३,६६३ सेट् नियतविक्रयव्यापारिकगृहाणि "शान्तिपूर्वकं जीवितुं स्वप्नस्य" समर्थनं कुर्वन्ति ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अहं मम नूतनगृहे मासाधिकं यावत् निवसन् अस्मि। भवनानां मध्ये स्थानं विशालं, हरितभूमिः उत्तमः, सुरक्षारक्षकाः च २४ घण्टाः गस्तं कुर्वन्ति। अहं अगस्तमासस्य ३ दिनाङ्के अतीव सन्तुष्टः अस्मि! ताइकुन् उद्यानस्य (तृतीयचरणस्य) निवासी चेन् डिङ्गफाङ्गः प्रसन्नतया अवदत्।
चेन् डिङ्गफाङ्गः यत्र निवसति तत्र ताइकुन् उद्यानं (तृतीयचरणम्) उच्चप्रौद्योगिकीयुक्तस्य उद्यानस्य (Zou District Town) वाणिज्यिकगृहविक्रयणस्य प्रवर्धनार्थं प्रयत्नस्य सूक्ष्मविश्वः अस्ति अन्तिमेषु वर्षेषु उच्च-प्रौद्योगिकी-उद्यानं (Zou District Town) जनानां आजीविकायाः विषये चिन्तितः अस्ति तथा च वाणिज्यिक-आवास-वारण्टस्य प्रसंस्करणस्य "हिम-भङ्गस्य" प्रवर्धनार्थं तथा च मार्केट-उन्मुख-तन्त्रस्य सुधारस्य सर्वप्रयत्नाः कृतः अस्ति सम्पत्तिसेवाः। मे २०२३ तः विक्रयणार्थं ३,६६३ सेट् वाणिज्यिकगृहाणि क्रमशः वितरितानि, येन ज़ौ-मण्डले १,९०० तः अधिकाः गृहाणि स्वस्य नवीनगृहानां कुञ्जीः प्राप्तुं शक्नुवन्ति
२०२५ तमे वर्षे ज़ौक्सिन-उद्यानस्य जोन-डी-इत्येतत्, युएजिन्-झिन्युआन्-इत्येतयोः सहितयोः स्थिरविक्रय-व्यापारिक-आवास-परियोजनाद्वयं अपि वितरितं भविष्यति, ज़ौक्सिउ-मण्डले अधिकाः जनाः उच्चगुणवत्तायुक्तैः, सुन्दर-वातावरणैः, पूर्ण-सहायक-सुविधाभिः सह स्वप्न-पूर्ति-नव-गृहेषु निवसन्ति
"पुनर्वासगृहनिर्माणस्य गुणवत्तायां सुधारः"।
अस्मिन् वर्षे जनवरीमासे एव वितरितं ताइकुन् उद्यानं (तृतीयचरणं) गच्छन् श्वेतवर्णीयं भूरेण च बाह्यमुखं आधुनिकसमुदायस्य सरलसौन्दर्यं प्रकाशयति यद्यपि मुख्यनगरात् २० किलोमीटर् अधिकं दूरम् अस्ति तथापि नगरे वाणिज्यिकगृहनिवाससमुदायात् अयं समुदायः न्यूनः नास्ति ।
समुदाये न केवलं परिदृश्योद्यानव्यवस्था अस्ति, अपितु अवकाशसुष्ठुता, दृश्यं, मनोरञ्जनं च इत्यादयः बहुकार्यात्मकाः क्रियाकलापक्षेत्राणि अपि सन्ति । "नवसमुदायस्य उत्तमं वातावरणं पूर्णसुविधाः च सन्ति। प्रतिदिनं सायं समीपस्थस्य ताइकुन् उद्यानस्य प्रथमचरणस्य द्वितीयचरणस्य च निवासिनः ताइकुन् उद्यानस्य (तृतीयचरणस्य) सम्पत्तिप्रबन्धकः झाङ्ग वेइडोङ्गः अवदत्।
