सेवासु एकाधिकारं कृत्वा गूगलः अनैतिकतया ऑनलाइन-विज्ञापनस्य मूल्यं विना किमपि परिणामं वर्धयितुं शक्नोति
गूगलेन उक्तं यत् सः निर्णयस्य अपीलं करिष्यति, मेहता च उभयपक्षेभ्यः मुकदमानां द्वितीयचरणस्य आरम्भं कर्तुं आदेशं दत्तवान्, यस्मिन् गूगलस्य भङ्गं सहितं प्रतिस्पर्धां पुनः स्थापयितुं सर्वकारः के पदानि गृह्णीयात् इति विषयः भविष्यति।
विच्छेदस्य अतिरिक्तं न्यायविभागः अन्येषां, सौम्यतराणां न्यासविरोधिनां उपायानां विषये अपि विचारं कुर्वन् अस्ति । एतेषु गूगलस्य माइक्रोसॉफ्टस्य बिङ्ग्, डक्डक्गो इत्यादिभिः प्रतियोगिभिः सह अधिकानि आँकडानि साझां कर्तुं आवश्यकम् अस्ति । एवं कृत्वा प्रतियोगिनां अन्वेषणपरिणामेषु सुधारः भविष्यति तथा च गूगलेन सह अधिकप्रभाविते स्पर्धा भविष्यति।
दशकद्वयपूर्वं माइक्रोसॉफ्ट-संस्थायाः विघटनं कर्तुं असफलतायाः अनन्तरं वाशिङ्गटन-नगरे अवैध-एकाधिकारस्य कारणेन कम्पनी विघटितवती इति प्रथमवारं ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं न्यायाधीशः गूगल-न्यायविभागेन सह अग्रिमपदार्थानाम् विषये चर्चां कर्तुं ६ सितम्बर्-दिनाङ्के सुनवायीम् अङ्गीकृतवान् ।

DOJ’s Google Trial Panel इति

“अङ्गविच्छेदनम्” गूगलः

यदि न्यायविभागः स्वस्य स्पिनऑफ योजनां अग्रे गच्छति तर्हि एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्, क्रोम ब्राउजर् च स्पिन आफ् भवितुं सर्वाधिकं सम्भाव्यन्ते व्यावसायिक-एककाः भविष्यन्ति।
एतयोः उत्पादयोः उपयोक्तृणां संख्या अत्यन्तं महती अस्ति, यत्र विश्वे प्रायः २.५ अरब उपकरणेषु एण्ड्रॉयड्-प्रणाल्याः स्थापना अस्ति ।
मेहता स्वस्य निर्णये दर्शितवान् यत् गूगलेन उपकरणनिर्मातृभ्यः जीमेल, गूगलप्ले स्टोर इत्यादीनां अनुप्रयोगानाम् पूर्वस्थापनस्य आवश्यकतां जनयति इति सम्झौते हस्ताक्षरं कर्तव्यम्, यस्य विस्थापनं कर्तुं न शक्यते।
एण्ड्रॉयड्, क्रोम इत्येतयोः अतिरिक्तं अधिकारिणः एडवर्ड्स् इत्यस्य बलात् विक्रयणस्य विषये अपि विचारयन्ति, यत् मञ्चं गूगलः अन्वेषणविज्ञापनविक्रयणार्थं उपयुज्यते।
अन्वेषणपरिणामपृष्ठेषु शीर्षस्थाने दृश्यमानेषु विज्ञापनेषु गूगलस्य एकाधिकारः अस्ति इति अपि निर्णये उल्लेखितम्, एते विज्ञापनाः एडवर्ड्स् मार्गेण विक्रीयन्ते इति
अस्य कदमस्य गूगलस्य विज्ञापनव्यापारे महत्त्वपूर्णः प्रभावः भविष्यति, यतः गूगलस्य कुलराजस्वस्य प्रायः द्वितीयतृतीयांशं अन्वेषणविज्ञापनेन भवति
यदि न्यायविभागेन गूगलेन एडवर्ड्स् विक्रेतुं आवश्यकता नास्ति तर्हि सः गूगलं अन्तरक्रियाशीलतां प्रदातुम् आग्रहं कर्तुं शक्नोति येन एडवर्ड्स् अन्येषु अन्वेषणयन्त्रेषु निर्विघ्नतया चालयितुं शक्नोति।

