समाचारं

अमेरिकी "चिप् एक्ट्" इत्यस्य द्वितीयवार्षिकी : एकः अपि उन्नतः प्रोसेसरः न निर्मितः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के अमेरिकीचिप्स-विज्ञान-अधिनियमः आधिकारिकतया कानूनरूपेण हस्ताक्षरितः । इदानीं द्वितीयवर्षं व्यतीतम् अस्ति, तदा बाइडेन् प्रशासनं चिप् अधिनियमस्य अन्तर्गतं ३९ अरब अमेरिकी डॉलरस्य अनुदानस्य आवंटनस्य योजनां सम्पन्नं कर्तुं समीपे अस्ति इन्टेल्, टीएसएमसी, सैमसंग, माइक्रोन्, एसके हाइनिक्स इत्यादीनां विश्वस्य पञ्च बृहत्तमाः वेफर-फैब्स् प्रतिबद्धाः सन्ति अमेरिकादेशे चिप्-कारखानेषु निवेशं कृत्वा निर्माणं यावत् . परन्तु २०३० तमे वर्षे विश्वस्य उन्नततमानां प्रोसेसरानाम् एकपञ्चमांशं उत्पादनं कर्तुं अमेरिकी-देशस्य लक्ष्यं सम्प्रति शून्यं भवति । तदतिरिक्तं अमेरिकीचिप-उद्योगे अद्यापि सीमितसहायतायाः, प्रतिभायाः अभावः, अमेरिकीनिर्वाचनेन उत्पन्ना अनिश्चितता इत्यादीनां समस्यानां सामना भवति ।

अमेरिकीचिप-अधिनियमस्य कार्यान्वयनस्य चिप्-उद्योगस्य विकासस्य च मुख्यः व्यक्तिः माइक-श्मिट् अस्ति, यः अमेरिकी-वाणिज्यविभागस्य १७५-जनानाम् चिप्-कार्यक्रम-कार्यालयस्य (CPO) प्रभारी अस्ति वाशिङ्गटन, वालस्ट्रीट्, सिलिकन वैली इत्यादीनां प्रतिभाभिः निर्मितस्य अस्य दलस्य एकं मुख्यं कार्यम् अस्ति यत् एशिया, विशेषतः ताइवानदेशे, सूक्ष्मतरङ्ग-ओवनात् आरभ्य क्षेपणास्त्रपर्यन्तं सर्वं शक्तिं दत्तवन्तः लघु-लघु-इलेक्ट्रॉनिक-घटकानाम् कृते निर्भरतां न्यूनीकर्तुं

चिप बिलफैब-व्ययस्य प्रायः अर्धं भागं आच्छादयति२०२४ तमस्य वर्षस्य अन्ते यावत् वितरणं भविष्यति


अमेरिका बहुधा सम्यक् मार्गे अस्ति, परन्तु तत् सुलभं न भविष्यति। शतशः कम्पनयः मासान् यावत् सौदान् व्यतीतवन्तः, अमेरिकी-अधिकारिणः अपि स्वयमेव विभक्ताः सन्ति यत् चिप-अर्थव्यवस्थायाः केषु भागेषु अधिकतया साहाय्यस्य आवश्यकता वर्तते इति । ते बृहत्तमं प्रारम्भिकं अनुदानं ८.५ अब्ज डॉलरं इन्टेल् इत्यस्मै प्रदातुं चयनं कृतवन्तः, यस्याः कम्पनीयाः अमेरिकी-वाणिज्यसचिवः रैमोण्डो "अमेरिकन-विजेता" इति आह्वयति स्म ।

अस्मिन् वर्षे अगस्तमासस्य आरम्भे अमेरिकी-सर्वकारेण उक्तं यत् इण्डियाना-देशे उन्नत-चिप्-पैकेजिंग्-अनुसन्धान-सुविधानां निर्माणार्थं एस.के. ए.आइ.) श्रृङ्खलायाः प्रमुखभागेषु क्षमता। अमेरिकी-अधिकारिणः अमेरिकी-अर्धचालक-निर्माणस्य पुनर्निर्माणे एतत् माइलस्टोन् इति उक्तवन्तः ।

तदतिरिक्तं अमेरिकी वाणिज्यविभागेन टीएसएमसी इत्यस्मै ६.६ अब्ज डॉलर, सैमसंग इत्यस्मै ६.४ अब्ज डॉलर, माइक्रोन् इत्यस्मै ६.१४ अब्ज डॉलरं च अनुदानं दत्तम् ।


