समाचारं

बाइडेन् निर्वाचनात् निवृत्तः अभवत् ततः परं ट्रम्पः लापरवाहः अभवत्! एकः नीचः आक्रमणः हैरिस् इत्यस्मै अवसरं दत्तवान्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोर बिन्दव

1. हैरिस् तस्याः दलं च निश्चितरूपेण महिला अभियोजकरूपेण तस्याः भूमिकायां, सार्वजनिकाभियोजकव्यवस्थायां तस्याः वृत्तान्तं च निरन्तरं बोधयिष्यन्ति। ट्रम्पस्य दृष्ट्या सः सैन्फ्रांसिस्को-नगरस्य वा अन्येषु क्षेत्रेषु वा सुरक्षास्थितेः उपयोगं कृत्वा हैरिस्-महोदयस्य आलोचना अपि कर्तुं शक्नोति ।

2. वर्तमानस्विंग् अवस्थासु "जङ्गमेखला" "सूर्यमेखला" च सन्ति, अपि च "आर्थिकविकासेन विस्मृतः क्षेत्रः" इति अन्यत् पदमपि अस्ति मतदाताः स्वयमेव मन्यन्ते यत् आर्थिकविकासेन विस्मृता पीढी इति कारणतः तेषां कृते एतादृशं अभ्यर्थी चिनुतव्यं यः विद्यमानं प्रतिष्ठानं बाधितुं शक्नोति।

3. हैरिस् इत्यस्य उम्मीदवारत्वात् पूर्वं पश्चात् च ट्रम्पः अस्थायीकृष्णवर्णीयमहिलायाः प्रति निराकरणात्मकं दृष्टिकोणं दर्शितवान् । एतादृशेन अवमाननायाः कारणात् ट्रम्पः प्रत्यक्षतया बाइडेनस्य सम्मुखीभवने यत् विवेकशीलतां संयमं च नष्टवान् - सः हैरिस् इत्यस्य उपरि अरुचिकरं व्यक्तिगतं आक्रमणं कृतवान् तथा च स्विंग् राज्येषु मध्यममतदातानां कृते एतत् स्वीकार्यं नास्ति |.

4. हैरिस् इत्यस्य वर्तमाननिर्वाचनसङ्ख्याः खलु दृष्टिगोचराः, उत्साहवर्धकाः च सन्ति, परन्तु ते अपि “त्रीणि वस्तूनि सन्ति येन निर्वाचनस्य प्रारम्भिकपदेषु ऊर्ध्वगामिनी चक्रं सामान्यतया मासत्रयं यावत् स्थातुं असम्भाव्यम् इति मन्यते . हैरिस् इत्यस्याः साक्षात्कारः अद्यापि मीडियाद्वारा न कृतः एकदा तस्याः अनन्तरं वक्तव्यं व्यभिचरति अथवा अन्यथा रिपब्लिकनपक्षेण तस्याः उपरि आक्रमणं भवति तदा पुनः निर्वाचनं परिवर्तयितुं निश्चितम् अस्ति।

आमुख:अगस्तमासस्य ६ दिनाङ्के बीजिंगसमये सायं अमेरिकीडेमोक्रेटिकपक्षस्य उम्मीदवारः हैरिस् इत्यनेन घोषितं यत् तस्याः रनिंग डिप्टी मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् भविष्यति । अमेरिकादेशस्य बहुविधमतदानसंस्थानां अनुसारं हैरिस् अद्यतननिर्वाचनेषु सीधा-रेखा-ऊर्ध्वप्रवृत्तौ अस्ति, केषुचित् स्विंग्-राज्येषु बाइडेन्-महोदयं अतिक्रान्तवान्, चतुर्षु स्विंग्-राज्येषु ट्रम्पं अतिक्रान्तवान् च अमेरिकीनिर्वाचनपर्यन्तं शतदिनात् न्यूनं समयः अस्ति, अद्यापि डेमोक्रेटिक-रिपब्लिकन्-दलयोः मध्ये निर्वाचनस्य "युद्धं" निरन्तरं प्रचलति । अस्मिन् अंके वयं आमन्त्रितवन्तःयू चुआन्मैन्, चीनीयविश्वविद्यालयस्य हाङ्गकाङ्गस्य शेन्झेन् इन्स्टिट्यूट् आफ् इन्टरनेशनल् अफेयर्स् इत्यस्य सहायकसंशोधकः,अपि चलियू जियाहाओ, सहायक शोधकर्ता, मिंगझी अन्तर्राष्ट्रीय शोध संस्थान, अस्मान् अमेरिकादेशस्य अन्वेषणं प्राप्तुं नेतुम्।

