समाचारं

जेडीजी प्लेअफ्-क्रीडायाः प्रथम-परिक्रमात् बहिः कृतवान् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य एलपीएल-ग्रीष्मकालीन-प्लेअफ्-क्रीडायाः द्वितीय-परिक्रमस्य प्रथम-क्रीडादिने एनआईपी-दलेन जेडीजी-दलं ३-२ इति स्कोरेन पराजितं कृत्वा अग्रिम-परिक्रमे सफलतया प्रविष्टम् एषः क्रीडा न केवलं बीओ५-नकआउट-परिक्रमे जेडीजी-विरुद्धं एनआईपी-दलस्य प्रथमा विजयः अभवत्, अपितु ई-क्रीडा-वृत्तस्य अन्तः बहिश्च व्यापकं ध्यानं आकर्षितवान् यद्यपि क्रीडायाः पूर्वं अधिकांशजना: चिन्तयन्ति स्म यत् जेडीजी स्वस्य सशक्तकागजबलेन ऐतिहासिकेन च अभिलेखेन सहजतया विजयं प्राप्स्यति तथापि एनआईपी-संस्थायाः उत्कृष्टप्रदर्शनेन सर्वेषां कृते प्रशंसापूर्वकं पश्यन् अयं क्रीडा अस्मिन् प्लेअफ्-क्रीडायां निःसंदेहं प्रमुखं दुःखं जातम्

क्रीडायाः पूर्वं भविष्यवाणीभ्यः न्याय्यं चेत्, जेडीजी-दलस्य शक्तिः, स्थितिः, ऐतिहासिक-अभिलेखः च इति दृष्ट्या निरपेक्षः लाभः अस्ति । एकस्य गोपुरस्य दरः, प्रतिक्रीडायां लेनिंग्-कालस्य औसत-आर्थिक-अन्तरं वा, समग्र-दलस्य समन्वय-क्षमता वा, जेडीजी विजयाय प्रियः इति गण्यते तस्य विपरीतम् एनआईपी-दलेन नियमित-सीजनस्य द्वितीय-चरणस्य क्रमेण अष्टानां हानिनां गर्तस्य अनुभवः अभवत्, "नाइट्-रोड्"-माध्यमेन प्लेअफ्-पर्यन्तं कष्टेन एव प्रगतम् अतः एनआईपी इत्यस्य विजयः न केवलं अप्रत्याशितः, अपितु पूर्णतया दुःखदः अपि आसीत् ।

क्रीडायाः प्रथमे क्रीडने एनआइप् प्रबलं दमनं दर्शितवान् । महत्त्वपूर्णक्षणेषु स्थिरसञ्चालनानां निर्णायकनिर्णयानां च माध्यमेन एनआईपी-संस्थायाः क्रीडायाः आरम्भिकपदेषु स्पष्टं लाभं स्थापितं, अन्ततः मर्दनविजयेन शीर्षस्थाने बहिः आगतं यद्यपि जेडीजी द्वितीयक्रीडायां शीघ्रमेव स्वस्य स्थितिं समायोजितवान् तथा च समानरूपेण प्रचण्डविजयेन क्रीडां पुनः प्राप्तवान् तथापि एनआईपी निरुत्साहितः न अभवत्, तदनन्तरं क्रीडासु लचीलतां दर्शयति स्म

तृतीये क्रीडने एनआइपी पुनः एकवारं दृढं सामूहिककार्यं सटीकनिर्णयकौशलं च दर्शितवान्, २७ निमेषेषु सहजतया क्रीडां जित्वा । चतुर्थे क्रीडने जेडीजी दृढतया प्रतियुद्धं कृत्वा उत्तमसमन्वयेन सामरिकसमायोजनेन च क्रीडां पुनः समानायां प्रारम्भरेखायां आनयत् । परन्तु निर्णायकक्रीडायां एनआइपी अन्ततः ४० निमेषपर्यन्तं भयंकरं युद्धं कृत्वा जेडीजी इत्यस्य पराजयं कृत्वा सम्पूर्णं क्रीडां जित्वा सफलः अभवत् ।

जेडीजी इत्यस्य हानिः तस्य प्रशंसकानां मध्ये प्रबलं असन्तुष्टिं जनयति स्म, विशेषतः मिड् लेनर् यागाओ इत्यस्य प्रदर्शनेन । प्रशंसकाः सीजनस्य आरम्भे जेडीजी-प्रबन्धनस्य मध्य-लेनरस्य स्थाने अन्यस्य लेनर्-इत्यस्य निर्णये प्रश्नं कृतवन्तः, तेषां मतं यत् यागाओ-महोदयस्य प्रदर्शनं महत्त्वपूर्णक्षणेषु नाइट्-इत्यस्मात् दूरं न्यूनम् आसीत्, यत् प्रत्यक्षतया अस्मिन् जीवन-मरण-युद्धे जेडीजी-इत्यस्य पराजयं जनयति स्म यागाओ इत्यस्य क्रीडायां मन्दप्रदर्शनेन जेडीजी इत्यस्य समग्रसहकार्यं भृशं प्रभावितम् अभवत्, सः दलयुद्धेषु बहवः त्रुटयः कृतवान्, येन अन्ततः क्रीडायाः पराजयः अभवत् ।

एनआईपी-विजयेन न केवलं तेषां प्लेअफ्-क्रीडायाः अग्रिम-परिक्रमे सफलतया प्रवेशः कृतः, अपितु २०२४ तमस्य वर्षस्य एलपीएल-वैश्विक-अन्तिम-क्वालिफाइंग-परिक्रमे अंक-दृष्ट्या अपि स्वस्थानं सुरक्षितम् अभवत् जेडीजी इत्यस्य कृते एषा पराजयस्य अर्थः न केवलं तेषां ग्रीष्मकालीनप्लेअफ्-यात्रायाः समाप्तिः, अपितु वैश्विक-अन्तिम-क्रीडायाः कृते तेषां आशाः अपि पतलाः भवन्ति । इदानीं JDG केवलं आशां कर्तुं शक्नोति यत् FPX अग्रिमे क्रीडने AL पराजयितुं शक्नोति, अन्यथा ते अस्मिन् वर्षे विश्वचैम्पियनशिपस्य योग्यतां प्रत्यक्षतया हारयिष्यन्ति।

समग्रतया एनआईपी-संस्थायाः उत्कृष्टप्रदर्शनेन इतिहासः निर्मितः, यदा तु जेडीजी-संस्थायाः ऋतुसमाप्तेः महती आघातः अभवत् । अग्रिमे क्रीडने उभयपक्षः कथं समायोजयिष्यति, प्रतिक्रियां च करिष्यति इति अपि अनेकेषां दर्शकानां केन्द्रबिन्दुः भविष्यति ।