2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीवविज्ञानं वदति यत् जगति कारणहीनः प्रेम नास्ति, मानवस्य यौनसम्बन्धः च दीर्घकालीनविकासस्य परिणामः एव । प्रेम वस्तुतः जटिला शारीरिकप्रतिक्रिया अस्ति, हार्मोनस्य स्रावः जीनैः नियन्त्रितः भवति । प्रथमदृष्ट्या प्रेम्णि पतनं वा सम्यक् मेलनं वा स्त्रीपुरुषयोः क्रीडायाः आन्तरिकतर्कस्य अन्तर्निहितं भवति ।
विकासदृष्ट्या प्रेमविवाहयोः स्वरूपं कीदृशं दृश्यते ? किं "जीन्स् निर्धारयन्ति यत् अहं भवन्तं प्रेम करोमि" इति अन्तर्जालस्य "विषयुक्तः कुक्कुटसूपः" एव? विवाहदानं विकाससिद्धान्तेन सह किमर्थं सम्बद्धम् ? पत्रे जीवविज्ञानस्य वैद्यः लोकप्रियविज्ञानपुस्तकानां लेखकः च शि जुन् इत्ययं आनुवंशिकदृष्ट्या प्रेमविषये चर्चां कर्तुं आमन्त्रयति।
प्रेमस्य विकासः
@山有木西青无意: जीनानि निर्धारयन्ति यत् अहं कस्य प्रेम करोमि। प्रथमदृष्ट्या प्रेम कथं भवति ?
शि जुन : १.तथाकथितः जीनः निर्धारयति यत् अहं कस्य प्रेम करोमि इति अन्तर्जालस्य मध्ये प्रसृता सुलभा पद्धतिः अस्ति अन्यथा सर्वेषां केवलं जीनस्य अनुक्रमणं स्यात्, प्रेमस्य वा आवश्यकता न स्यात् अन्धतिथिः ।
परन्तु आणविकजीवविज्ञानसंशोधनेन ज्ञायते यत् जनानां जीनानां प्रेमस्य च मध्ये खलु निहितः सम्बन्धः अस्ति, मुख्यतया च HOX जीनेन सह सम्बद्धा अस्ति प्रथमदृष्ट्या प्रेम्णः विषये तु अल्पकालीनसहचरचयनरणनीतिः अस्ति, सत्सहचरप्रभावं न प्राप्नुयात् ।
@praising nothingness: मया ज्ञातं यत् ये जनाः प्रेम्णा पतित्वा विवाहं कुर्वन्ति ते वृद्धावस्थायां अधिकाधिकं समानरूपेण दृश्यन्ते, पालतूपजीविनः अपि स्वस्वामिनः इव दृश्यन्ते किं एतत् यतोहि वयं जनान् चिनोमः ये आनुवंशिकरूपेण अस्माकं सदृशाः सन्ति, अथवा कुर्वन्ति यथा यथा कालः गच्छति तथा तथा अधिकाधिकं समानं भवति?