पूर्ववर्ती

एकाधिकारस्य विच्छेदनार्थं बृहत्प्रौद्योगिकीकम्पनीनां विच्छेदनार्थं कदमः कृताः सन्ति ।
अन्तिमः व्यक्तिः यः न्यासविरोधी मुकदमे उलझितः आसीत् सः माइक्रोसॉफ्ट् इति आसीत् ।
प्रायः २० वर्षाणि पूर्वं यदा अन्तर्जालः उड्डीयमानः आसीत् तदा माइक्रोसॉफ्ट् इत्यनेन स्वस्य इन्टरनेट् एक्स्प्लोरर् विण्डोज इत्यनेन सह बण्डल् कृत्वा अन्येषां ब्राउजर्-विकासे गम्भीररूपेण बाधा अभवत् ।
जिलान्यायालयेन माइक्रोसॉफ्ट् इत्यस्य आदेशः दत्तः यत् सः विण्डोज इत्यस्मात् इन्टरनेट् एक्स्प्लोरर् इत्यस्य विच्छेदनं कृत्वा द्वौ भागौ विभज्यताम् ।
परन्तु माइक्रोसॉफ्ट् इत्यनेन अपीलं कृत्वा विजयः प्राप्तः, भग्नतां परिहरन् ।
२००१ तमे वर्षे माइक्रोसॉफ्ट-संस्थायाः न्यासविरोधी-प्रकरणस्य समाधानं जातम्, यस्य समाप्तिः माइक्रोसॉफ्ट-संस्थायाः सम्झौतां कृत्वा निर्मातृभ्यः अन्यैः प्रचालनतन्त्रैः प्रतिद्वन्द्वी-सॉफ्टवेयरैः सह विण्डोज-पीसी-विक्रयणं कर्तुं शक्यते स्म
प्रारम्भिकविचारे न्यायाधीशः अनुचितं सार्वजनिकवक्तव्यं दत्तवान् इति कारणेन माइक्रोसॉफ्ट् इत्ययं मृत्युतः पलायितुं समर्थः अभवत् ।
न्यायालयेन जैक्सनस्य निष्कर्षस्य भावनां अवश्यमेव पुष्टिः कृता - यत् सङ्गणकप्रचालनप्रणालीविपण्ये माइक्रोसॉफ्टस्य एकाधिकारः अवश्यमेव अस्ति तथा च अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतवान् इति परन्तु माइक्रोसॉफ्ट-विच्छेदस्य जैक्सनस्य कट्टरपंथी समाधानं असफलं दृश्यते, तथा च ग्रे-केशः, ऋक्ष-सदृशः जिलान्यायालयस्य न्यायाधीशः अपीलीयन्यायालयस्य मतेन स्वजीवनं, करियरं च सदायै आकारितं भविष्यति।
अद्य गूगलेन अपि अपीलं कृतम्, परन्तु न्यायविभागस्य प्रचण्डस्य आलोचनायाः सम्मुखे अद्यापि अज्ञातं यत् सः माइक्रोसॉफ्ट इव भाग्यशाली पलायितुं शक्नोति वा इति।
यदि गूगलः अपीलं जित्वा द्वितीयः माइक्रोसॉफ्टः भविष्यति यदि सः हारितः तर्हि द्वितीयः एटी एण्ड टी भविष्यति।
४० वर्षाणाम् अधिककालपूर्वं दूरसञ्चारविशालकायः खण्डखण्डः अभवत् - एकः दीर्घदूरस्य दूरभाषकम्पनी, सप्त स्थानीयफोनकम्पनयः च ।

