2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, १४ अगस्त (सिन्हुआ) १४ अगस्तदिनाङ्के स्थानीयसमये म्यांमारदेशस्य नेता मिन आङ्ग् ह्लाङ्गः नैपितावनगरे सीपीसीकेन्द्रीयसमितेः राजनीतिकब्यूरोसदस्यं विदेशमन्त्री च वाङ्ग यी इत्यनेन सह मिलितवान्।
मिन आङ्ग ह्लाङ्ग् इत्यनेन उक्तं यत् म्यान्मार-चीन-देशयोः संयुक्तरूपेण शान्तिपूर्ण-सह-अस्तित्वस्य पञ्च-सिद्धान्तानां आरम्भः कृतः, सिद्धान्तानां भावनानुसारं च सदैव मैत्रीपूर्ण-सहकार्यं कृतम् |. म्यांमारः चीनदेशेन सह स्वसम्बन्धेषु महत् महत्त्वं ददाति, म्यान्मार-चीन-मैत्रीं विकसितुं प्रतिबद्धः अस्ति, एकचीन-सिद्धान्तस्य दृढतया पालनम् करोति, चीनस्य विश्वसनीयः मैत्रीपूर्णः च प्रतिवेशिः सर्वदा भवितुम् इच्छति |. वयं चीनेन सह मिलित्वा "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणार्थं कार्यं कर्तुं प्रतीक्षामहे तथा च अर्थव्यवस्था, व्यापार, आधारभूतसंरचना, कृषि, ऊर्जा इत्यादिषु क्षेत्रेषु सहकार्यं सुदृढं कृत्वा द्वयोः जनयोः लाभाय उत्सुकाः स्मः। पेरिस-ओलम्पिक-क्रीडायां चीन-क्रीडकानां उत्तम-परिणामानां कृते अभिनन्दनम्। आगामिवर्षे म्यांमार-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भविष्यन्ति, पारम्परिकमैत्रीं अग्रे सारयितुं द्विपक्षीयसम्बन्धानां अधिकविकासं च प्रवर्तयितुं पक्षद्वयं संयुक्तरूपेण उत्सवकार्यक्रमं कर्तुं शक्नोति। उत्तरे म्यांमारदेशे शान्तिवार्ताप्रवर्धने चीनदेशस्य रचनात्मकभूमिकायाः कृते वयं धन्यवादं दद्मः तथा च घरेलुस्थिरतां निर्वाहयितुम् राजनैतिकमेलनं प्राप्तुं च चीनस्य म्यान्मारस्य निरन्तरं समर्थनं प्रतीक्षामहे। म्यान्मारदेशः अपि चीनेन सह सहकार्यं निरन्तरं कर्तुं इच्छति यत् ऑनलाइन-द्यूत-इलेक्ट्रॉनिक-धोखाधड़ी इत्यादीनां पारराष्ट्रीय-अपराधानां संयुक्तरूपेण निवारणं कर्तुं शक्नोति, चीनस्य सुरक्षां हितं च हानिकारकं व्यवहारं कदापि न अनुमन्यते |.
वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः म्यान्मारदेशः च पर्वतैः, नद्यैः च सम्बद्धौ स्तः, गभीरं पौक्फाव-मैत्रीं च आनन्दयति । ७० वर्षपूर्वं द्वयोः देशयोः प्राचीनपीढीयाः नेतारः संयुक्तरूपेण शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां वकालतम् अकरोत्, ये अन्तर्राष्ट्रीयसमुदायेन व्यापकरूपेण स्वीकृताः आसन्, अन्तर्राष्ट्रीयसम्बन्धानां मूलभूताः मानदण्डाः, अन्तर्राष्ट्रीयन्यायस्य मूलभूतसिद्धान्ताः च अभवन् चीन-म्यानमार-मैत्री इतिहासस्य अन्तर्राष्ट्रीय-उत्थान-अवस्थायाः च परीक्षां सहितवान्, विकासस्य च स्थिरं गतिं सदैव निर्वाहयति, साझीकृत-भविष्यस्य चीन-म्यानमार-समुदायस्य निर्माणस्य लक्ष्यं स्थापितवान् |. म्यांमारदेशस्य प्रति चीनस्य मैत्रीनीतिः सर्वेषां म्यान्मारजनानाम् प्रति उन्मुखी अस्ति, आन्तरिककार्येषु हस्तक्षेपं न कर्तुं सिद्धान्तस्य पालनम् करोति, म्यान्मारस्य राजनैतिकपरम्परायाः, म्यान्मारदेशेन स्वराष्ट्रीयपरिस्थित्या आधारेण चयनितस्य विकासमार्गस्य च सम्मानं करोति म्यांमारस्य एकचीनसिद्धान्तस्य पालनस्य, चीनस्य मूलहितसम्बद्धेषु विषयेषु चीनस्य दृढसमर्थनस्य च वयं प्रशंसां कुर्मः।