शि जुन : १.परस्परं प्रेम्णा जनाः वृद्धावस्थायां अधिकं समानाः दृश्यन्ते इति वचनं संयोगः दुर्बोधः वा भवितुम् अर्हति । अवश्यं, एतदपि सम्भवति यत् ते यावत् दीर्घकालं यावत् दृश्यन्ते तावत् अधिकं समानाः दृश्यन्ते, यतः प्रेम्णा युक्ताः जनाः व्यञ्जनात् गतिपर्यन्तं, केचन जीवनाभ्यासाः अपि निरन्तरं परस्परं अनुकरणं करिष्यन्ति एतानि सादृश्यानि वर्धमानसादृश्यानां परिधिषु अपि समाविष्टानि भविष्यन्ति ।
यथा समानजीनानां सम्बन्धः अस्ति वा इति विषये सम्प्रति प्रासंगिकं संशोधनं नास्ति । जनाः सक्रियरूपेण स्वस्य आनुवंशिकरूपेण सदृशेन सह प्रेम्णः अन्वेषणं न कुर्वन्ति तद्विपरीतम् अस्ति यत् जनाः विवाहं कर्तुं स्वतः आनुवंशिकरूपेण भिन्नान् जनान् अन्वेष्टुं प्रवृत्ताः भवन्ति, येन तेषां सन्तानाः प्रतिरक्षापूरकं प्राप्तुं शक्नुवन्ति, बलवन्तः च भवितुम् अर्हन्ति प्रतिरक्षा । अवश्यं एते निश्चयात्मकाः न सन्ति। अतः अस्य प्रश्नस्य अन्तिमम् उत्तरं नास्ति, अथवा प्रश्नः एव सर्वथा नास्ति स्यात्।
@Fan Zhufeng: नमस्कार, शिमहोदय, भवतः दृष्टिकोणाः अत्यन्तं शीतलाः सन्ति, तेषां च वास्तवमेव गम्भीरः प्रभावः भवति। स्त्रीपुरुषाणां व्यवहारस्य मनोवैज्ञानिकप्रेरणाम् अवगन्तुं न अपि तु अहं ज्ञातुम् इच्छामि यत् भवन्तः प्रेम शारीरिकप्रतिक्रिया इति कथं तर्कयन्ति तथा च मानवतावादीनां घटनानां व्याख्यानार्थं प्राकृतिकघटनानां उपयोगं कथं कुर्वन्ति इति। कृपया स्वविचारानाम् संक्षेपेण परिचयं कुर्वन्तु।
शि जुन : १.अमेरिकनः प्रसिद्धः समाजजीवविज्ञानी विल्सनः मन्यते यत् मानवस्य सर्वाणि सामाजिकघटनानि सामाजिकजैविकसिद्धान्तैः व्याख्यातुं शक्यन्ते, तानि सर्वाणि प्रजननप्रतिफलं अधिकतमं कर्तुं उद्दिश्यन्ते साहित्यं दर्शनं वा न कृत्वा मूलतः सिद्धान्ताः समानाः एव सन्ति । अस्मिन् अर्थे प्राकृतिकघटनानां मानवतावादीनां च मध्ये कोऽपि अत्यावश्यकः भेदः नास्ति । किन्तु मनुष्याः केवलं प्राइमेट् एव सन्ति । स्तनधारीणां सर्वाणि मूलभूतलक्षणानि सन्ति । सांस्कृतिकघटना मानवपशुत्वं सम्पूर्णतया निराकरणं कर्तुं न शक्नुवन्ति । अपि च, सांस्कृतिकघटना एव जैविकघटना, अन्येषां पशूनां अपि सांस्कृतिकघटना भवति, परन्तु भिन्नरूपेण ।
प्रेम शारीरिकप्रतिक्रिया अस्ति, या सहजतया अवगन्तुं शक्यते यत् एषा केवलं बहु हार्मोनानाम् आणविकसंकेतानां च व्यापकं उत्पादम् अस्ति। अहं विशेषतया मम पुस्तके "प्रेमस्य विकासः" इति चर्चां करोमि। सरलं उदाहरणं दातुं प्रेम्णः पुरुषाः महिलाः च परस्परं आलिंगनं रोचन्ते यतोहि आलिंगनेन जनान् सुखी भवति यत् आलिंगनेन चर्मान्तरे दबावग्राहकान् बहुमात्रायां सक्रियीकरणं कर्तुं शक्यते तथा च शरीरं तथाकथितान् आलिंगनहार्मोनान् मुक्तुं प्रवर्धयितुं शक्यते, एतादृशाः as oxytocin and dopamine, which in turn trigger हस्तग्रहणवत् शारीरिकप्रतिक्रियाणां श्रृङ्खला हृदयस्पन्दनं मन्दं कर्तुं, रक्तचापं न्यूनीकर्तुं, भयं निवारयितुं, जनान् हृदयं उद्घाटयितुं, परस्परविश्वासं प्रवर्धयितुं, अन्ते च स्वप्रतिबद्धतां प्राप्तुं इच्छुकाः भवितुम् अर्हति
जीनानि विवाहश्च
@飞天小डायनः - किं पुरुषाः स्त्रियाः अपेक्षया अधिकं विवाहं इच्छन्ति यतोहि ते विवाहे निहितस्वार्थाः सन्ति?
