"दक्षिणकोरिया प्रतिबन्धः" इति प्रवृत्त्या थाई पर्यटकाः चीनदेशं प्रति समुपस्थिताः भवन्ति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
थाईलैण्ड में हमारे संवाददाता झांग जिनरुओ हमारे संवाददाता नी हाओ●भारी जिम्मेदारियां२०१९ तमे वर्षे के-पॉप्, कोरिया-नाटकैः अन्यैः कोरिया-संस्कृतीनां च प्रभावेण महामारीतः पूर्वं दक्षिणकोरियादेशं प्रति थाई-पर्यटकानाम् संख्या नूतनं उच्चतमं स्तरं प्राप्तवती, कुलम् ५७२,००० इत्येव अभवत्, येन दक्षिणकोरियादेशं प्रति सर्वाधिकं पर्यटकानाम् संख्यां कृत्वा अयं देशः अभवत् आसियानक्षेत्रे कोरियादेशः । परन्तु दक्षिणकोरियादेशस्य विषये थाईपर्यटकानाम् उत्साहः अधुना एव शीतलः जातः इति दृश्यते । ११ तमे दिनाङ्के "निक्केई एशियाई रिव्यू" इत्यस्मिन् प्रतिवेदने उक्तं यत् थाई पर्यटकाः "दक्षिणकोरियायात्रायां प्रतिबन्धं कुर्वन्तु" इति सामाजिकमाध्यमस्य हैशटैग् इत्यनेन प्रभाविताः इव दृश्यन्ते ।"कोरियादेशे प्रवेशः नास्ति" इति लेबलम्"गतवर्षे कोरिया-देशस्य आप्रवासन-ब्यूरो-द्वारा अहं अङ्गीकृतः अभवम्, तत्क्षणमेव पुनः बैंकॉक्-नगरं प्रेषितः" इति पूर्वोत्तर-देशस्य कलासिन्-प्रान्तस्य ४२ वर्षीयः गृहपालकः निक्केई-एशियन-रिव्यू-पत्रिकायाः समीपे अवदत् पुनः दक्षिणकोरियादेशं प्रति मम जीवने सर्वाधिकं तनावपूर्णं यात्रा आसीत् ।शिया नामिका महाविद्यालयस्य छात्रा थाईलैण्ड्देशे ग्लोबल टाइम्स् इति संवाददातारं १२ दिनाङ्के अवदत् यत् अन्तिमेषु वर्षेषु थाईलैण्ड्देशिनः दक्षिणकोरियादेशं गच्छन् न केवलं अधिकवारं वीजां न दत्तवन्तः, अपितु ते सर्वदा तस्य उचितं स्पष्टं च व्याख्यानं प्राप्तुं असमर्थाः अभवन् वीजा-अस्वीकाराः बहवः थाई-देशिनः स्वस्य असन्तुष्टिं ऑनलाइन-रूपेण प्रकटयिष्यन्ति ।जापानीमाध्यमेषु इदमपि उल्लेखितम् यत् दक्षिणकोरियादेशस्य कठोरप्रवेशनिरीक्षणेन दक्षिणकोरियादेशम् आगताः केचन थाईदेशिनः अपि दूरीकृताः ये इलेक्ट्रॉनिकपूर्वानुमोदनं प्राप्तवन्तः एते थाईपर्यटकाः विमानटिकटं, होटलं वा यात्रापूर्वभुगतानं वा प्राप्तुं असमर्थाः अभवन्, यस्य परिणामेण शतशः वा... सहस्राणि अपि । कोरियादेशस्य सीमाशुल्क-अधिकारिणः स्वस्य पासपोर्ट्-पत्रेषु प्रवेश-अस्वीकार-मुद्रिकाभिः मुद्रितवन्तः, येन तेषां अन्यदेशेषु प्रवेशः कठिनः अभवत् दक्षिणकोरियादेशः थाईलैण्ड्देशस्य अवैधकार्यकर्तृणां कृते एतस्य समस्यायाः दोषं ददाति।