समाचारं

स्नातकाः वर्षे कोटिरूप्यकाणि अर्जयन्ति! एआइ प्रतिभानां कृते बृहत्कम्पनयः स्पर्धां कुर्वन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

13 अगस्त 2019 दिनाङ्के समाचारः।कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन एआइ-प्रतिभाः विपण्यां उष्णवस्तूनि अभवन् ।

मीडिया-रिपोर्ट्-अनुसारं प्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे एआइ-सम्बद्धानां पदानाम् आग्रहः वर्षे वर्षे ३२१.७% वर्धितः, यदा तु प्रतिभायाः आपूर्तिः वर्षे वर्षे ९४६.८४% यावत् वर्धिता .

प्रतिभायाः कृते अस्मिन् युद्धे प्रमुखाः कम्पनयः कोऽपि व्ययः न त्यजन्ति अपि च उत्कृष्टस्नातकानाम् आकर्षणार्थं कोटि-डॉलर-वार्षिक-वेतनं अपि प्रयच्छन्ति "स्नातक-छात्राणां कृते सामान्यतया ७,००,००० युआन्-रूप्यकाणां उच्चमूल्यं प्रस्तावितं भवति, पीएचडी-छात्राणां कृते च स्नातक-वेतनं दशलाखं यावत् भवितुम् अर्हति yuan." एकः शिरःशिकारी प्रकाशितवान्।

वर्तमान समये एआइ क्षेत्रे शीर्षविद्यालयेषु प्रवेशस्य वार्षिकवेतनं सामान्यतया २० लक्षं अधिकं भवति ये स्नातकछात्राः प्रमुखकम्पनीषु सम्मिलिताः भवन्ति तेषां कृते अपि न्यूनतमं वार्षिकवेतनं ४,००,००० तः अधिकं भवति

तथापि उच्चवेतनं कोर-तकनीकी-मेरुदण्डेषु एव सीमितं भवति, तथा च बृहत्-माडलस्य कोर-सङ्केतः मुख्यतया कतिपयेषु शीर्ष-प्रतिभासु अवलम्बते ।

सम्प्रति २०० तः न्यूनाः घरेलुप्रतिभाः सन्ति ये कुशलतया मॉडल् समायोजयितुं प्रशिक्षितुं च शक्नुवन्ति, येन निःसंदेहं बृहत् निर्मातृणां मध्ये प्रतिभानां स्पर्धा तीव्रा भवति

मैमै-संस्थायाः मुख्यकार्यकारी लिन् फैन् इत्यनेन उक्तं यत् अन्तर्जालयुगस्य तुलने अद्यत्वे "जनानाम् लुण्ठनं" अधिकं व्यावहारिकं तर्कसंगतं च भवति कम्पनयः अन्धरूपेण धनं न व्यययन्ति, अपितु प्रतिभानां दीर्घकालीनमूल्यं विकासक्षमतां च अधिकं ध्यानं ददति।

स्रोतः https://www.top168.com/news/show-48523.html