प्रभावः

यद्यपि गूगलः अस्य निर्णयस्य अपीलं निरन्तरं कुर्वन् अस्ति तथापि गूगलस्य विच्छेदस्य सम्भावना अधिका एव अस्ति।
एकदा स्पिन-ऑफ् आरभ्यते तदा गूगलस्य कृते अस्तित्वस्य विनाशः भविष्यति, यस्य विपण्यमूल्यं प्रायः २ खरब डॉलरं भवति ।
यस्मिन् दिने निर्णयः घोषितः तस्मिन् दिने अपराह्णे ३:५० वादने अल्फाबेट् इत्यस्य शेयरमूल्यं ४.५%, एप्पल् इत्यस्य शेयरमूल्यं ५.८% च न्यूनीकृतम् ।
गूगल-अन्वेषणं कम्पनीयाः बृहत्तमा नगद-गौः अस्ति गूगल-अन्वेषण-राजस्वस्य प्रत्यक्षं न्यूनीकरणं कम्पनीयाः मुख्यधमनीयाम् आघातः इति निःसंदेहम्।
यदि तेषु कश्चन अपि गूगल-उत्पादः न स्यात् तर्हि गूगलस्य अन्वेषण-स्मार्टफोन-विपण्यस्य अर्धं हानिः स्यात् ।
यदि, यथा उद्योगः दावान् करोति, A प्रौद्योगिकी एकीकरणम् अपि स्मार्टफोनानां मूलं भविष्यति, तर्हि गूगलः, यस्य मिथुनप्रौद्योगिकी अस्ति किन्तु एण्ड्रॉयड् नास्ति, सः अपि अस्मिन् प्रमुखक्षेत्रे विपत्तौ प्राप्स्यति।
तथा च, अधुना एव गूगलः स्वस्य वार्षिकं हार्डवेयर सम्मेलनं कृत्वा स्वस्य नवीनतमं मोबाईल-फोनम् अन्येषां हार्डवेयर-उत्पाद-श्रृङ्खलानां च प्रदर्शनं कृतवान्, यत्र गूगल-पिक्सेल-स्मार्टफोनाः अपि सन्ति
अस्मिन् कार्यक्रमे गूगलस्य कार्यकारी समीर समतः जेमिनी एआइ प्रभावं प्रदर्शयितुं गूगलपिक्सेल स्मार्टफोनस्य उपयोगं कृतवान्, तथा च ओपनएआइ इत्यस्य एआइ ध्वनिकार्यं अवरुद्ध्य प्रथमः ध्वनिविधिं जेमिनी लाइव् इति विमोचितवान्
कल्पनीयं यत् एण्ड्रॉयड् विना गूगलस्य हार्डवेयर- आधारः न स्यात् तथा च कोटि-कोटि-जनाः स्वस्य दैनन्दिनजीवने मिथुन-सञ्चालित-चैट्-बोट्-इत्येतत् प्राधान्यं दद्युः इति सुनिश्चित्य कोऽपि उपायः न स्यात्
गूगलस्य स्पिन-ऑफ् इत्यस्य प्रभावः अपि स्वतः दूरं विस्तृतः भविष्यति, सम्पूर्णं उद्योगं च प्रभावितं करिष्यति, यतः अनेके समवयस्काः अपि समानेषु न्यासविरोधीप्रकरणेषु संलग्नाः अभवन्, गूगलस्य निर्णयः च महत्त्वपूर्णः न्यायिकः सन्दर्भः भविष्यति
यथा, संघीयव्यापारआयोगेन मेटाविरुद्धं मुकदमा दाखिलः, मेटा इत्यनेन इन्स्टाग्राम-व्हाट्सएप्-इत्येतयोः विनिवेशः करणीयः इति इच्छति स्म ।
संघीयव्यापारआयोगेन अपि अमेजनविरुद्धं शिकायतां दाखिलम् अस्ति, यस्याः कारणेन ई-वाणिज्यविशालकायस्य रसदसेवानां स्पिनऑफः भवितुम् अर्हति इति केचन विशेषज्ञाः वदन्ति।
अतः प्रमुखेषु प्रौद्योगिकीदिग्गजेषु सर्वे संकटग्रस्ताः सन्ति, अस्य परीक्षणस्य अन्तिमपरिणामस्य प्रतीक्षां कुर्वन्ति च।