1.निमन्त्रकः:हैरिस् इत्यनेन स्वस्य उपनिदेशकस्य घोषणायाः पूर्वं पेन्सिल्वेनिया-देशस्य राज्यपालः भवितुम् अर्हति इति व्यापकाः अनुमानाः अभवन् । परन्तु अगस्तमासस्य ६ दिनाङ्के सहसा घोषितं यत् सः उपनिदेशकः वस्तुतः मिनेसोटा-राज्यपालः वाल्ज् आसीत् सः किमर्थं उपनिदेशकः आसीत् । डेमोक्रेट्-दलस्य जनाः किं चिन्तयन्ति ?

त्वं चुआनमनः : १.खलु अन्ये अभ्यर्थिनः सन्ति, यथा अत्यन्तं मुखरः पेन्सिल्वेनिया-राज्यपालः शापिरो;एरिजोना अमेरिकी सिनेटर केली, 1999।परन्तु अन्ते मिनेसोटा वाल्ज् इत्यस्य चयनं कृत्वा अनेके विचाराः आसन्, यत् तुल्यकालिकरूपेण अज्ञातम् अस्ति ।

एकतः अमेरिकीसंवैधानिकव्यवस्थायाः अन्तर्गतं राष्ट्रपतिस्य उपराष्ट्रपतिस्य च शक्तिः अतीव विषमरूपेण वितरिता अस्ति उपराष्ट्रपतिस्य अधिकं प्रतीकात्मकं महत्त्वं वर्तते, सः राष्ट्रपतिस्य लोकप्रियतां आव्हानं कर्तुं न शक्नोति अपरपक्षे वर्तमाननिर्वाचनस्थितौ उभयोः पक्षयोः "व्यापकजनसमूहस्य समर्थनं प्राप्तुं" आवश्यकता वर्तते । हैरिस् महिलापात्रत्वेन अल्पसंख्याकत्वेन च प्लस् अपि च माइनस् च अस्ति । परम्परागतरूपेण श्वेतवर्णीयस्य अमेरिकन-ईसाई-समाजस्य, विशेषतः रूढिवादीनां क्षेत्रेषु, हैरिस्-व्यक्तित्वस्य आकर्षणं तुल्यकालिकरूपेण दुर्बलं भविष्यति यदा तस्याः उपराष्ट्रपति-सहभागिनः चयनं भवति तदा तस्याः कृते सर्वाधिकं महत्त्वपूर्णं वस्तु यथासम्भवं स्वस्य दोषाणां पूर्तिः भवति

मिनेसोटा-नगरस्य चयनं कृत्वा विशेषाणि भौगोलिकविचाराः अपि सन्ति । यद्यपि मिनेसोटा पारम्परिक अर्थे स्विंग् राज्यं नास्ति तथापि तस्य भौगोलिकं स्थानं वस्तुतः ग्रेट् लेक्स क्षेत्रस्य अस्ति, चीनदेशस्य शाण्डोङ्ग बोहाई क्षेत्रस्य सदृशं अस्य मतदातासंरचना, आर्थिकदबावः, रूढिवादीनां परम्पराणां प्रतिनिधित्वं कुर्वती ईसाई संस्कृतिः च सर्वेऽपि श्रेष्ठाः सन्ति अन्ये स्विंग् अवस्थाः ।

व्यक्तिगतदृष्ट्या वाल्ज् मिनेसोटा-सङ्घीय-राजनीतिषु बहुवर्षेभ्यः कार्यं कुर्वन् अस्ति, तस्य समृद्धः राजनैतिक-अनुभवः च अस्ति । तस्मिन् एव काले वाल्ज् इत्यस्य स्वस्य शैक्षिकपृष्ठभूमिः पारम्परिकार्थे “शीर्षछात्रः” नास्ति, ततः सः स्नातकपदवीं प्राप्तवान् आल्मा मेटरः तुल्यकालिकरूपेण अज्ञातः, परन्तु तस्य समृद्धः राजनैतिकः अनुभवः हैरिस् इत्यस्य पूरकः अस्ति यतः हैरिस् अभियोजकव्यवस्थायां जातः, तस्याः राजनैतिकजीवनवृत्ते काश्चन उपलब्धयः अभावः अस्ति, यत् तस्याः आलोचनायाः कारणेषु अन्यतमम् अस्ति