गतवर्षस्य अन्तिमत्रिमासे "दक्षिणकोरियातः प्रतिबन्धितः" इति लेबलयुक्तः अयं विषयः सामाजिकमाध्यमेषु प्रसारितुं आरब्धवान् "यात्रा" इति विषये लेखाः। "दक्षिणकोरियादेशस्य बहिष्कारः" इति विषयः थाईदेशस्य सामाजिकमाध्यमेषु प्रायः प्रतिमासं प्रचलति ।३० जुलै दिनाङ्के दक्षिणकोरियादेशस्य पर्यटनविभागेन घोषितं यत् गतवर्षस्य तस्मिन् एव काले २०,००० जनानां तुलने गतमासे दक्षिणकोरियादेशं प्रति थाईदेशस्य पर्यटकानाम् संख्या १९.५% न्यूनीभूता, अयं च सप्तमः मासः क्रमशः न्यूनः अभवत्“चीनदेशस्य पर्यटनस्थलम्”अस्मिन् परिस्थितौ बहवः थाई पर्यटकाः चीनदेशं, जापानदेशं च गतवन्तः विशेषतः चीनदेशेन थाईदेशस्य पर्यटकानाम् आकर्षणं कृतम् अस्ति । सुप्रसिद्धयात्राकम्पनीनां निड्नोई ट्रैवल्, ट्रैवलजीड् इत्येतयोः सर्वेक्षणस्य आँकडानुसारम् अस्य वर्षस्य अन्ते थाईदेशस्य जनानां कृते सर्वाधिकं लोकप्रियं गन्तव्यं चीनदेशः अस्तिथाईलैण्ड्-बहिः-यात्रा-सङ्घस्य (TTAA) उपाध्यक्षः उत्ताचैः अवदत् यत् अधिकानि आकर्षणानि सन्ति इति अतिरिक्तं चीनदेशः थाईलैण्ड्-देशेभ्यः अनेकाः प्रमुखाः गैर-पर्यटन-प्रलोभनानि अपि प्रदाति - वीजा-रहित-प्रवेशः सस्ताः च विकल्पाः, तथैव चीनस्य "उत्तमाः महान् दृश्याः" च महान् वातावरणं च” इति ।थाईलैण्ड्देशस्य पर्यटनप्राधिकरणे कार्यं कुर्वती कण्डिलः मुख्यतया चीनीयकार्याणां विपणेन सह सम्बद्धतां धारयति सा थाईलैण्डदेशे "ग्लोबल टाइम्स्" इति संवाददात्रे अवदत् यत् अस्मिन् वर्षे चीनदेशं गच्छन्तीनां थाईलैण्ड्देशीयानां संख्यायां महती वृद्धिः अभवत् -मुक्तनीतिः तथा च न्यूनबजटयात्राव्ययः , चीनीयफैशनवस्तूनि इत्यादयः सर्वे चीनदेशयात्रायाः लाभाः सन्ति।”निड्नोई कम्पनीयाः प्रमुखः अवदत् यत् यद्यपि आर्थिकस्थित्या थाईदेशस्य बजटं न्यूनीकृतं तथापि चीनस्य वीजामुक्तनीत्या थाईपर्यटकानाम् अधिकविकल्पाः प्राप्ताः। टीटीएए-अनुमानस्य अनुसारं यतः अस्मिन् वर्षे मार्चमासस्य प्रथमदिनाङ्के चीनदेशात् चीनदेशात् प्रवेशवीजानां मुक्तिः अभवत्, अतः अस्मिन् वर्षे थाईलैण्डदेशात् १२ लक्षं जनाः चीनदेशं गमिष्यन्ति, यत् २०१९ तमे वर्षे प्रायः दुगुणं भवतिटीटीएए-अध्यक्षः चार्नेङ्ग् इत्यनेन उक्तं यत् वर्तमानपरिस्थितौ चीनदेशः थाई-देशवासिनां कृते सर्वाधिकं लोकप्रियं पर्यटनस्थलं जातम्, यतोहि यात्रासङ्कुलाः "मूल्येन स्पर्धां कर्तुं शक्नुवन्ति" इति अपि ।