अमेरिकी वाणिज्यविभागस्य अधिकारिणः अद्यैव अवदन् यत् एस के हाइनिक्स इत्यस्य आवंटनेन सह अमेरिकीचिप् अधिनियमेन अधुना ३९ अरब डॉलरस्य निधिषु ३० अरब डॉलरात् अधिकं धनं आवंटितम् अस्ति, यत्र ७५ अरब डॉलरं ऋणं च अस्ति

प्रशासनस्य एकः वरिष्ठः अधिकारी अवदत् यत् चिप्-अधिनियमस्य ३९ अरब-डॉलर्-रूप्यकाणि अद्यापि कम्पनीभ्यः न आवंटितानि, परन्तु वर्षस्य अन्ते पूर्वं आरभ्यन्ते इति अपेक्षा अस्ति। अमेरिकी वाणिज्यविभागः शेषधनस्य आवंटनं एकस्मिन् समये कथं कर्तव्यमिति निर्णयं करिष्यति इति कथ्यते।

प्रायः १०० कम्पनयः २०३२ तमे वर्षे वेफर-उत्पादनक्षमतायां स्वभागं १४% यावत् वर्धयितुं ४०० अरब अमेरिकी-डॉलर्-निवेशं कर्तुं प्रतिज्ञां कृतवन्तः ।

अर्धचालकउद्योगसङ्घः (SIA) भविष्यवाणीं करोति यत् वैश्विकफैबक्षमतायां संयुक्तराज्यस्य भागः वर्तमानस्य १०% तः १४% यावत् २०३२ तमे वर्षे वर्धते चिप्-अधिनियमं विना एषः अनुपातः ८% यावत् पतितः स्यात् ।


माइक श्मिट् इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् अमेरिकी-विदेशीय-कम्पनयः अधुना "अमेरिका-अर्धचालक-निर्माणे विशालरूपेण निवेशं कुर्वन्ति" इति, यत् स्वयमेव महत् माइलस्टोन् अस्ति “यदि भवान् वर्षद्वयं पश्चात् गत्वा अस्मान् वक्तुं शक्नोति यत् वयम् अधुना अस्मिन् स्तरे भविष्यामः तर्हि शतप्रतिशतम् अहं तत् चिनोमि।”

राष्ट्रपतिः बाइडेन् इत्यनेन चिप-अधिनियमस्य द्वितीयवर्ष-समारोहे विज्ञप्तौ उक्तं यत्, “यदा अहं कार्यभारं स्वीकृतवान् तदा आरभ्य कम्पनीभिः अमेरिकी-अर्धचालक-निर्माण-निवेशस्य प्रायः ४०० अरब-डॉलर्-रूप्यकाणां घोषणा कृता, यस्य कारणं बहुधा चिप-अधिनियमस्य कारणम् अस्ति तथा अस्माकं अर्धचालक-उद्योगे निर्माण-कार्यं २०३२ तमे वर्षे विश्वस्य अत्याधुनिकचिप्स-आपूर्तिस्य प्रायः ३०% भागं अमेरिका-देशेन भवति इति अपेक्षा अस्ति, यत् वर्षद्वयात् पूर्वं शून्यम् आसीत्

बाइडेन् इत्यनेन दावितं यत् यद्यपि अद्यापि बहु कार्यं कर्तव्यम् अस्ति तथापि चिप्-अधिनियमः चिप्-निर्माणं पुनः अमेरिका-देशे आनयति, वैश्विक-आपूर्ति-शृङ्खलां सुदृढं करोति, तथा च सुनिश्चितं करोति यत् अमेरिका-देशः कृत्रिम-बुद्धि-विषये अन्येषु प्रौद्योगिकीषु च निरन्तरं उन्नतिं करोति यत् परिवाराः, व्यवसायाः च सैन्यं च प्रतिदिनं अवलम्बते।

अमेरिकादेशस्य सर्वोच्चप्राथमिकता अस्ति यत् अत्याधुनिकतर्कचिप्स्, उपकरणानां "मस्तिष्कं" उत्पादयितुं न्यूनातिन्यूनं द्वयोः बृहत्-परिमाणयोः निर्माण-समूहयोः निर्माणं सुरक्षितं करणीयम् विगतकेषु वर्षेषु प्रायः १०० कम्पनयः अमेरिकादेशे निर्माणपरियोजनासु प्रायः ४०० अरब डॉलरं निवेशं कर्तुं प्रतिबद्धाः सन्ति, येषु आर्धाधिकाः TSMC, Intel, Samsung इत्येतयोः सन्ति, ये नूतनचिपनिर्माणकेन्द्राणां श्रृङ्खलां निर्मातुं योजनां कुर्वन्ति वा... फब्स् ।

