प्यालेस्टिनीराष्ट्रपतिः अब्बासः रूसदेशस्य भ्रमणं आरभते
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसदेशे अस्माकं संवाददाता जिओ सिन्क्सिन्क्रेमलिन-प्रेस-ब्यूरो-द्वारा १२ दिनाङ्के प्रकाशित-वार्तानुसारं रूस-राष्ट्रपतिः व्लादिमीर्-पुटिन् १३ दिनाङ्के रूस-देशस्य भ्रमणं कुर्वतः प्यालेस्टिनी-राष्ट्रपति-अब्बास्-इत्यनेन सह वार्तालापं करिष्यति |. प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानं तीव्रताम् अपि च गाजा-पट्ट्यां अभूतपूर्वं मानवीय-आपदं दृष्ट्वा द्विपक्षीय-सहकार्यस्य अग्रे विकासस्य विषये उष्णविषयेषु चर्चायाः अतिरिक्तं मध्यपूर्वस्य स्थितिविषये अपि पक्षद्वयं विचाराणां आदान-प्रदानं करिष्यति |. TASS इति वार्तासंस्थायाः कथनमस्ति यत् अब्बासस्य रूसदेशस्य २१तमं भ्रमणम् अस्ति ।१२ दिनाङ्के प्यालेस्टिनीसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसदेशे प्यालेस्टिनीराजदूतः नोफाल् इत्यनेन उक्तं यत् रूसस्य आमन्त्रणेन अब्बासः १२ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं रूसदेशस्य भ्रमणं करिष्यति। पाकिस्तान-रूसयोः द्विपक्षीयसम्बन्धः, प्यालेस्टाइन-इजरायलयोः द्वन्द्वः च मुख्यविषयाः भविष्यन्ति इति सः अवदत् । पक्षद्वयं द्विपक्षीयसम्बन्धानां विकासानां च विषये विविधक्षेत्रेषु चर्चां करिष्यति, तथैव केचन सामान्यचिन्ताविषयेषु चर्चां करिष्यति। पक्षद्वयं गाजापट्टे विकासानां विषये अपि चर्चां करिष्यति, प्यालेस्टिनीजनानाम् "आक्रामकतायाः निरन्तरप्रतिरोधस्य" समर्थनं कथं सुदृढं कर्तुं शीघ्रं मानवीयसहायतां च कथं दातुं शक्यते इति चर्चां करिष्यति। "रूसः यत् भूमिकां कर्तुं शक्नोति तस्य विषये पक्षद्वयं चर्चां करिष्यति। वयं अतीव कठिनपरिस्थितौ स्मः, रूसदेशः च अस्माभिः सह निकटसम्बन्धः अस्ति। अस्माभिः परस्परं परामर्शः करणीयः" इति नोफाल् अवदत्।आरआईए नोवोस्टी इत्यनेन उक्तं यत् अब्बासस्य रूसयात्रा तस्मिन् समये अभवत् यदा गाजापट्टे इजरायलस्य कार्याणि महतीं क्षतिं जनयन्ति, प्यालेस्टिनी-इजरायल-सङ्घर्षः च तीव्रः भवति। अब्बासः अद्यतनसाक्षात्कारे अवदत् यत् रूसदेशस्य भ्रमणकाले सः शान्तिप्रक्रियायाः उन्नतिं कर्तुं, पाकिस्तान-रूस-योः मध्ये विभिन्नक्षेत्रेषु द्विपक्षीयसम्बन्धं सुदृढं कर्तुं, प्रासंगिकमहत्त्वपूर्णविषयेषु स्थितीनां समन्वयं कर्तुं च पुटिन्-सहितं विचाराणां आदानप्रदानं करिष्यति। सः अवदत् यत् वैश्विकराजनीतिषु रूसस्य महत्त्वपूर्णः प्रभावः अस्ति तथा च प्यालेस्टाइनदेशः अन्तर्राष्ट्रीयमध्यस्थताप्रयासेषु रूसस्य भूमिकां, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च, अन्तर्राष्ट्रीयकानूनाधारितशान्तिसन्धानस्य समर्थनस्य स्थितिं, रूसस्य प्रयत्नानाम् च अत्यन्तं मूल्यं ददाति प्यालेस्टाइनदेशे आन्तरिकशान्तिं प्रवर्धयितुं विभिन्नानां प्यालेस्टिनीगुटानाम् स्थानानां समन्वयं च कर्तुं।एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् बहुवर्षेभ्यः रूसदेशः इजरायल्-प्यालेस्टाइन-सहितैः मध्यपूर्वस्य प्रमुखैः देशैः सह स्वसम्बन्धस्य सन्तुलनं कर्तुं प्रयतते। परन्तु गतवर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् इजरायल-हमास्-योः युद्धात् आरभ्य रूसदेशः हमास-इरान्-देशयोः समीपं गतः एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् रूसदेशः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घस्य आक्रमणे इजरायलस्य प्रतिक्रियायाः बहुवारं आलोचनां कृतवान्, संयमस्य आह्वानं च कृतवान्। ▲