शि जुन : १.पुरुषाः स्त्रियाः अपेक्षया अधिकं विवाहं इच्छन्ति इति प्रमाणं नास्ति । वस्तुतः स्त्रीपुरुषयोः समानरूपेण विवाहस्य इच्छा भवेत् किन्तु विवाहे स्त्रीपुरुषयोः सर्वसम्मतिः आवश्यकी भवति । यः कोऽपि विवाहं कर्तुं सहमतः भवति सः विवाहे निहितः स्वार्थः इति गणयितुं शक्यते । यदि तेषां मनसि विवाहस्य लाभः न भवति तर्हि तेषां कृते विवाहस्य सहमतिः कठिना भविष्यति । केवलं स्त्रीपुरुषाः भिन्नभिन्नरूपेण धनं अर्जयन्ति, कदाचित् भिन्नभिन्नरूपेण धनं अर्जयन्ति इव अनुभूयते। तस्य तथ्यापेक्षया स्त्रीपुरुषयोः भिन्नस्थानेषु अधिकः सम्बन्धः अस्ति ।
पुरुषाः सर्वदा मन्यन्ते यत् विवाहेन स्त्रियाः अधिकं लाभः भवति, यदा तु स्त्रियः तस्य विपरीतम् एव कुर्वन्ति । लिङ्गविग्रहः सर्वदा आसीत्, परन्तु भिन्नरूपेण । तलाकः एव प्रत्यक्षतमः प्रकटनः ।
@baker人: अहं पृच्छितुम् इच्छामि, विवाहं आनुवंशिकदृष्ट्या द्रष्टुं कोऽपि उपायः अस्ति वा? तथा च केचन जनाः इदानीं सामाजिककारणात् वा व्यक्तिगतकारणात् विवाहात् भीताः सन्ति वा?
शि जुन : १.अद्यतनमानवसमाजस्य विवाहः एव सन्तानानां अधिकप्रभाविते पालनपोषणं कर्तुं शक्नोति, तेषां पर्याप्तप्रतिस्पर्धां प्राप्तुं च साहाय्यं कर्तुं शक्नोति । सन्तानाः तेषां मातापितृणां आनुवंशिक उत्तराधिकारिणः भवन्ति । एषः विवाहस्य जीनानां च प्रत्यक्षतमः सम्बन्धः भवितुम् अर्हति । मम मते आधुनिकजनानाम् विवाहस्य भयं व्यक्तिगतकारणात् न तु सांस्कृतिककारणात् अधिकं भवितुमर्हति। यदि कस्यचित् व्यक्तिस्य आर्थिकक्षमता, स्वास्थ्यं, सामाजिकस्थितिः च सम्यक् अस्ति तर्हि विवाहात् सः भयं न कर्तव्यम्।
@水 खरबूजकोला स्वादः विवाहस्य उपहारस्य विकासस्य सिद्धान्तस्य च मध्ये कः सम्बन्धः अस्ति ?
शि जुन : १.वधूमूल्येन विवाहस्य सीमा निर्धारिता भवति, विवाहस्य व्ययः च वर्धते, येन स्त्रीपुरुषाणां कृते इच्छानुसारं विवाहस्य आरम्भः अपि कठिनः भवति, यतः वधूमूल्यं क sunk cost in the early stage यदि आर्थिकबलं तत् न अनुमन्यते तर्हि अन्ते, सर्वोत्तमः उपायः भवतः विद्यमानं विवाहं निर्वाहयितुम् अस्ति। अतः वधूमूल्यस्य विवाहसंस्थां निर्वाहयितुम्, भविष्यत्पुस्तकानां अस्तित्वस्य निश्चितं गारण्टीं च प्रदातुं निश्चितः अर्थः भवति । कल्पयतु, यदि सर्वे केवलं दश युआन् मूल्येन विवाहं कर्तुं शक्नुवन्ति तर्हि किं भविष्यति?