न केवलं ताइकुन् उद्यानं (तृतीयचरणं), बुयी उद्यानं, ज़ौक्सिन् डोङ्गयुआन् च, ये गतवर्षात् वितरिताः सन्ति, पुनर्वाससमुदायस्य पारम्परिकनिर्माणप्रतिरूपं परिवर्तयन्ति, तेषां निर्माणं नियतविक्रयव्यापारिकआवासप्रतिरूपस्य उपयोगेन भवति, यत् निवासिनः विषये चिन्तानां समाधानं करोति पुनर्वासगृहनिर्माणस्य न्यूनगुणवत्ता "आपातकालः कठिनः चिन्ताजनकः च अपेक्षितः।" तेषु बु यी गार्डन् ज़ोकु-नगरे प्रथमः वाणिज्यिक-आवास-पुनर्वास-समुदायः अस्ति "सर्व-एककानां डिजाइनं 'त्रि-शय्या-कक्षीय-दक्षिण-मुखी' डिजाइनस्य अनुरूपं कृतम् अस्ति, तथा च उच्च-गुणवत्ता-युक्त-आवासस्य कृते पुनर्वास-निवासिनः आवश्यकतानां पूर्तये शीर्ष-तलस्य ताप-इन्सुलेशनं, लीक-प्रूफ् 'स्टफिंग्-छत' च योजितम् अस्ति। " इति ज़ौचुनगरस्य निर्माणप्रबन्धनकार्यालयस्य निदेशकः ली जियानः अवदत्।
पुनर्वाससमुदायप्रबन्धनस्य “गुणवत्तासुधारः” इति
पुनर्वासगृहस्य निर्माणं केवलं प्रथमं सोपानम् अस्ति यत् अधिकं महत्त्वपूर्णं पुनर्वासगृहप्रबन्धनविषये लेखस्य उत्तरार्धं "लेखनं" ।
"नवसमुदायस्य विषये अहं यत् सर्वाधिकं सन्तुष्टः अस्मि तत् पार्किङ्गस्थानानां प्रबन्धनम्। पार्किङ्गस्थानानां वा यादृच्छिकपार्किङ्गस्य वा त्वरितता न भविष्यति।" समुदायः । ज़ोक्सिन् डोङ्गयुआन्-नगरे निवसन् शि गुइक्सिङ्ग् नामकः अवदत् यत् नूतनसमुदाये सर्वदा सुरक्षागस्त्यः भवति, सफाई च अतीव उत्तरदायी अस्ति। यद्यपि समुदायः सम्प्रति नवीनीकरणस्य चरमकालस्य मध्ये अस्ति तथापि सः कदापि समुदाये निर्माणकचराणां सञ्चितं न दृष्टवान् ।
"समुदायः १६ सुरक्षारक्षकैः सुसज्जितः अस्ति, ये प्रत्येकं द्वौ घण्टेषु गस्तं कुर्वन्ति। समुदाये निर्माणकचराणां क्षेपणम् इत्यादीनां समस्यानां कृते वयं नियतबिन्दुनिरीक्षणं करिष्यामः।" संवाददातारः यत् गतवर्षे समुदायस्य वितरणात् आरभ्य सम्पत्तिः वाणिज्यिकगृहमानकानुसारं भवति समुदायस्य आवश्यकताः प्रबन्धिताः सन्ति, सामुदायिकवातावरणं च नूतनवत् स्वच्छं व्यवस्थितं च अस्ति।
ज़ौ जिलानगरस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः सह अवदत् यत् ज़ौ जिलानगरस्य वाणिज्यिकगृहसमुदायस्य औसतसम्पत्तिसेवाशुल्कमानकानां सन्दर्भेण बुयी उद्यानस्य ताइकुन् उद्यानसमुदायस्य च सम्पत्तिशुल्कपञ्जीकरणमूल्यं १.२ युआन्/वर्गः इति निर्धारितम् मीटर्/मास, तथा च Zouxin Dongyuan इत्यस्य सम्पत्तिशुल्कपञ्जीकरणमूल्यं 1.2 युआन/वर्गमीटर्/मासम् आसीत् इदं 1.5 युआन/वर्गमीटर्/मासम् अस्ति। स्थानान्तरितगृहेषु वास्तविकं किफायतीत्वं गृहीत्वा सम्यक् शोधस्य अनन्तरं निर्णयः कृतः यत् सम्प्रति त्रयः समुदायाः 0.5 युआन/वर्गमीटर्/मासस्य मानकेन सम्पत्तिसेवाशुल्कं गृह्णन्ति तस्मिन् एव काले वयं सिद्धान्तस्य सख्यं पालनम् कुर्मः of "शुल्कनिवृत्तिः परन्तु मानककमीकरणं न" इति पंजीकृतमूल्येन मानकानुसारं सम्पत्तिस्वामिभ्यः सम्पत्तिसेवाः प्रदातुं।
