2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः आधुनिकसञ्चारव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति अतः रसदव्ययस्य रसददक्षतायाः च परिसंचरणव्ययस्य कार्यक्षमतायाः च महत्त्वपूर्णः प्रभावः भवति ।
राष्ट्रियविकाससुधारआयोगस्य चीनस्य रसदक्रयणसङ्घस्य च आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे कुलसामाजिकरसदव्ययः १८.२ खरबयुआन् भविष्यति, यत् वर्षे वर्षे २.३% वृद्धिः भविष्यति कुलसामाजिकरसदव्ययस्य सकलराष्ट्रीयउत्पादस्य अनुपातः १४.४% अस्ति, यत् २०२२ तमे वर्षात् ०.३ प्रतिशताङ्कं न्यूनम् अस्ति ।
अस्य अभावेऽपि "१४ तमे पञ्चवर्षीययोजनायाः" आधुनिकरसदविकासयोजनायाः तुलने अद्यापि महत् अन्तरं वर्तते, यत् स्पष्टं करोति यत् कुलसामाजिकरसदव्ययस्य सकलराष्ट्रीयउत्पादस्य अनुपातः २०२५ तमे वर्षे १२.७% यावत् न्यूनीभवति
अतः रसदव्ययस्य न्यूनीकरणं कथं करणीयम् इति महत्त्वपूर्णः विषयः अभवत् यत् मम देशस्य आर्थिकसामाजिकविकासे अन्तिमेषु वर्षेषु अतिक्रान्तव्यः।
अस्मिन् वर्षे जुलै-मासस्य २१ दिनाङ्के पूर्णतया प्रकाशितस्य "चीन-कम्युनिस्ट-पक्षस्य केन्द्रीयसमित्याः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य" निर्णये स्पष्टतया उक्तं यत् "सञ्चारव्यवस्थायां सुधारं कुर्वन्तु, अन्तर्जालस्य विकासं त्वरितं कुर्वन्तु" इति , एकीकृतसञ्चारनियमानां मानकानां च सुधारं कुर्वन्ति, तथा च समग्रसमाजस्य रसदव्ययस्य न्यूनीकरणं कुर्वन्ति।"
अतः, उच्चरसदव्ययस्य दीर्घकालीनसमस्यायाः प्रभावीरूपेण समाधानं कथं करणीयम् तथा च राष्ट्रिय आर्थिकचक्रं सुचारुरूपेण कर्तुं उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनाय च सशक्तसमर्थनं प्रदातुं शक्यते? अस्य कृते बीजिंग-न्यूज-पत्रिकायाः चीन-अन्तर्राष्ट्रीय-विकास-ज्ञानकेन्द्रस्य उपनिदेशकस्य, राज्यपरिषदः विकास-अनुसन्धान-केन्द्रस्य शोधकर्तुः च वी जिगाङ्ग-इत्यनेन सह अनन्यसाक्षात्कारः कृतः
अनेकाः कारकाः उच्चरसदव्ययस्य प्रभावं कुर्वन्ति