उताचाई इत्यनेन उक्तं यत् चीनदेशस्य चतुर्दिवसीययात्रायां प्रतिव्यक्तिं प्रायः २२,००० बाट् (प्रायः ४,४६० युआन्) मूल्यं भवति, यत् दक्षिणकोरियादेशस्य समानयात्रायाः कृते प्रतिव्यक्तिं ३०,००० बाट् (प्रायः ६,१०८ युआन्) मूल्यात् न्यूनम् अस्तिथाईलैण्ड्-देशस्य थाईसिरी-यात्रा-संस्थायाः एकः कर्मचारी ग्लोबल-टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् चीन-देशस्य यात्रायाः व्ययः दक्षिणकोरिया-देशस्य यात्रायाः अपेक्षया बहु न्यूनः अस्ति अतः अपि महत्त्वपूर्णं यत् "चीनदेशे अत्यधिकाः अद्भुताः प्राकृतिकाः परिदृश्याः, सांस्कृतिकाः ऐतिहासिकाः च स्थलाः सन्ति, ये थाई-पर्यटकानाम् अतीव आकर्षकाः सन्ति।"टीटीएए इत्यस्य उपाध्यक्षः क्वालिटी एक्स्प्रेस् ट्रैवल कम्पनी इत्यस्य प्रबन्धनिदेशकः च थानापोङ्गमहोदयः अवदत् यत् चीनस्य पर्यटनस्थलानि समृद्धानि विविधानि च सन्ति, यात्रासुरक्षा च तुल्यकालिकरूपेण अधिका अस्ति। यथा, झाङ्गजियाजी-अवतारस्य चलच्चित्रनिर्माणस्थानं-चाङ्गशा, जिउझैगौ-चेङ्गडु, कुन्मिङ्ग्-डाली-लिजियाङ्ग इत्यादयः यात्रासङ्कुलाः थाईपर्यटकानाम् मध्ये किफायतीः लोकप्रियाः च सन्ति कोरिया हेराल्ड् इति पत्रिकायाः टिप्पणी अस्ति यत् दक्षिणकोरियादेशं आगच्छन्तः थाई पर्यटकाः न्यूनाः भवन्ति, परन्तु चीनदेशं गन्तुं तेषां रुचिः वर्धमाना अस्ति। सम्प्रति दक्षिणकोरियादेशेन सह पर्यटनार्थं स्पर्धां कुर्वन्तः अन्ये एशियादेशाः लाभं प्राप्नुवन्ति । "दक्षिणकोरियादेशस्य पर्यटन-उद्योगः पूर्वं जापान-देशेन सह हारितः, अधुना चीन-देशेन सह हारितः अस्ति।"पर्यटकानाम् आकर्षणार्थं ट्रेण्डी IP वृत्तात् बहिः गच्छतिन केवलं तत्, थाईलैण्ड्देशे पॉप् मार्ट् इत्यस्य पुतली लाबुबु इत्यादीनां चीनीयप्रवृत्तिक्रीडाणां लोकप्रियतायाः, विश्वे बहवः चीनीयडिजाइनरपुटस्य लोकप्रियतायाः च कारणेन थाईलैण्ड्देशस्य जनानां चीनदेशयात्रायाः उत्साहः अधिकं वर्धितः अस्तिबैंकॉक्-नगरस्य सुवर्णभूमि-विमानस्थानके चीन-देशात् थाईलैण्ड-देशं प्रति प्रत्यागच्छन्तः थाई-देशिनः सर्वदा चीन-देशात् क्रीत-क्रीडा-वस्तूनि, बृहत्-लघु-पुटयोः च वहन्ति, तथा च स्वस्य यात्रायाः "परिणामान्" सक्रियरूपेण प्रदर्शयन्ति, क्रयण-रणनीतयः च ऑनलाइन-रूपेण लिखन्ति थाई-देशिनः अपि