2.निमन्त्रकः:यदि वाल्ज्, हैरिस् च अद्यापि पारम्परिकार्थे भागीदारौ स्तः तर्हि ते अत्यन्तं पूरकौ स्तः । रिपब्लिकन्-पक्षं दृष्ट्वा वैन्सः केचन रस्ट्-बेल्ट्-मतदातारः आकर्षयितुं शक्नोति, परन्तु तस्य राजनैतिक-पुनरावृत्तिः, परिचयः च ट्रम्पस्य अत्यन्तं पूरकं न दृश्यते, तेषां राजनैतिकदृष्टिकोणाः च विशेषतया सुसंगताः सन्ति, वैन्सः अपि अधिकं चरमपक्षीयः भवितुम् अर्हति किं भवन्तः मन्यन्ते यत् सः उत्तमः धावनसहचरः भविष्यति ?

त्वं चुआनमनः : १.वैन्सः एकस्य स्वनिर्मितस्य पुरुषस्य विशिष्टः प्रतिनिधिः इति चित्रितः अस्ति यः एकतः रस्ट् मेखलायां मतदातान् आकर्षयति ट्रम्पः ट्रम्पः च ३०, ४० वर्षीयौ ट्रम्पवादस्य निष्ठावान् इति सेवां कर्तुं उत्तराधिकारी, २०२८ तमे वर्षे राष्ट्रपतिपदस्य कृते स्प्रिण्ट्।

परन्तु वैन्सस्य व्यक्तित्वम् अपि अतीव विवादास्पदम् अस्ति यथा, तस्य गौरवपूर्णशैक्षिकपृष्ठभूमिः व्यावसायिकपुनरावृत्तिः च तस्य पृष्ठतः वित्तदातृणां प्रबलसमर्थनात् राजनैतिकनिवेशात् च अविभाज्यम् अस्ति तस्मिन् एव काले तस्य "रेडनेक् एलेजी" इति पुस्तकं वस्तुतः रस्ट् मेखलाविषये वर्णनस्य, चिन्तनस्य च कारणेन विवादास्पदम् आसीत् ।समीक्षकाः मन्यन्ते यत् वैन्सः स्वयमेव केवलं अवसरवादी अस्ति, तस्य बहु प्रतिनिधित्वं नास्ति, अथवा तस्य व्यक्तित्वस्य आकारः अधिकः अस्ति

अपि च, २०२१ तमे वर्षे साक्षात्कारे वैन्स् इत्यस्य वचनेन अपि महत् विवादः उत्पन्नः यत् अमेरिकादेशे बहवः महिलाः सन्ति येषां बालकाः नास्ति, ते "सन्ततिहीनाः बिडालमहिलाः" सन्ति एतेन बहवः महिलाः वंध्याः न सन्ति, परन्तु विविधसामाजिकपर्यावरणकारकैः प्रभाविताः इति न गृह्यते । अतः इदानीं तस्य मतदानं बहु अधिकं नास्ति, केचन परिणामाः अपि दर्शयन्ति यत् सः अन्तिमेषु वर्षेषु सर्वाधिकं दुष्टं निर्वाचनं कृत्वा उपराष्ट्रपतिपदस्य उम्मीदवारः अस्ति।

3.निमन्त्रकः:पूर्व अभियोजकत्वेन हैरिस् इत्यस्य परिचयः ट्रम्पस्य वर्तमानपरिचयः दोषी अपराधी इति सर्वथा विपरीतम् अस्ति। उभयतः अभियानाः अभ्यर्थीनां परिचयेषु लेबल्-प्रयोगं कथं करिष्यन्ति इति भवतः मतम्? किं सम्प्रति डेमोक्रेटिकपक्षस्य अन्तः हैरिस् इत्यस्य समर्थनस्य सहमतिः अस्ति?

त्वं चुआनमनः : १.बाइडेन् उत्तराधिकारी भवितुं अभियानात् आरभ्य हैरिस् अभियोजकत्वेन स्वस्य जीवनवृत्तं अधिकतमं कृतवती अस्ति । यदा सा आधिकारिकतया डेमोक्रेटिक-पक्षेण नामाङ्किता अभवत्, तदा सा स्वस्य प्रथमे सार्वजनिकयोजनायां अभियोजकत्वेन स्वस्य कार्यानुभवस्य उपरि बलं दत्तवती, स्पष्टं कृतवती यत् सा वालस्ट्रीट्-शिकारीणां आर्थिक-अपराधानां अनुसरणं कृतवती स्त्रियाः अधिकारस्य उल्लङ्घनस्य अपराधिनः प्रति दयां न कुर्वन्तु। वस्तुतः मुख्यतया ट्रम्पविरुद्धं केषुचित् अद्यतनमुकदमेषु केन्द्रितम् अस्ति ।