दत्तांशं साझां कुर्वन्तु

विच्छेदस्य अतिरिक्तं न्यायविभागेन गूगलस्य कृते अन्यः मार्गः दर्शितः - स्वस्य आँकडानां विनिवेशः अथवा प्रतियोगिभ्यः अनुज्ञापत्रं दातुं, यथा माइक्रोसॉफ्टस्य बिङ्ग् अथवा डक्डक्गो इति
गूगलस्य अनुबन्धेन सुनिश्चितं भवति यत् तस्य अन्वेषणयन्त्रं सर्वाधिकं उपयोक्तृदत्तांशं प्राप्नोति, यत् तस्य अग्रिमस्य निकटतमस्य प्रतियोगिनः अपेक्षया १६ गुणाधिकम् अस्ति ।
गूगलस्य दत्तांशप्रवाहस्य एकाधिकारः तस्य प्रतियोगिनां अन्वेषणपरिणामसुधारार्थं पर्याप्तदत्तांशं न प्राप्नोति, ते च गूगलेन सह प्रभावीरूपेण स्पर्धां कर्तुं असमर्थाः भवन्ति
यूरोपस्य सद्यः एव प्रवर्तितः डिजिटल मार्केट्स् एक्ट् अपि एतादृशीः आवश्यकताः आरोपयति, यत्र गूगलेन तृतीयपक्षस्य अन्वेषणयन्त्रेभ्यः किञ्चित् आँकडा प्रदातुं आवश्यकम् अस्ति ।
गूगलेन सार्वजनिकरूपेण उक्तं यत् आँकडानां साझेदारी उपयोक्तृगोपनीयतायाः चिन्ताम् उत्थापयितुं शक्नोति तथा च केवलं कतिपयान् सीमान् पूरयति इति अन्वेषणसूचनाः एव प्रदाति इति।
अस्य मापस्य अपि पूर्वानुमानाः सन्ति ।
१९५६ तमे वर्षे न्यायविभागेन एटी एण्ड टी इत्यस्य विरुद्धं प्रथमः मुकदमा दाखिलः, एटी एण्ड टी इत्यस्मात् रॉयल्टी-फ्री पेटन्ट-अनुज्ञापत्रं याचितवान् ।
माइक्रोसॉफ्ट-विश्वासविरोधी-प्रकरणे न्यायविभागेन Microsoft-संस्थायाः तृतीयपक्षेभ्यः केचन एपिआइ-इत्येतत् निःशुल्कं प्रदातुम् अपेक्षितम् ।

एआइ उत्पादाः अथवा नूतनानां विशेषतानां अन्वेषणं कुर्वन्ति?

वर्षाणां यावत् गूगलः अन्वेषणपरिणामेषु दृश्यन्ते इति सुनिश्चित्य जालपुटानि क्रौल् कृतवान् अस्ति । एआइ-दौडं सम्मिलितस्य अनन्तरं गूगलः एतस्य दत्तांशस्य उपयोगेन स्वस्य कृत्रिमबुद्धि-उत्पादानाम् विकासं कृतवान् ।
गतपतने केचन कम्पनयः शिकायतुं प्रवृत्ताः।
गूगलेन एकं साधनं विकसितव्यं यत् एआइ-उत्पादानाम् विकासे उपयोगाय गूगलं दत्तांशं स्क्रैप् कर्तुं न शक्नोति इति वेबसाइट्-स्थानानि निवारयितुं शक्नुवन्ति ।
परन्तु गूगलः तत्र “न स्थगितवान्” ।
अस्मिन् वर्षे मेमासे गूगलेन “AI Search Overview” इति प्रारब्धम्, यत् सर्वेषां जालपुटानां सामग्रीं बलात् आच्छादयति ।
गूगलस्य तर्कः आसीत् यत् "AI Search Overview" केवलं अन्वेषणस्य नूतनं "विशेषता" एव, न तु पृथक् AI उत्पादः ।
न्यायविभागेन लक्षितः गूगलः स्वस्य विविधानि कार्याणि व्याख्यातुं प्रवृत्ताः भवेयुः।
सन्दर्भाः : १.