घरेलु-पॉप्-मार्ट-सजीव-प्रसारण-कक्षेषु समुपस्थिताः आसन्, केवलं लबुबु-इत्यस्य स्नैप-अप-इत्यर्थं घरेलु-अफलाइन-भण्डारेषु विशेषयात्राः अपि कृतवन्तः । चीनीय-सेकेण्ड-हैण्ड्-व्यापार-मञ्चे ज़ियान्यु-इत्यत्र विक्रेतारः थाई-क्रेतृभ्यः आदेशं प्राप्नुयुः ये अनुवादकानां माध्यमेन संवादं कुर्वन्ति यद्यपि कदाचित् संचार-शब्दानां कारणात् चीनीय-विक्रेतारः मूकताम् अनुभवन्ति तथापि एतत् चीनीय-फैशन-क्रीडा-सामग्रीणां, थाईलैण्ड-देशे लोकप्रिय-उत्पादानाम् च प्रतिबिम्बं करोतितथ्याङ्कानि दर्शयन्ति यत् यथा यथा माङ्गलिका वर्धते तथा तथा थाई एयरवेज इत्यनेन चीनदेशं प्रति सप्ताहे ७ तः ११ यावत् विमानयानानां संख्या वर्धिता, विशेषतः युन्नाननगरस्य बीजिंग, शाङ्घाई, कुन्मिङ्ग् च गन्तुं गन्तुं च।बीजिंग-सङ्घ-विश्वविद्यालयस्य पर्यटन-विशेषज्ञः, विशिष्टः प्राध्यापकः च झाङ्ग-लिङ्ग्युन्-इत्यनेन १२ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः संवाददातृणा सह साक्षात्कारे उक्तं यत् पर्यटनस्य प्रचारार्थं पर्यटकानाम् आकर्षणे च सांस्कृतिक-आइ.पी. चीनदेशः प्रसिद्धैः पर्वतैः, नद्यैः, ऐतिहासिकस्मारकैः च इत्यादिभिः प्राकृतिकैः सांस्कृतिकैः च परिदृश्यैः सर्वदा बहूनां पर्यटकानाम् आकर्षणं कृतवान्, सम्पूर्णतया आधारभूतसंरचनाभिः, सुविधाजनकैः भुक्तिविधिभिः च पर्यटनस्य अनुभवं वर्धितवान् सांस्कृतिक-IP-निर्माणेन चीनस्य पर्यटनस्य क्षमताम् अधिकं प्रयोक्तुं शक्यते, चीनस्य पर्यटनस्य आकर्षणं वर्धयितुं शक्यते, चीनस्य पर्यटनविपण्यस्थानं च अधिकं विस्तारयितुं शक्यतेझाङ्ग लिङ्ग्युन् इत्यस्य मतं यत् “चीनदेशस्य पञ्चसहस्रवर्षीयसभ्यतायां कदापि सांस्कृतिकसामग्रीणां अभावः नास्ति तथा च लोकप्रियपात्राणां बहूनां संख्या अस्ति वयं तान् सांस्कृतिकप्रतीकरूपेण उन्नयनं परिष्कृत्य च सांस्कृतिक-आईपी-निधिं निर्मितवन्तः यत् परितः पर्यटकैः प्रियं भवति world.परन्तु झाङ्ग लिङ्ग्युन् इत्यनेन अपि स्मरणं कृतं यत् सांस्कृतिक-आईपी सामान्यतया सामाजिकफैशनेन लोकप्रियसंस्कृत्या च सह संयोजितः भवति, निरन्तरं नवीनतायाः विषये ध्यानं दातव्यम् इति। अतः सांस्कृतिक-IP-सहितं पर्यटकानाम्, विशेषतः विदेश-पर्यटकानाम् आकर्षणे विदेशेषु पर्यटकानाम् उपभोक्तृ-मनोविज्ञानस्य चीनीय-संस्कृतेः च संयोजनस्य गहनतया अन्वेषणं प्रति ध्यानं दातव्यम् ▲