हैरिस् तस्याः दलं च अवश्यमेव महिला अभियोजकरूपेण तस्याः भूमिकायां अभियोजकरूपेण तस्याः अभिलेखं च निरन्तरं बोधयिष्यन्ति। परन्तु ट्रम्पस्य दृष्ट्या रिपब्लिकन्-पक्षः सैन्फ्रांसिस्को-नगरस्य वा अन्येषु क्षेत्रेषु वा सुरक्षास्थितेः उपयोगं कृत्वा हैरिस्-आलोचनाय अपि कर्तुं शक्नोति ।

हैरिस् इत्यस्य समर्थनं वस्तुतः प्रथमं काङ्ग्रेसतः प्राप्तम्। सम्प्रति डेमोक्रेटिकपक्षस्य हैरिस् इत्यस्य कृते एकता उच्चा अस्ति, तस्य समर्थने तुल्यकालिकरूपेण सर्वसम्मतिः भवितुमर्हति ।

4.निमन्त्रकः:सामान्यनिर्वाचने सर्वाधिकं महत्त्वपूर्णं वस्तु प्रमुखस्विंग् राज्यानि सन्ति। मतदानेन ज्ञायते यत् अमेरिकादेशस्य सप्तसु प्रमुखेषु स्विंग्-राज्येषु चतुर्षु सम्प्रति हैरिस् अग्रणी अस्ति । यतो हि प्रचारनिधिः स्थापितः अस्ति तथा च मीडियाजनमतमार्गदर्शनस्य विषयः अस्ति, अतः डेमोक्रेटिकपक्षः केचन मतदानदत्तांशं प्रभावितं कर्तुं शक्नोति। एतस्याः मतदानस्य सूचनायाः विषये भवतः किं मतम् ? स्विंग् अवस्थासु मनोवृत्तयः किमर्थम् एतावत् नाटकीयरूपेण परिवर्तन्ते ? मतदानं विश्वसनीयं वा ?

यू चुआन्मैन् : स्विंग् राज्येषु "रस्ट् बेल्ट्" "सनबेल्ट्" च अन्तर्भवति, अपि च "आर्थिकविकासेन विस्मृतः क्षेत्रः" इति अन्यत् उक्तिः अपि अस्ति मतदाताः स्वयमेव मन्यन्ते यत् आर्थिकविकासेन विस्मृता पीढी इति कारणतः तेषां कृते एतादृशं अभ्यर्थी चिनुतव्यं यः विद्यमानं प्रतिष्ठानं बाधितुं शक्नोति।. यदि वयं व्यापकं दृष्टिकोणं गृह्णामः तर्हि यूरोप-अमेरिका-देशयोः वर्तमानः चरमवामपक्षीय-दक्षिणपक्षीयः अतिवादः प्रायः विद्यमानव्यवस्थायाः विरुद्धं विद्रोहः एव भवति । यदा मतदाताः ख-पक्षस्य स्थाने क-पक्षाय मतदानं कुर्वन्ति तदा न तु क-पक्षस्य समर्थनं कुर्वन्ति, अपितु केवलं ख-पक्षस्य विरोधं प्रकटयितुं ।

वर्तमान अभियानं प्रति प्रत्यागत्य, वित्तीयसज्जातः प्रचारप्रयासपर्यन्तं, रिपब्लिकनपक्षः वा डेमोक्रेटिकपक्षः वा, सर्वाधिकं महत्त्वपूर्णं निवेशः "स्विंग् राज्येषु" भवति

