2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं सफलता किन्तु सफलता न ?
मासद्वयेन रेमेडी इत्यनेन निर्मितः भयानकः क्रीडा एलन वेक् २ प्रथमवर्षं यावत् आचरति तथापि अनेके सम्मानाः पुरस्काराः च प्राप्त्वा रेमेडी अद्यापि क्रीडायाः विकासं विपणनव्ययञ्च पुनः आरभुं न शक्तवान्
९ अगस्त दिनाङ्के प्रकाशितस्य २०२४ तमस्य वर्षस्य प्रथमार्धस्य रेमेडी इत्यस्य वित्तीयप्रतिवेदने कम्पनीयाः मुख्याधिकारी तेरो विर्टला इत्यनेन उल्लेखः कृतः यत् वित्तीयप्रतिवेदनस्य समयपर्यन्तं “एलन किलर २” इत्यनेन स्वस्य विकासस्य विपणनव्ययस्य च अधिकांशं पुनः प्राप्तम् अस्ति तथापि, the game अद्यापि व्ययः पूर्णतया न प्राप्तः, अतः एतत् कार्यं अद्यापि अस्मिन् स्तरे कम्पनीं प्रति रॉयल्टी-आयम् न आनयत् ।
ये खिलाडयः प्रायः Remedy इत्यनेन सह सम्बद्धासु वार्तासु ध्यानं ददति तेषां सहजतया ज्ञातव्यं यत् ते वास्तवतः अर्धवर्षाधिकं यावत् एतत् व्यङ्ग्यं प्रयुञ्जते। अस्मिन् वर्षे फेब्रुवरीमासे रेमेडी इत्यनेन "एलन किलर २" इत्यस्य विक्रयणस्य उत्सवस्य उत्सवः कृतः यत् अद्यपर्यन्तं कम्पनीयाः द्रुततरं विक्रयणं जातम् विकासस्य विपणनस्य च बृहत् भागं पृष्ठतः, परन्तु दुःखदं यत् "एलन एलन 2" अद्यापि अर्धवर्षस्य अनन्तरं "व्ययपुनर्प्राप्ति" चरणात् पलायितुं असफलः अभवत्।
"महानः क्रीडा महतीं दीर्घपुच्छविक्रयणं प्राप्तुं शक्नोति, एलन वेक २ इत्यस्य अपि तथैव भवति इति वयं मन्यामहे"।
२०२३ तमस्य वर्षस्य अन्ते फिन्निश्-माध्यमेन हेल्सिङ्गिन् सनोमाट् इत्यनेन "एलन् किलर २" इत्यस्य व्ययः प्रायः ७५ मिलियन अमेरिकी-डॉलर् इति ज्ञापितः, यत्र विपणनव्ययः २१.५ मिलियन-अमेरिकीय-डॉलर् अपि अस्ति यदि वयं केचन सरलाः गणितीयगणनाः कुर्मः तर्हि "एलन किलर २" इत्यस्य १३ लक्षप्रतियाः विक्रीताः खलु अधिकांशं व्ययम् पुनः प्राप्तवन्तः तथापि, सर्वथा, क्रीडानां विक्रयणस्य अद्यापि प्रचार-छूटस्य, मञ्च-आयोगस्य च विचारः करणीयः, ततः एतानि विविधानि वस्तूनि गणनीयानि सन्ति .
वस्तुतः एषा पूर्वानुमानीयसमस्या अस्ति यत् "एलन एलन २" इत्यस्य व्ययस्य पुनः प्राप्तिः कष्टं भवति - "अधिकाः जनाः पश्यन्ति, न्यूनाः जनाः क्रीडन्ति" इति भयानकक्रीडाणां सामान्यसमस्या अस्ति "एलन एलन २" इत्यनेन अपि गेमप्ले दुर्बलं कृत्वा विदारितम् द्वयपङ्क्तिकथायाः स्थाने पूर्वक्रीडायाः कदापि संपर्कं न प्राप्तानां खिलाडयः बहिः स्थापयति वर्तमानस्य दुर्बलविक्रयः अपि अपेक्षितः परिणामः भवितुम् अर्हति ।
अवश्यं, रेमेडी निश्चितरूपेण हानिरूपेण क्रीडां कर्तुं न पतितः अस्ति, मार्च २०२० तमे वर्षे एव रेमेडी इत्यनेन एपिक् इत्यनेन सह अनन्यवितरणसम्झौते हस्ताक्षरं कृतम्, सम्झौतेन उक्तं यत् रेमेडी एपिक् इत्यस्य कृते द्वौ क्रीडौ विकसयिष्यति, यत्र एकः It is a 3A-मानककार्यं, तथा च Epic सर्वेषां विकासव्ययानां वहनस्य उत्तरदायी भविष्यति, ततः परं क्रीडायाः सफलतापूर्वकं व्ययस्य पुनर्प्राप्तिः लाभप्रदः च भवति, ततः परं Epic Remedy इत्यनेन सह 50-50 इति विभाजनं करिष्यति। अतः एवं दृष्ट्वा "एलन एलन २" रेमेडी इत्यस्य कृते पूर्णतया लाभप्रदः व्यापारः अस्ति ।
परन्तु अन्येषां कृते कार्यं करणं स्पष्टतया तत् परिणामं न भवति यत् अयं मावेरिक गेम डेवलपरः इच्छति अस्मिन् वर्षे जूनमासे Remedy इत्यनेन घोषितं यत् Alan Wake 2 अस्य वर्षस्य उत्तरार्धे भौतिकरूपेण प्रदर्शितं भविष्यति -। यदा गतवर्षे एषः क्रीडा मुक्तः अभवत् तदा रेमेडी इत्यनेन "क्रीडायाः मूल्यं नियन्त्रयितुं" इति आधारेण भौतिकसंस्करणस्य विमोचनं त्यक्तम् अधुना ते स्वस्य धुनम् परिवर्तयितुं चयनं कृतवन्तः, सम्भवतः भौतिकस्य माध्यमेन अधिकं धनं प्राप्तुम् इच्छन्ति इति कारणतः संस्करण।
"अस्माकं प्रशंसकाः संग्राहकसंस्करणानाम् आह्वानं कुर्वन्ति स्म, भौतिकं डीलक्स संस्करणं च क्रीडायाः प्रकाशनं वर्धयितुं साहाय्यं करिष्यति।"
यस्मिन् काले क्रीडाविकासस्य व्ययः वर्धते, तस्मिन् काले एलन वेक २ इत्यादीनां क्रीडाणां लाभप्रदतां प्राप्तुं कठिनं न भवति 3नवयुगे क्रीडाः .