लिंगभेदाः कारणानि च
@青山岜: प्रागैतिहासिकमानवपुरुष-स्त्री-शरीरस्य (यथा ऊर्ध्वता इत्यादि) अद्यतनस्य पुरुष-स्त्री-शरीरस्य च मध्ये कः बृहत्तरः अन्तरः अस्ति? संस्कृतिजन्यं वा ?
शि जुन : १.तथाकथिताः प्रागैतिहासिकाः मानवाः तेषु विभक्तकालावधिनानुसारं भिन्नरूपेण वर्तन्ते स्म । सामान्यतया स्त्रीपुरुषयोः शरीरस्य आकारस्य भेदः सर्वदा एव अस्ति, यत् जीवविज्ञाने पुरुष-पुरुष-द्विरूपता इति कथ्यते । मनुष्येषु पुरुष-स्त्री-द्विरूपता संकुचिता प्रवृत्तिः दृश्यते, यत् सूचयति यत् मनुष्येषु पुरुषस्पर्धायाः तीव्रता निरन्तरं दुर्बलतां प्राप्नोति, यस्य सांस्कृतिकविकासेन सह निश्चितः सम्बन्धः अस्ति अद्यत्वे पुरुषाणां मध्ये पुरुषस्पर्धा मुख्यतया आर्थिकस्थितेः राजनैतिकस्थितेः च स्पर्धां करोति, तथा दुर्लभतया स्पर्धां करोति स्नायुबलं मुख्यकारणं यत् स्त्रीपुरुषयोः शरीरस्य आकारस्य अन्तरं निरन्तरं संकुचति।
कियत् अपि कठिनं टङ्कयामि तथापि अहं कोडं अवगन्तुं न शक्नोमि : पुरुषाणां आयुः सामान्यतया स्त्रियाः अपेक्षया लघुः भवति किमर्थम् ।
शि जुन : १.अस्मिन् विषये बहवः अवगमनाः सन्ति ये व्यापकं व्याख्यानं दातुं प्रयतन्ते । मम प्रियं व्याख्यानं अस्ति यत् पुरुषाणां मध्ये पुरुषाणां मध्ये तीव्रः स्पर्धा भवति, येन पुरुषाः धूम्रपानं, मद्यपानं, युद्धं, दौडं इत्यादीन् जोखिमान् ग्रहीतुं प्रवृत्ताः भवन्ति, येन सहजतया अकालमृत्युः भवितुम् अर्हति तदतिरिक्तं पुरुषहार्मोनाः प्रतिरक्षाकार्यं अपि दमनं कर्तुं शक्नुवन्ति, येन पुरुषाः विविधरोगाणां प्रति अधिकं प्रवणाः भवन्ति, अन्ततः पुरुषाणां आयुः महत्त्वपूर्णतया लघु भवति
@阿飞negative传: पुरुषाः सामान्यतया साधारणाः आत्मविश्वासयुक्ताः च किमर्थं भवन्ति?
शि जुन : १.एतत् सामान्यतया पुरुषस्तनधारिणां कृते सत्यं यत् मुख्यतया शुक्राण्डयोः मूल्येन निर्धारितं भवति । स्त्री अण्डानि अल्पानि, बृहत् परिमाणानि च भवन्ति, अतः ते दुर्लभाः वस्तूनि भवन्ति । पुरुषस्य शुक्राणुः बहु लघुः लघुमुद्राणां तुल्यः भवति । अतः यदि शुक्राणुः सहकार्यं कर्तुं अण्डानि अन्वेष्टुम् इच्छति तर्हि शुक्राणुप्रवक्ता सक्रियरूपेण सक्रियरूपेण च अण्डप्रवक्तुः अनुसरणं कर्तुं आवश्यकः यदि सः आत्मविश्वासं न करोति तर्हि कथं तस्य अनुसरणं कर्तुं शक्नोति औसतं वा न वा इति स्पर्धायाः उपरि निर्भरं भवति। सामान्यतया प्राकृतिकचयनस्य दृष्ट्या यत् अधिकं सामान्यं तत् उत्तमम्।
लेखक: शि जुन्झू प्रकाशक: विश्व पुस्तक प्रकाशन कंपनी प्रकाशन समय: जून 2024