परन्तु अमेरिकीचिप् निर्माणस्य मार्गः कष्टैः परिपूर्णः अस्ति ।

उन्नतपैकेजिंग् न उपलभ्यते, सैमसंग-माइक्रोन्-योः स्मृति-योजना "आनन्द-दुःखयोः भिन्नाः" सन्ति ।

TSMC, Intel, Samsung इत्यादिषु वेफर-फैब्-मध्ये अधिकांशः अर्धचालकाः एशिया-माध्यमेन संकुलिताः भविष्यन्ति । अमेरिकी-अधिकारिणः अपि उन्नत-पैकेजिंग्-कृते उच्च-मात्रायां आधारं भवितुं इच्छन्ति, चिप्स्-इत्यस्य एन्कैप्सुलेट्-प्रक्रियायाः, अन्य-हार्डवेयर-सङ्गतस्य च प्रक्रिया ।

विषये परिचितानाम् अनुसारं सीपीओ टीएसएमसी इत्यस्य एरिजोना-कारखाने पैकेजिंग्-क्षमताम् आनेतुं प्रत्यभिज्ञातुं असमर्थः अभवत् । यद्यपि आपूर्तिकर्ताः समीपे कारखानानि निर्मान्ति तथापि महत्त्वपूर्णप्रक्रियाणां कृते बहवः चिप्स् विदेशेषु निर्यातिताः भविष्यन्ति। अमेरिकी अर्धचालकपारिस्थितिकीतन्त्रस्य अधिकांशस्य कृते एतत् सत्यम् अस्ति । एकः वरिष्ठः वाणिज्याधिकारी चेतवति स्म यत् एषा गतिशीलता "आपूर्तिशृङ्खलायाः राष्ट्रियसुरक्षायाः च जोखिमान् सृजति यत् वयं स्वीकुर्वितुं न शक्नुमः" इति ।

वर्तमानयोजनाभिः अत्र कति अमेरिकीनिर्मिताः चिप्स् पैकेज् कर्तुं शक्यन्ते इति पृष्टः श्मिट् इत्यनेन विशिष्टा संख्या न दत्ता । "आपूर्तिशृङ्खलाः वैश्विकाः एव तिष्ठन्ति" इति उक्तवान् सः, अमेरिकादेशेन "दृढं पादं" स्थापितं इति च अवदत् । एतावता सीपीओ पञ्च पैकेजिंग्-सम्बद्धानां परियोजनानां वित्तपोषणं कृतवान्, येषु एकः दक्षिणकोरियादेशात् निर्यातितचिप्स-विषये केन्द्रितः भविष्यति ।

अमेरिकी-अधिकारिणः अत्याधुनिक-डीआरएएम-स्मृतिः वर्धयितुं प्रयतन्ते, या आँकडा-भण्डारणस्य संसाधने सम्बद्धा, कृत्रिम-बुद्धि-उत्साहस्य कृते च महत्त्वपूर्णा अस्ति । परन्तु बाइडेन् प्रशासनं स्मृतिचिप्स-प्रवर्तने कष्टं प्राप्नोति ।

सैमसंग इत्यनेन टेक्सास्-नगरे भण्डारण-संयंत्रस्य निर्माणस्य विचारः व्यापक-निवेश-योजनायाः भागरूपेण प्लवते यत् तस्य वर्तमान-प्रतिबद्धतां दुगुणाधिकं करिष्यति इति विषये परिचिताः जनाः अवदन्। परन्तु सीपीओ इत्यनेन तस्य निधिः न करणीयः इति निर्णयः कृतः ।

तस्य स्थाने अधिकारिणः स्वमहत्वाकांक्षां इडाहो-नगरे न्यूयॉर्क-नगरस्य उत्तरभागे च माइक्रोन्-संस्थायाः स्मृतिचिप्-परियोजनासु केन्द्रीकृतवन्तः । माइक्रोन् इत्यस्य योजना अस्ति यत् आगामिषु २० वर्षेषु सिराक्यूस् क्षेत्रे चत्वारि वेफर-फैब्स् यावत् निर्माणं कर्तुं शक्नोति । परन्तु सीपीओ दशकस्य अन्ते उत्पादनं आरभ्य परियोजनानि अन्विष्यति, प्रथमयोः फैबयोः एव वित्तपोषणं कृतवान् । माइक श्मिट् इत्यनेन उक्तं यत् एतेन निरन्तरनिवेशः आकर्षकः कर्तुं "आधारः" प्रदास्यति ।

