समाचारं

यूरोपीयसङ्घस्य "विदेशमन्त्री" राष्ट्रियसुरक्षामन्त्रीविरुद्धप्रतिबन्धानां विषये विचारं कर्तुं आह्वयति : गाजादेशाय सहायतां कटयितुं तस्य आह्वानं युद्धापराधं प्रेरयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] रूसी उपग्रहसमाचार एजेन्सी इत्यस्य अनुसारं विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन ११ तमे स्थानीयसमये सामाजिकमाध्यममञ्चे X इत्यत्र पोस्ट् कृत्वा यूरोपीयसङ्घं इजरायलस्य राष्ट्रियसुरक्षायां प्रतिबन्धं स्थापयितुं विचारयितुं आह्वानं कृतम् मन्त्री बेन् ग्विर्। सः तस्मिन् पोस्ट् मध्ये अवदत् यत् बेन्-ग्वेल् इत्यनेन गाजा-पट्टिकायाः ​​इन्धनं कटयितुं साहाय्यं च आह्वितम्, यत् "युद्धापराधं प्रेरयति" इति ।
विदेशीयमाध्यमेभ्यः यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिस्य बोरेल् इत्यस्य सञ्चिकाचित्रम्
बोरेल् इत्यनेन पोस्ट् कृतम् यत्, “यदा विश्वं गाजा-देशे युद्धविरामस्य कृते धक्कायति तदा मन्त्री बेन्-ग्वेल् इत्ययं स्मोट्रिच् (इजरायल-वित्तमन्त्री) इत्यस्य अशुभ-वाक्पटुतायाः इव आह्वानं करोति .
प्रतिवेदनानुसारं बोरेल् इजरायलसर्वकारेण अपि आह्वानं कृतवान् यत् सः प्रोत्साहनात् युद्धापराधपर्यन्तं "स्पष्टतया स्पष्टरेखां आकर्षयतु" इति । "अहं इजरायल-सर्वकारेण आग्रहं करोमि यत् युद्ध-अपराधानां एतेभ्यः प्रोत्साहनेभ्यः स्पष्टतया दूरं भवतु, इजरायल-सर्वकारेण च आह्वानं करोमि यत् सः तत्कालं (गाजा-देशे) युद्धविरामं प्राप्तुं अमेरिका, कतार-मिस्र-देशैः प्रवर्धितेषु वार्तायां सद्भावनायां प्रवृत्तः भवतु। बोरेल् इत्यनेन अपि उक्तम् ।
पूर्वं १८ जुलै दिनाङ्के प्रातःकाले स्थानीयसमये बेन्-ग्वेल् जेरुसलेम-नगरस्य पुरातननगरस्य मन्दिरपर्वतं (मुसलमानैः "पवित्रहरामः" इति कथ्यते) गत्वा गाजादेशे युद्धविरामवार्तालापं बाधितुं धमकीम् अयच्छत् बेन् ग्विर् इत्यनेन उक्तं यत् सः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि अन्तर्राष्ट्रीयदबावस्य अधीनतां न स्वीकृत्य गाजादेशे सैन्यकार्यक्रमं निरन्तरं कर्तुं दबावं स्थापयति। सः उक्तवान् यत् हमास-सङ्घस्य विनाशार्थं इजरायल्-देशेन गाजा-पट्टिकायाः ​​दक्षिणतमस्य राफा-नगरस्य गभीरं युद्धं कर्तव्यम् । गाजा-पट्टिकायाः ​​इन्धनस्य आपूर्तिं कटयित्वा मानवीयसाहाय्यस्य प्रतिबन्धः करणीयः इति अपि सः आह्वानं कृतवान् ।
मीडिया-समाचार-पत्रानुसारं इजरायल-वित्तमन्त्री स्मोट्रिच्-इत्यनेन अद्यैव "२० लक्षं गाजा-देशवासिनां बुभुक्षायाः कृते त्यक्तुं उचितं नैतिकं च भवितुम् अर्हति" इति विषये टिप्पणीः कृता, येन व्यापकं ध्यानं आकर्षितम् अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घः स्मोट्रिच् इत्यस्य प्रासंगिकटिप्पण्याः निन्दां कृत्वा वक्तव्यं प्रकाशितवान् । वक्तव्ये उक्तं यत् स्मोट्रिच् इत्यस्य टिप्पणी यत् "इजरायलेन द्विलक्षं नागरिकान् बुभुक्षितान् मृत्यवे" यावत् "बन्धकान् प्रत्यागच्छति" तावत् "युक्तियुक्तं नैतिकं च" भवितुम् अर्हति इति "अत्यन्तं निर्लज्जा" अस्ति तथा च अन्तर्राष्ट्रीयन्यायस्य मूलभूतमानवसिद्धान्तानां च अवहेलनं प्रदर्शयति । रीधा। यूरोपीयसङ्घः अपेक्षते यत् इजरायल-सर्वकारः स्मोट्रिच्-महोदयस्य टिप्पण्याः स्पष्टतया दूरीभवति, तथा च इजरायल्-देशः आग्रहं करोति यत् सः मानवीय-सहायतायाः पूर्णं निर्बाधं च प्रावधानं सुनिश्चित्य अन्तर्राष्ट्रीय-न्यायालयस्य प्रासंगिकान् संयुक्तराष्ट्र-सुरक्षा-परिषदः प्रस्तावान्, बाध्यकारी-आदेशान् च कार्यान्वतु |.
प्रतिवेदन/प्रतिक्रिया