2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिशप्रसारणनिगमस्य (BBC), तुर्कीदेशस्य अनाडोलुसमाचारसंस्थायाः, एसोसिएटेड् प्रेसस्य च समाचारानुसारं १२ अगस्तदिनाङ्के स्थानीयसमये फ्रान्स-जर्मनी-युनाइटेड्-किङ्ग्डम्-देशयोः नेतारः संयुक्तवक्तव्यं प्रकाशितवन्तः यत् ते युद्धविरामस्य समर्थनं कुर्वन्ति इति गाजा पट्टिका। "वयं सहमताः यत् अधिकं विलम्बं न भवति"।
तदतिरिक्तं इराणस्य तस्य मित्रराष्ट्राणां च आह्वानं कृतम् यत् ते द्वन्द्वं अधिकं न वर्धयन्तु, युद्धविरामसम्झौतां कृत्वा बन्धकान् मुक्तुं च सम्भावना खतरे स्थापयितुं शक्नुवन्ति।
अगस्तमासस्य १० दिनाङ्के स्थानीयसमये गाजानगरस्य विद्यालयेषु इजरायलस्य वायुप्रहारैः १०० तः अधिकाः जनाः मृताः । दृश्य चीन
समाचारानुसारं १२ तमे स्थानीयसमये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जर्मनीदेशस्य चान्सलरः श्कोल्ज्, ब्रिटिशप्रधानमन्त्री स्टारमर च संयुक्तवक्तव्ये हस्ताक्षरं कृतवन्तौ । गाजापट्टे युद्धविरामस्य प्रचारार्थं कतार-मिस्र-अमेरिका-देशयोः प्रयत्नस्य स्वागतं कुर्वन्ति इति वक्तव्ये, बन्धकान् मुक्तुं सम्झौतेः च स्वागतं कुर्वन्ति।
"वयं सहमताः यत् अग्रे विलम्बः न भवितुम् अर्हति" इति वक्तव्ये उक्तं यत्, हमास-सङ्घटनेन निरुद्धानां मुक्तिः अवश्यं करणीयः, गाजा-पट्टिकायाः जनानां मानवीय-सहायतायाः अबाधित-प्रवेशः भवितुम् अर्हति इति
तदतिरिक्तं वक्तव्ये इदमपि उक्तं यत्, "अस्मिन् क्षेत्रे तनाववृद्धेः विषये वयं अतीव चिन्तिताः स्मः, तनावानां निवारणाय क्षेत्रीयस्थिरतां प्राप्तुं च सर्वसम्मत्या प्रतिबद्धाः स्मः। अस्मिन् सन्दर्भे वयं विशेषतया इरान्-देशं तस्य मित्रराष्ट्राणि च प्रतिकारात्मकानि आक्रमणानि न कर्तुं आह्वयामः to avoid अधिकं क्षेत्रीयतनावानां वर्धनं युद्धविरामसम्झौतां प्राप्तुं बन्धकान् मुक्तुं च सम्भावनाः खतरे स्थापयितुं च” इति ।
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये स्टारमर इत्यनेन ईरानीराष्ट्रपति पेजेश्यान् इत्यनेन सह ३० मिनिट् यावत् दूरभाषः कृतः । आह्वानस्य समये स्टारमरः इरान् इजरायल्-देशे आक्रमणं न कर्तुं आह्वयत् ।
स्टारमरः उक्तवान् यत् सः क्षेत्रस्य स्थितिविषये अतीव चिन्तितः अस्ति तथा च सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते स्थितिं न्यूनीकर्तुं अधिकं क्षेत्रीयसङ्घर्षं परिहरन्तु इति तस्य कार्यालयेन विज्ञप्तौ उक्तम्। सः इरान् इजरायल्-देशे आक्रमणं न कर्तुं आह्वयत्, युद्धं कस्यचित् हिताय नास्ति इति च अवदत् ।
स्टारमरः इदमपि बोधयति यत् सः तत्कालं युद्धविरामस्य, सर्वेषां बन्धकानां मुक्तिं, गाजा-देशाय मानवीयसाहाय्यस्य वर्धनं च समर्थयति, सर्वेषां पक्षैः कूटनीतिकवार्तालापद्वारा एतानि लक्ष्याणि प्राप्तुं ध्यानं दातव्यम् इति।
तदतिरिक्तं श्कोल्ज् इत्यनेन १२ दिनाङ्के पेज्जेची इत्यनेन सह अपि दूरभाषः कृतः, मध्यपूर्वस्य स्थितिः अधिकाधिकं न वर्धयितुं सर्वप्रयत्नाः करणीयः इति आह्वानं कृतवान् श्कोल्ज् इत्यनेन अपि बोधितं यत् सः अन्ततः युद्धविरामसम्झौतेः आह्वानं कृतवान् । तस्य कार्यालयेन उक्तं यत् एतत् क्षेत्रस्य स्थितिं सुलभं कर्तुं महत्त्वपूर्णं योगदानम् अस्ति।