परन्तु माइक्रोन् इत्यस्य पूर्णपरिमाणेन कारखाननिर्माणं निश्चयात् दूरम् अस्ति । पर्यावरणसंरक्षण एजेन्सी चिन्तिता अस्ति यत् माइक्रोन् इत्यस्य प्रस्तावितः संयंत्रः स्वच्छजलकानूनस्य "सम्प्रति अनुपालनं न करोति" इति आउटलेट् इत्यनेन दृष्टस्य पत्रस्य अनुसारम्। तया आर्द्रभूमिषु महत्त्वपूर्णाः प्रभावाः अवलोकिताः तथा च उक्तं यत् माइक्रोन् व्यापकं शमनयोजनां विकसयति (किन्तु अद्यापि न प्रस्तौति)। न्यूयॉर्कस्थलस्य "आर्द्रभूमिषु प्रभावः भवितुम् अर्हति" इति कम्पनी अवदत्, अनुज्ञापत्रानुरोधाः प्रचलन्ति इति च अवदत् ।

"अमेरिकन चॅम्पियन"।व्याकुलं वाशिङ्गटनं, जोखिमानां विस्तारः भवति

ततः इन्टेल् अस्ति।

एम्बैटलड् इन्टेल्, यस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन चिप् एक्ट् इत्यस्मात् वित्तपोषणेन सह महत्त्वाकांक्षी परिवर्तनयोजनां बद्धा अस्ति, तस्य "फेज 2" ​​विस्तारस्य आह्वानं कृतम् अस्ति । विस्तारस्य मुख्यविषयः ओहायो-देशस्य विस्तृतः परिसरः अस्ति यत् इन्टेल्-संस्थायाः कथनमस्ति यत् विश्वस्य बृहत्तमः चिप्-निर्माण-संस्थानः भविष्यति, तत् च बाइडेन् "स्वप्नक्षेत्रम्" इति कथयति एतत् लक्ष्यं प्राप्तुं एकं आव्हानं जातम् अस्ति। राज्यस्य अर्धचालकपारिस्थितिकीतन्त्रं खण्डितम् अस्ति, तथा च इन्टेल् इत्यनेन ग्राहकाः प्राप्ताः वा इति अस्पष्टम् अस्ति ।

ततः पूर्वं अगस्तमासे सिलिकन-उपत्यकायाः ​​अग्रणीः गम्भीरव्यापारसमस्यानां विषये प्रकटितवान् । यथा यथा विक्रयः न्यूनः जातः तथा तथा कम्पनी प्रायः १७,५०० कार्याणि कटयितुं योजनां कृतवती तथा च तस्याः भागाः प्रायः दशके न्यूनतमस्तरं यावत् पतिताः ।

परिच्छेदस्य घोषणां कृत्वा अपि कम्पनीयाः दीर्घकालं यावत् प्रचारितं लाभांशं कटयित्वा अपि गेल्सिङ्गर् इत्यनेन उक्तं यत् इन्टेल् स्वस्य निर्माणमार्गचित्रे प्रतिबद्धः एव अस्ति। माइक श्मिट् इत्यनेन एतानि टिप्पण्यानि उक्तं यदा इन्टेल् इत्यस्य हाले अर्जनस्य प्रतिवेदनस्य विषये पृष्टम्। यदि विघ्नाः सन्ति तर्हि CHIP-अधिनियमस्य अन्तः निर्मितबीमानीतिः अस्ति: यावत् कतिपयानि निर्माण-उत्पादन-मापदण्डानि न पूर्यन्ते तावत् कम्पनयः धनं न प्राप्नुवन्ति, यदि परियोजना कदापि न सम्पन्नं भवति तर्हि सीपीओ पूर्वमेव वितरितं धनं नखं कर्तुं शक्नोति

इन्टेल् इत्यनेन विज्ञप्तौ उक्तं यत्, "कम्पनी अस्माकं भविष्यस्य आधारं स्थापयन्तः मूलनिवेशान् प्राथमिकताम् अददात्, एरिजोना, न्यू मेक्सिको, ओहायो, ओरेगन इत्यादिषु विद्यमानानाम् अमेरिकीपरियोजनानां कृते वयं प्रतिबद्धाः स्मः।