मतदानस्य परिवर्तनं दृष्ट्वा सत्यं यत् ट्रम्प-हैरिस्-योः व्यक्तिगतशैल्याः, आन्तरिक-विदेश-नीतिः च अतीव भिन्नाः सन्ति । पूर्वं पश्चात् पश्यन् .बाइडेन् प्रशासनस्य प्यालेस्टाइनस्य समर्थनं मतदातानां अपेक्षां न पूरितवान् अतः दलस्य प्राथमिकनिर्वाचनकाले बहवः मतदाताः "अप्रतिबद्धं मतदानं" कृतवन्तः, येन स्पष्टं जातं यत् ते डेमोक्रेटिकपक्षस्य समर्थनं कर्तुं शक्नुवन्ति परन्तु बाइडेन् इत्यस्य कृते मतदानं न करिष्यन्ति इति अल्पसंख्यकत्वेन हैरिस् इत्यनेन एतत् "सुप्तं" मतदातां जागृतम् ।अस्मिन् वर्षे बहवः मतदाताः २०२४ तमे वर्षे प्रथमवारं राजनैतिकदानं करिष्यन्ति।एतयोः आँकडायोः अतिव्याप्तिः स्थितिं व्याख्यातुं शक्नोति दशकोटिनिधिना आगमनं वास्तवमेव हैरिस्-अभियानस्य अतीव महत् योगदानम् अस्ति।

लियू जियाहाओ : १.अहं मन्ये अभ्यर्थिनः दृष्ट्या त्रयः दृष्टिकोणाः सन्ति।

प्रथमं बाइडेन् इत्यस्य प्रदर्शनम् एतावत् दुर्बलम् आसीत् यत् स्विंग् राज्येषु निर्वाचनं प्रत्यक्षतया प्रभावितं कृतवान् । २७ जून दिनाङ्के वादविवादस्य अनन्तरं निर्वाचने डेमोक्रेटिकपक्षस्य समर्थनस्य दरः तुल्यकालिकरूपेण तीव्रगतिं प्रारब्धः अस्ति , तृतीयपक्षस्य अभ्यर्थीनां समर्थनं कर्तुं आरब्धवन्तः ।

द्वितीयं, हैरिस् खलु डेमोक्रेटिक-दलस्य कृते आशायाः किरणं आनयत् । बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिक-दलः शीघ्रमेव हैरिस्-महोदयस्य समर्थनार्थं एकीकृतः अभवत्, एकतः दलस्य आधिकारिणां आह्वानस्य कारणेन एव, अपरतः हैरिस्-इत्यनेन तुल्यकालिकः सभ्यः विकल्पः प्रदत्तः डेमोक्रेटिक पार्टी तथा केन्द्रवाममतदातारः वस्तुतः शीघ्रं एकीभवितुं आशां कुर्वन्ति, तथा च हैरिस् सर्वाधिकं वैधतायुक्तः अस्ति, अतः निर्वाचनं प्रवृत्तिं प्रतिकारं कृत्वा उत्थिता।

तृतीयम्, ट्रम्पस्य दृष्ट्या सः हैरिस् इत्यस्य विरुद्धं शीघ्रमेव प्रभावी रणनीतिं न विकसितवान् । हैरिस् इत्यस्य उम्मीदवारत्वात् पूर्वं पश्चात् च ट्रम्पः स्वस्य प्रतिद्वन्द्विनं किञ्चित्पर्यन्तं न्यूनीकृतवान्, अस्याः अस्थायीकृष्णवर्णीयायाः महिलायाः प्रति स्वस्य अवमाननं दर्शयन् ।एतादृशेन अवमाननायाः कारणात् ट्रम्पः प्रत्यक्षतया बाइडेनस्य सम्मुखीभवने यत् विवेकशीलतां संयमं च नष्टवान् - सः हैरिस् इत्यस्य उपरि अरुचिकरं व्यक्तिगतं आक्रमणं कृतवान् तथा च स्विंग् राज्येषु मध्यममतदातानां कृते एतत् स्वीकार्यं नास्ति |.

यथा मतदानं विश्वसनीयं वा इति, अहं अवगच्छामि यत् द्वौ अर्थौ स्तः। एकं संस्था विश्वसनीयः अस्ति वा इति, अपरं च निर्वाचनपरिणामस्य पूर्वानुमानं कर्तुं दत्तांशः समीचीनः अस्ति वा इति । अत्र बहवः मतदानसंस्थाः सन्ति, नमूनाकरणविधयः अपि बहुविधाः सन्ति, परिचालनविवरणानां कृते अपि बहु स्थानं वर्तते, दोषमूल्यं च तस्मिन् एव निर्भरं भवति ।

