2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१३ अगस्तदिनाङ्के आईटी हाउस्-समाचारानुसारं खिलाडयः बहुप्रतीक्षितस्य "कृष्णा मिथ्या : वुकोंग》आधिकारिकरूपेण २० अगस्त दिनाङ्के विमोचितं भविष्यति, तथा च आधिकारिकं PC विन्यास आवश्यकतासूची घोषिता अस्ति।न्यूनतमं GTX 1060 ग्राफिक्स् कार्ड् आवश्यकम्。
अद्य गेम साइंस इत्यनेन आधिकारिकतया " " इति क्रीडायाः प्रारम्भः कृतः ।कृष्णमिथ्या: Wukong प्रदर्शनपरीक्षणसाधनम्》 । इदं "Black Myth: Wukong" इत्यस्य कृते विशेषतया विकसितं PC benchmark test software अस्ति
गेम साइंस इत्यस्य आधिकारिकघोषणायां उक्तं यत् -
इदं साधनं "Black Myth: Wukong" इत्यस्य कृते विशेषतया विकसितं परीक्षणसॉफ्टवेयरम् अस्ति ।"ब्लैक मिथ्: वुकोङ्ग" इत्यस्य मुख्यः क्रीडा नास्ति, न च क्रीडितुं शक्यते ।. वयं यथाशक्ति प्रयत्नम् अकरोम यत् परीक्षणपरिणामाः "Black Myth: Wukong" इत्यस्य वास्तविकप्रदर्शनस्य समीपे एव सन्ति इति। परन्तु अत्यन्तं जटिलस्य विविधस्य च क्रीडास्थितेः कारणात् परीक्षणपरिणामाः क्रीडायाः वास्तविकस्य अनुभवस्य अन्तिमप्रदर्शनस्य च पूर्णतया प्रतिनिधित्वं कर्तुं न शक्नुवन्ति यदा तस्य विमोचनं भवति
सम्प्रति एतत् साधनं केवलं STEAM मञ्चे एव उपलभ्यते, भवान् "Black Myth: Wukong" क्रीतवान् वा न वा इति न कृत्वा,भवन्तः तत् निःशुल्कं डाउनलोड् कर्तुं भण्डारपृष्ठं गत्वा परीक्षितुं शक्नुवन्ति।。
भवतः परीक्षणं विकासदलस्य आधिकारिकक्रीडायाः प्रारम्भात् पूर्वं सम्भाव्यसॉफ्टवेयर-हार्डवेयर-सङ्गति-समस्यानां उत्तमरीत्या संग्रहणं कर्तुं साहाय्यं कर्तुं शक्नोति, तथा च सम्भाव्य-प्रदर्शन-जोखिमानां नैमित्तिक-समस्यानां च अधिकं मूल्याङ्कनं कर्तुं शक्नोति"Black Myth: Wukong" इत्यस्य अन्तिमविमोचनगुणवत्तां सुधारयितुम्।。