समाचारं

रूसः, सहसा ! "व्यापारः किञ्चित्कालं यावत् स्थगितः आसीत्, पुनः आरब्धस्य अनन्तरं च क्षीणः अभवत्।"

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्ग पेङ्ग इत्यनेन सम्पादितम्

CCTV News evening news on August 14, at 16:18 स्थानीयसमये अगस्त 14, 2019 दिनाङ्के।रूसस्य मास्को-विनिमयस्थाने स्टॉक्-व्यापारः स्थगितः ।

व्यापारस्य निलम्बनात् पूर्वं रूसस्य MOEX सूचकाङ्कः ०.१३% वर्धितः २८८८.२९ बिन्दुः अभवत् ।

शङ्घाई प्रतिभूति समाचारस्य अनुसारं,अगस्तमासस्य १४ दिनाङ्के मास्को-समये १७:१५ वादने मास्को-विनिमय-संस्थायाः वक्तव्यं प्रकाशितम् यत् अगस्त-मासस्य १४ दिनाङ्के मास्को-विनिमय-शेयर-बजारेण सॉफ्टवेयर-दोषस्य आविष्कारात् मास्को-समयात् १६:१८ वादनात् अस्थायीरूपेण व्यापारं स्थगयितुं निर्णयः कृतः अधिकांशः अभिगमसर्वरः सॉफ्टवेयरदोषाणां कारणेन व्यवहारप्रतिभागिभिः सह सम्बद्धः कर्तुं असमर्थः भवति । सॉफ्टवेयरदोषेषु व्यक्तिगतप्रवेशसर्वरेषु अशुद्धस्मृतिनियन्त्रणं भवति । अधुना दोषः निराकृतः अस्ति। शेयरबजारः १७:३० वादने (२२:३० बीजिंगसमये) पुनः व्यापारं आरब्धवान्, तथा च प्रणाली आदेशान् रद्दीकर्तुं प्रतिभागिनां संयोजनाय च सज्जा आसीत् । मास्को-विनिमय-व्युत्पन्न-बाजारे, विदेशीय-विनिमय-विपण्ये, बहुमूल्य-धातु-विपण्ये च, तथैव मुद्रा-विपण्ये च निक्षेप-ऋण-सञ्चालनं यथासाधारणं निरन्तरं भवति

पुनः व्यवहारं प्रारभ्य, २.रूस MOEX सूचकांकऋजुरेखायां गोतां करणम्।