ब्रिटिशमाध्यमानां ध्यानम् : चीनदेशेन "बृहत्भक्षकाणां खादनं प्रसारणं च" इत्यादीनां अराजकतायाः पर्यवेक्षणं सुदृढं कर्तुं नूतनाः नियमाः प्रवर्तन्ते
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटिश "डेली टेलिग्राफ" लेखः अगस्तमासस्य ११ दिनाङ्के, मूलशीर्षकः : चीनदेशः अतिभोजनं कुर्वतां खाद्यब्लॉगर्-जनानाम् पर्यवेक्षणं सुदृढं करोति, जनान् च भोजनस्य अपव्ययम् न कर्तुं चेतयति९ अगस्तदिनाङ्के बीजिंग-नगरेण अन्तर्जाल-प्रसिद्धानां, ऑनलाइन-एङ्कर्-इत्यस्य च विषये नूतनानां नियामक-विनियमानाम् ("सजीव-प्रसारणस्य कृते बीजिंग-अनुपालन-मार्गदर्शिकाः," इतः परं "मार्गदर्शिकाः" - सम्पादकस्य टिप्पणी) इति उल्लिखितं, तेषां व्यवहारस्य विषये नियमाः जारीकृताः, यत्र चेतनः अपि अस्ति "खाद्यस्य अपव्ययः" सहितं ३१ अनुपालनावश्यकतानां विरोधं कुर्वन्तु।
बीजिंग-नगर-प्रशासनेन मार्केट-विनियमन-कृते निर्मिताः "मार्गदर्शिकाः" निर्धारयन्ति यत् ऑनलाइन-एङ्कर्-जनाः अवैध-अनैतिक-घटनानां, यातायात-आधिपत्यस्य, असामान्य-सौन्दर्यस्य, "चावल-वृत्तस्य" अराजकतायाः, धन-पूजायाः इत्यादीनां अस्वस्थ-घटनानां च सचेतनतया विरोधं कुर्वन्तु
"बृहद्भक्षकाः" भक्षकाः दर्शकैः प्रसन्नाः सन्तः विस्मयकारीमात्रायां भोजनं खादन्ति, एषः व्यवहारः चीनसर्वकारस्य अन्नस्य अपव्ययविरुद्धस्य अभियानस्य विरुद्धं भवति चीनस्य राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः विशेषसंशोधनसमूहेन २०२० तमे वर्षे प्रकाशितेन शोधप्रतिवेदनेन ज्ञायते यत् चीनदेशे केवलं नगरीयभोजने खाद्यस्य अपव्ययः प्रतिवर्षं न्यूनातिन्यूनं ३४ अरबकिलोग्रामपर्यन्तं भवति।
बीजिंग-नगरेण "मार्गदर्शिकाः" निर्गन्तुं पूर्वं चीनसर्वकारः "बृहत्भक्षकाणां खादनं प्रसारणं च" इति अराजकतां नियन्त्रयति स्म । २०२१ तमे वर्षे चीनदेशेन खाद्यअपशिष्टविरोधी कानूनम् अङ्गीकृतम्, यस्मिन् ऑनलाइन-श्रव्य-वीडियो-सेवाप्रदातृभ्यः अत्यधिकभोजनं, अतिभोजनं, अन्यं खाद्य-अपशिष्टं च प्रवर्धयन्तः कार्यक्रमाः अथवा श्रव्य-वीडियो-सूचनाः उत्पादयितुं, प्रकाशयितुं, प्रसारयितुं च निषिद्धम् अस्ति
यद्यपि एतेन नियमेन "बृहत्भक्षकाणां खादनं प्रसारणं च" इति घटना न्यूनीकृता अस्ति तथापि बहवः लंगराः अद्यापि अदृष्टतया अत्यन्तं बृहत् परिमाणेन भोजनस्य आदेशं ददति अपि तु ते कॅमेरा परिवर्तयन्ति वा अन्येषां भोजनार्थिनः सम्मिलितुं आमन्त्रयन्ति वा । केचन लंगराः अपि योजयिष्यन्ति यत् तेषां भोजनं पचयितुं बहु व्यायामः कृतः, अथवा "खाद्यस्य अपव्ययः न भवति, कृपया स्वस्थः भवन्तु" इति चेतावनीसन्देशं विडियो-पर्दे प्रदर्शयिष्यन्ति यथा, केचन खाद्यब्लॉगर्-जनाः चीनस्य विभिन्नभागेभ्यः स्वादिष्टानि भोजनानि स्वादयितुं मार्गदर्शकत्वेन स्वं वर्णयन्ति, न तु पेटू "बृहत्भक्षकः" लंगरः इति
अन्यः एकः वीडियो ब्लोगरः अद्यैव एकस्मिन् बारबेक्यू भोजनालये प्रायः द्वौ पाउण्ड् मांसस्य आदेशं दत्तवान् इति विडियो स्थापितवान्, यत् चतुर्णां जनानां कृते पर्याप्तम् आसीत् । सा राहगीरान् स्वेन सह भोजनार्थम् आमन्त्रयति, भोजनस्य अन्ते प्रेक्षकाणां समक्षं रिक्तानि थालीनि प्रदर्शयति च । परन्तु चीनदेशेन २०२१ तमे वर्षे खाद्यअपशिष्टविरोधीकायदानानि कार्यान्वितुं पूर्वमेव तस्याः अधिकांशेषु भिडियोषु तस्याः भोजनकक्षस्य मेजः अभक्षितैः भोजनैः विकीर्णः आसीत् ।
"बिग् ईटर मुकबङ्ग" इत्यस्य दर्शकाः प्रायः ब्लोगरस्य "लोहस्य उदरस्य", स्लिम-आकृतिस्य च ईर्ष्याम् अनुभवन्ति । तथापि केचन भाष्यकाराः अधिकं संशयिनः सन्ति । "एतावत् खादित्वा तावत् कृशः स्थातुं न शक्यते" इति एकः दर्शकः अवदत् यः ब्लोगरं भोजनस्य अपव्ययः त्यक्तुं पृष्टवान् । (लेखिका केटी वोङ्ग, अनुवादकः वाङ्ग हुइकोङ्गः)