उचितमूल्यनिर्धारणं, उत्तमं सम्पत्तिप्रबन्धनं च निवासिनः सर्वसम्मत्या स्वीकृतवन्तः। "२०२४ तमे वर्षे समुदाये सम्पत्तिशुल्कस्य वर्तमानसङ्ग्रहस्य दरः ६०% अधिकः अस्ति, तथा च संग्रहणस्य स्थितिः अपेक्षितापेक्षया अधिका अस्ति।"
पुनर्वास-आवास-प्रमाणपत्राणां आवेदने "हिम-भङ्गः" कठिनः अस्ति
"गृहे प्रमाणपत्रं नास्ति, अहं च सर्वदा असहजः अनुभवामि। अधुना यदा मम अन्ततः अचलसम्पत् प्रमाणपत्रं अस्ति, तदा मम परिवारः अन्ततः निश्चिन्तः अभवत्!" अचलसम्पत्प्रमाणपत्रं प्राप्य अहं बहुवारं पठितवान्।
पुनर्वास-आवास-अधिकार-प्रमाणपत्राणां संसाधनं सर्वदा एव जनसामान्यस्य रुचिकरः सर्वाधिक-चिन्तितः, तात्कालिकः, यथार्थतमः च विषयः अभवत् गतवर्षे, Zhonglou-मण्डले सर्वेषु 28 पुनर्वास-आवास-अधिकार-प्रमाणपत्र-प्रक्रिया-परियोजनासु अचल-सम्पत्त्याः (बृहत्-प्रमाणपत्रस्य) स्थानान्तरण-पञ्जीकरण-कार्यं सम्पन्नम्, तथा च Buyi Garden Community-परियोजना तेषु अन्यतमः अस्ति गतवर्षस्य अन्ते यावत् बुयी-उद्यानस्य १८७ निवासिनः क्रमशः विक्रयणार्थं वाणिज्यिकगृहानां ४०९ सेट्-समूहानां कृते अचल-सम्पत्-प्रमाणपत्राणि (लघु-प्रमाणपत्राणि) प्राप्तवन्तः
अवगम्यते यत् ताइकुन् गार्डन् (तृतीयचरणम्) तथा ज़ौक्सिन् डोङ्गयुआन् इत्यादीनां सद्यः एव वितरितानां वाणिज्यिक आवाससङ्कुलानाम् स्वामिनः पूर्वमेव प्रासंगिकप्रमाणपत्रैः सह अचलसम्पत्प्रमाणपत्राणां कृते आवेदनं कर्तुं शक्नुवन्ति।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे नगरीयग्रामीणक्षेत्रयोः एकीकृतविकासः चीनीयशैल्याः आधुनिकीकरणस्य अपरिहार्यः आवश्यकता इति दर्शितम्। मानकानां उन्नयनात् गुणवत्तासुधारं यावत् ततः "हिमभङ्गं" यावत्, उच्चप्रौद्योगिकीनिकुञ्जेन (Zou District Town) यथार्थतया जनानां उत्तमजीवनस्य आकांक्षायाः प्रतिक्रियां दत्तवती अस्ति तथा च Zou District इत्यस्य जनानां शान्तिपूर्वकं जीवितुं स्वप्नस्य दृढतया समर्थनं कृतवान् अस्ति। Zhonglou जिलासमितेः स्थायीसमितेः सदस्यः, Zou जिलानगरस्य पार्टीसमितेः सचिवः, उच्चप्रौद्योगिकीपार्कप्रबन्धनकार्यालयस्य निदेशकः च वान जियानक्सिन् इत्यनेन उक्तं यत् उच्चप्रौद्योगिकीपार्कः (Zou जिलानगरं) निरन्तरं भविष्यति सुधारस्य व्यापकरूपेण गभीरीकरणस्य प्रमुखकार्यस्य निकटतया पालनं कुर्वन्तु तथा च "द्वौ सरोवरौ" नवीनता अग्रणीक्षेत्रस्य सुखदं आधारं पालिशं कुर्वन्ति।