यदा द्वयोः दलयोः अभ्यर्थीनां मध्ये अन्तरं अत्यल्पं भवति तदा प्रायः मतदानं तावत् सूचकं न भवति । अधुना पेन्सिल्वेनिया-सदृशेषु राज्येषु ट्रम्पस्य द्विबिन्दु-अग्रता त्रुटि-अन्तरे एव अस्ति । तदतिरिक्तं यदा निर्वाचनस्थितिः तनावपूर्णा भवति तदा केचन सर्वेक्षणसंस्थाः एकस्य दलस्य मतदानदत्तांशं जानी-बुझकर न्यूनीकरिष्यन्ति, येन दलस्य मतदातानां मध्यममतदातृणां च समर्थनं उत्तेजितं भविष्यति अतः केचन जनाः वदन्ति यत् बाइडेन् इत्यस्य निर्वाचनात् निवृत्तिम् आग्रहयितुं किञ्चित्कालपूर्वं डेमोक्रेटिकपक्षस्य समर्थनस्य दरं जानी-बुझकर न्यूनीकृतं स्यात्।

परन्तु दीर्घकालीनदृष्ट्या निर्वाचनं खलु अभ्यर्थीनां समर्थने परिवर्तनं द्रष्टुं शक्नोति।हैरिस् इत्यस्य वर्तमाननिर्वाचनपरिणामाः खलु अतीव दृष्टिगोचराः, उत्साहवर्धकाः च सन्ति, परन्तु ते "नवाधिकारिणः त्रीणि अग्निशक्तयः" अपि सन्ति. हैरिस् इत्यनेन अद्यापि मीडियाभ्यः साक्षात्कारः न दत्तः, सर्वे प्रश्नं करिष्यन्ति यत् एकदा तस्याः अनन्तरं वक्तव्यं व्यभिचरति, अथवा अन्येषु पक्षेषु रिपब्लिकन्-पक्षेण सा खनिता आक्रमिता च भवति चेत्, पुनः निर्वाचनं परिवर्तयितुं निश्चितम् अस्ति इति।

5.निमन्त्रकः:इतः परं हैरिस् इत्यस्य अमेरिकादेशस्य अग्रिमराष्ट्रपतित्वस्य ५०% सम्भावना अस्ति । यूरोप-अमेरिका-देशयोः केषुचित् प्रमुखेषु देशेषु यथा युनाइटेड् किङ्ग्डम्, जर्मनी, यूरोपीयसङ्घः च वास्तवतः महिलानेतारः अभवन् वा वर्तमानकाले वा सन्ति किं अमेरिकादेशः महिलानेतृणां कृते, वर्णस्य च व्यक्तिस्य राष्ट्रपतिपदस्य सेवां कर्तुं सज्जः अस्ति? सम्प्रति अमेरिकनसमाजस्य मध्ये महिलाराष्ट्रपतिस्य उपस्थितिः अद्यापि काश्चन कष्टानि सन्ति इति भाति ।

त्वं चुआनमनः : १.ऐतिहासिकदृष्ट्या २००९ तमे वर्षे ओबामा अमेरिकीराष्ट्रपतिस्य त्वचावर्णस्य समस्यायाः समाधानं कृतवान् २०२१ तमे वर्षे हैरिस् उपराष्ट्रपतिः अभवत्, अमेरिकीराष्ट्रपतित्वेन महिलानां कृते काचस्य छतम् सफलतया पादं पातितवान् ।

सम्प्रति महिलापात्रः अथवा वर्णस्य व्यक्तिः भवितुं अधिकं प्लस् भवति अवश्यं विरोधस्य स्वराः सन्ति, परन्तु तेषु अधिकांशः तुल्यकालिकरूपेण रूढिवादीनां धार्मिकाणां जनानां कृते आगच्छति। वस्तुतः अमेरिकादेशः अद्यापि ईसाईधर्मस्य अथवा कैथोलिकधर्मस्य आधिपत्यं युक्तः समाजः अस्ति, अतः अद्यापि महिलानां भूमिकानां बहु अस्वीकारः अस्ति, विशेषतः अत्यन्तं रूढिवादीनां कृते।

यदि हैरिस् इदानीं आव्हानं पूरयितुम् इच्छति तर्हिएकतः स्त्रियाः कोमलतां सहानुभूतिञ्च निरन्तरं दर्शयितुं, परन्तु महत्त्वपूर्णं यत्, यूके-देशस्य थैचर-महोदयायाः, मेइर्-महोदयायाः च सदृशस्य तथाकथितस्य "लोह-महिला" इत्यस्याः परिचयं प्रतिबिम्बयितुं भवति इजरायले लोहमुष्टिना देशस्य शासनस्य तस्याः पक्षं दर्शयति स्म .अन्येषु शब्देषु, हैरिस् एकः बलिष्ठः वा राजनैतिकनेता वा इति स्वस्य निर्णायकतां दर्शयितुं अवसरं प्रतीक्षते।