परन्तु यदि इन्टेल् स्वलक्ष्यं प्राप्तुं असफलं भवति तर्हि तस्य जोखिमाः अधिकाः भवन्ति । सैन्यस्य कृते उन्नतविद्युत्सामग्रीणां उत्पादनार्थं ३.५ अरब डॉलरस्य CHIP Act कार्यक्रमस्य एकमात्रं लाभार्थी अपि एषा कम्पनी अस्ति, यत् तथाकथितं "Secure Enclave" इति योजना अस्ति यत् इन्टेल्-संस्थायाः कारखानानां अन्तः पृथक्, निरुद्धं क्षेत्रं निर्मातुं शक्यते यत् अत्यन्तं गुप्त-रक्षा-प्रयोजनार्थं अर्धचालकानाम् उत्पादनं भवति । अस्याः योजनायाः कारणात् वाशिङ्गटन-नगरे कोलाहलः अभवत्, यस्य कारणतः रक्षा-अर्धचालकानाम् उत्तरदायित्वं एकस्यामेव कम्पनीयाः कृते स्थानान्तरितम् अभवत् ।

परन्तु वास्तविकं नाटकम् अस्मिन् वर्षे फेब्रुवरीमासे आरब्धम्, यदा अमेरिकी रक्षाविभागेन वाणिज्यविभागाय सूचितं यत् सः २.५ अरब डॉलरस्य "सुरक्षा-एन्क्लेव्"-व्ययस्य उत्तरदायी न भविष्यति इति दिनाभ्यन्तरे सांसदाः सीपीओ इत्यस्मै सम्पूर्णं भारं वहितुं निर्देशं दत्तवन्तः। अन्ततः सीपीओ एकं व्यावसायिकं अनुसंधानविकासकार्यक्रमं रद्दं कृत्वा वित्तपोषणस्य अभावं पूरयितुं साहाय्यं कृतवान्, अर्थात् सिलिकन-उपत्यकायाः ​​हृदये स्थिते एप्लाइड् मटेरियल्स् इत्यत्र परियोजनासु ४ अरब-डॉलर्-रूप्यकाणां निधिं कर्तुं न शक्नोति स्म

सर्वकारस्य उद्योगस्य च बहवः कृते एषा घटना वाशिङ्गटनस्य स्वस्य व्ययस्य कृते आनयितुं शास्त्रीयं उदाहरणं दृश्यते।

८४ अरब डॉलरस्य प्रमुखनिवेशाः विलम्बिताः अथवा स्थगिताःअमेरिकीनिर्वाचनेन उद्योगे अनिश्चितता वर्धते

इन्टेल् महत्त्वपूर्णः अस्ति, परन्तु सर्वं न अस्ति। अधिकमूलभूतः प्रश्नः अस्ति यत् अमेरिकादेशः व्यापककारणे गतिं स्थापयितुं शक्नोति वा इति।

एकस्मिन् अन्वेषणे ज्ञातं यत् चिप-अधिनियमस्य कार्यान्वयनस्य प्रथमवर्षे घोषितानां १० कोटि-अमेरिकीय-डॉलर्-अधिकमूल्यानां विनिर्माण-निवेश-परियोजनानां मध्ये कुलम् ८४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां परियोजनानां विलम्बः अभवत्, अथवा लेखाशास्त्रं अनिश्चितकालं यावत् स्थगितम् प्रायः ४०% कृते ।


कम्पनयः अवदन् यत् उच्चदावयुक्ते निर्वाचनवर्षे विपण्यस्थितेः क्षीणता, माङ्गल्यस्य मन्दता, नीतिनिश्चयस्य अभावः च योजनानां परिवर्तनं कर्तुं प्रेरितवती।

"श्रमस्य, आपूर्तिशृङ्खलायाः च कारणात् प्रत्येकं परियोजनायाः मूल्यं अपेक्षितापेक्षया अधिकं भवति" इति एरिजोना-नगरस्य कासा ग्राण्डे-नगरस्य मेयरः क्रेग् मेक्फार्लैण्ड् अवदत् ।