हमास-लेबनान-हिजबुल-अधिकारिणः वरिष्ठानां हत्याकाण्डात् मध्यपूर्वे तनावाः वर्धिताः सन्ति ।
हमास-पोलिट्ब्यूरो-नेता हनियाहः तेहरान-नगरे ३१ जुलै-दिनाङ्के स्थानीयसमये आक्रमणे मृतः । हमास-इरान्-देशयोः इजरायल्-देशे आक्रमणस्य आरोपः कृतः, प्रतिशोधस्य च प्रतिज्ञा कृता ।
अगस्तमासस्य प्रथमे दिने स्थानीयसमये इरान्देशस्य तेहराननगरे इस्लामिकक्रान्तिचतुष्कोणे स्वर्गीयहमासनेताहनीयेहस्य तस्य अंगरक्षकाणां च अन्त्येष्टौ भागं ग्रहीतुं ईरानीजनाः एकत्रिताः आसन्। दृश्य चीन
इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य प्रवक्ता अली मोहम्मद नैनी इत्यनेन ११ तमे स्थानीयसमये उक्तं यत् इराणः इजरायलस्य "मूर्खव्यवहारस्य" प्रतिक्रियां "उचितसमये" दास्यति इति।
अमेरिकी रक्षाविभागेन ११ तमे स्थानीयसमये सायंकाले एकं वक्तव्यं प्रकाशितं यत् अमेरिकी रक्षासचिवः ऑस्टिन् "जॉर्जिया" क्रूज् क्षेपणास्त्रपरमाणुपनडुब्बीम् मध्यपूर्वं गन्तुं आदेशं दत्तवान्, तथा च "अब्राहम लिङ्कन्" विमानं अपि पृष्टवान् carrier strike group इति क्षेत्रं प्रति यात्रायाः त्वरिततायै ।
इजरायलस्य टाइम्स् इति पत्रिकायाः ११ तमे स्थानीयसमये द्वयोः स्रोतयोः उद्धृत्य उक्तं यत् इजरायल् इत्यनेन मूल्याङ्कनं कृतम् यत् इरान् आगामिषु कतिपयेषु दिनेषु इजरायल्-देशे प्रतिकारात्मकानि आक्रमणानि करिष्यति इति।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं व्हाइट हाउस् इत्यनेन इजरायलस्य मूल्याङ्कनस्य पुष्टिः १२ तमे स्थानीयसमये कृता यत् इराणः अस्मिन् सप्ताहे एव इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति।
पूर्वसूचनासु ज्ञातं यत् १० तमे स्थानीयसमये इजरायलरक्षासेना गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृतवती । गाजापट्टिकायाः मीडियाकार्यालयेन उक्तं यत् अस्मिन् आक्रमणे शताधिकाः जनाः मृताः, दर्जनशः जनाः अपि घातिताः। यस्य विद्यालयस्य उपरि आक्रमणं जातम् सः उत्तरे गाजा-पट्टिकायाः गाजा-नगरस्य केन्द्रे दराज-परिसरस्य अस्ति अयं विद्यालयः स्थानीयविस्थापितानां जनानां आश्रयस्थानम् अस्ति । यदा आक्रमणं जातम् तदा स्थानीयनिवासिनः विद्यालयस्य प्रार्थनाभवने प्रातःकाले प्रार्थनां कुर्वन्ति स्म।
परन्तु इजरायल्-देशेन इजरायल-सैन्य-आक्रमणस्य लक्ष्यं "हमास-कमाण्ड-पोस्ट्" इति, वायु-आक्रमणेन विद्यालयस्य "महत्त्वपूर्णं क्षतिः" न अभवत् इति आग्रहः कृतः
इजरायल-रक्षाबलेन एकस्मिन् वक्तव्ये उक्तं यत्, "हमास-कमाण्ड-पोस्ट्"-द्वयं प्रहारयितुं त्रीणि "सटीक-निर्देशित-बम्ब-" उपयुज्य १९ "हमास-जिहाद्-उग्रवादिनः" निर्मूलितवती इजरायल-रक्षा-सेनायाः प्रवक्ता डैनियल-हगारी इत्यनेन अपि दावितं यत् गाजा-सर्वकारेण प्रकाशिताः क्षति-अङ्काः इजरायल-सेनायाः कृते उपलभ्यमान-सूचनया सह असङ्गताः सन्ति इति।
समाचारानुसारं गाजापट्टिकायां स्वास्थ्यविभागेन १२ तमे स्थानीयसमये प्रकाशितानि आँकडानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् आरभ्य ३९,८९७ प्यालेस्टिनीजनाः मृताः, ९२,००० तः अधिकाः घातिताः च।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।