TSMC इत्यनेन स्वस्य द्वितीयस्य U.S.wafer fab इत्यस्य आरम्भे वर्षद्वयं विलम्बितम्। आपूर्तिकर्ताभिः परियोजनानां पुनर्विन्यासः अपि कृतः, चाङ्गचुन् समूहेन स्वस्य ३० कोटि डॉलरस्य संयंत्रस्य वर्षद्वयं विलम्बः कृतः, केपीसीटी एडवांस्ड केमिकल्स् इत्यनेन २० कोटि डॉलरस्य संयंत्रस्य निर्माणं स्थगितम्

तदतिरिक्तं केचन विलम्बाः नीतिप्रेरिताः भवन्ति । अर्धचालकपरियोजनानां वित्तपोषणार्थं अमेरिकीसर्वकारेण चिप्-अधिनियमस्य मन्द-प्रवर्तनं, महङ्गानि न्यूनीकरण-अधिनियमस्य (IRA) नियमानाम् स्पष्टतायाः अभावेन च बहवः परियोजनाः स्थगिताः अभवन्

इलेक्ट्रोलाइजरनिर्माता नेल् हाइड्रोजन इत्यनेन हाइड्रोजनकरक्रेडिट् नियमानाम् अनिश्चिततायाः कारणात् मिशिगननगरे स्वस्य ४० कोटि डॉलरस्य संयंत्रपरियोजना स्थगितवती अस्ति। जॉर्जियादेशस्य बैटरीभागनिर्मातृकम्पनी एनोविओन् इत्यनेन इरा-विद्युत्वाहनविनियमानाम् अस्पष्टतायाः कारणात् ८० कोटि डॉलरस्य कारखाने एकवर्षात् अधिकं विलम्बः कृतः।

तदतिरिक्तं अमेरिकादेशे व्यापकस्य उद्योगस्य विकासं प्रभावितं कुर्वन्तः बहवः कारणानि सन्ति उद्योगस्य नेतारः चेतावनीम् अयच्छन्ति यत् ३९ अरब डॉलरं वस्तुतः तावत् न भवति; संयुक्तराज्यसंस्था केवलं अनिश्चिततां वर्धयिष्यति।

म्याकिन्से एण्ड् कम्पनी इत्यनेन उक्तं यत् आशावादीनां पूर्वानुमानानाम् अनुसारमपि अमेरिकी अर्धचालक-उद्योगे आगामिषु पञ्चषु ​​वर्षेषु ५९,००० अभियंतानां न्यूनता भविष्यति, अपि च ७७,००० यावत् अपि भवितुम् अर्हति वास्तविकचिन्ता एषा यत् आप्रवासनसुधारं विना-तथा च सांस्कृतिकपरिवर्तनं विना यत् अधिकान् अमेरिकनजनानाम् हार्डवेयर-नवीनीकरणे आकर्षयति-अमेरिका-देशः बहुधा कारखानानां निर्माणं कर्तुं शक्नोति परन्तु अग्रे स्थातुं संघर्षं कर्तुं शक्नोति।

नवम्बरमासस्य राष्ट्रपतिनिर्वाचने डोनाल्ड ट्रम्पस्य विजयस्य सम्भावना अनिश्चिततां वर्धयति। यदा इरा-सम्बद्धस्य विनिर्माणनिवेशस्य अधिकांशः रिपब्लिकन-नियन्त्रित-जिल्हेषु गतः, तदा विधेयकस्य काङ्ग्रेस-पक्षस्य दलस्य सदस्येभ्यः मतं न प्राप्तम् । प्रचारसभासु पूर्वराष्ट्रपतिः निर्वाचितः चेत् इरा-सङ्घस्य "समाप्तिम्" कर्तुं प्रतिज्ञां कृतवान् ।

अमेरिकी-सर्वकारस्य ३९ अरब-डॉलर्-डॉलर्-रूप्यकाणां चिप्-उद्योग-सहायता-योजनायाः प्रकाशनात् वर्षद्वयं गतम्, योजनायाः प्रभावः च अधिकाधिकं स्पष्टः भवति : उन्नत-प्रक्रिया-चिप्-निर्माणं कुर्वन्ति बृहत्-कम्पनयः वर्धिताः, परन्तु धनं सर्वं न भवति "चिप् अधिनियमस्य" कार्यान्वयनम् आव्हानैः परिपूर्णम् अस्ति "चिप् अधिनियमस्य" कृते धनस्य मूलभूतविनियोगेन सह वास्तविकपरीक्षा आरभ्यते । (प्रूफरीडिंग/सून् ले) २.