जर्मन-माध्यमाः : युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं “सृजनात्मकं किन्तु जोखिमपूर्णम्” अस्ति ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःअगस्तमासस्य १० दिनाङ्के जर्मनपत्रिकायाः डेर् स्पीगेल् इत्यस्य जालपुटे यूरोपीयविदेशसम्बन्धपरिषदः पूर्वीययूरोपस्य, सुरक्षानीतिस्य, सैन्यरणनीत्याः च विशेषज्ञस्य गुस्ताव ग्रेसेल् इत्यस्य अनन्यसाक्षात्कारः प्रकाशितः साक्षात्कारस्य विषयवस्तु निम्नलिखितरूपेण संकलितः अस्ति ।
"डेर् स्पीगेल्" इत्यनेन पृष्टं यत् - किं युक्रेनदेशः कुर्स्क् इत्यत्र आक्रमणं कृत्वा अस्मिन् युद्धे विजयं प्राप्तवान् ?
ग्रेसेल् उत्तरं दत्तवान् यत् यद्यपि युक्रेन-सेना महतीं प्रगतिम् अकरोत्, अनेकानि स्थानानि अपि कब्जितवती तथापि दीर्घकालं यावत् कब्जितक्षेत्राणि धारयितुं कठिनं भविष्यति। युक्रेन-सेना यथा यथा गभीरं रूस-देशे गच्छति तथा तथा अधिकं सैनिकानाम्, शस्त्र-व्यवस्थानां च निवेशः कर्तव्यः भवति ।
युक्रेनदेशेन एतत् आक्रमणं न तु बलिष्ठत्वात् आरब्धम् । युक्रेन-सेनायाः समीपे रूसीसेनायाः इव सैनिकाः, गोलाबारूदः च नास्ति । अद्यापि डोन्बास्-नगरे रूसीसैनिकाः आक्रमणं कुर्वन्ति । तत्र नियोजिताः बहवः युक्रेनदेशस्य सैन्यदलाः विकलाङ्गाः अभवन्, तेषां स्थाने नूतनसैनिकाः प्रतीक्षन्ते, परन्तु एतानि नवीनसैनिकाः अधुना कुर्स्क्-नगरं प्रेष्यन्ते परिणामाभावेन युक्रेनदेशेन अधुना सृजनात्मकं किन्तु जोखिमपूर्णं रणनीतिं स्वीकुर्वितुं निर्णयः कृतः अस्ति ।
प्रश्नः- युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसदेशः युक्रेनविरुद्धं यत् युद्धं प्रारब्धवान् तस्य दबावं अनुभवितव्यम्। भवन्तः कीदृशे दबावे सन्ति ?
अ: युक्रेन-नेतृत्वं रूस-देशं वार्तायां बाध्यं कर्तुं आशास्ति, तदर्थं च तस्य सौदामिकी-चिप्स्-इत्यस्य आवश्यकता वर्तते। इदानीं ते अपेक्षां कुर्वन्ति यत् शीघ्रमेव रूसीक्षेत्रं तुल्यकालिकरूपेण अल्पव्ययेन कब्जां कृत्वा उत्तोलनं प्राप्नुयुः।
परन्तु मम न्यूनतया विश्वासः अस्ति यत् पुटिन् युक्रेनदेशं शरणं दत्त्वा वार्तामेजं प्रति प्रत्यागन्तुं बाध्यं कर्तुं उद्दिश्य स्वस्य वार्तापूर्वशर्ताः उल्लिखति। आक्रमणं रूसीप्रचाराय अवश्यमेव लज्जाजनकम् आसीत्, परन्तु तत् सह्यम् आसीत् । कुर्स्क्-नगरं तस्मिन् परिधिभागे स्थितम् अस्ति यस्य विषये रूसीनेतृत्वं न्यूनतया चिन्तयति । ते तत्र हानिं गृह्णीयुः, न तु वार्तालापं कर्तुं बाध्यन्ते।
प्रश्नः- किं भवन्तः वदन्ति यत् युक्रेनदेशेन दुर्गणना कृता?
उत्तरम् : यदि युक्रेन-सेना तत्र कतिपयान् मासान् यावत् धारयितुम् इच्छति तर्हि असह्य-सैन्य-व्ययः दास्यति। अग्रपङ्क्तिविस्तारेण रूसदेशः सर्वेभ्यः अपि अधिकं लाभः भवति । अस्मिन् अधिकानि शस्त्राणि, गोलाबारूदं, सैनिकाः च सन्ति, दीर्घतरमोर्चेषु नियोक्तुं शक्यते । आश्चर्यद्वारा युक्रेनदेशः यत् लाभं प्राप्तवान् तत् शीघ्रमेव हानिरूपेण परिणतुं शक्नोति।
प्रश्नः- कुर्स्क-नगरे युक्रेन-सेनायाः प्रगतिः युद्धस्य मार्गं कथं परिवर्तयिष्यति ?
उत्तरम् : सर्वोत्तमः परिदृश्यः अस्ति यत् रूसीसेना युक्रेनसेनायाः सहितुं न शक्नोति। युक्रेनदेशिनः स्वकब्जक्षेत्रस्य विस्तारं करिष्यन्ति तथा च समीपस्थं क्षेत्रं नियन्त्रयिष्यन्ति स्म - यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् इत्यादि महत्त्वपूर्णं सामरिकं आधारभूतसंरचना अपि अस्ति अन्ततः एकः सम्झौता भविष्यति यत्र रूस-युक्रेन-देशयोः कुर्स्क्-आदि-भूमिः खार्कोव-नगरस्य परितः कब्जितक्षेत्राणां कृते अदला-बदली भविष्यति, ततः केनचित् प्रकारेण युद्धविरामः भविष्यति
सर्वाधिकं दुष्टं परिदृश्यं यत् पुटिन् कुर्स्क्-नगरं प्रति अधिकानि सैनिकाः प्रेषयिष्यति । रूसीसेना प्रथमं युक्रेनसेनायाः आक्रमणं निवारयिष्यति ततः पराजयं करिष्यति। तावत्पर्यन्तं डोन्बास्-नगरे युक्रेन-सैन्यदलः स्वस्य युद्धप्रभावशीलतां क्षीणं कृत्वा अग्रपङ्क्तिरक्षणं कर्तुं न शक्नोति तत्रत्याः अग्रपङ्क्तिः पतनस्य अनन्तरं युक्रेनदेशेन कुर्स्क्-नगरात् स्वसैनिकाः निष्कास्य उडोन्-देशः सुदृढीकरणं कर्तव्यं भविष्यति । वुडोङ्ग् अधिकं क्षेत्रं नष्टं करिष्यति। ततः रूसदेशः युद्धे विजयस्य आशां पुनः प्रज्वलयिष्यति।
प्रश्नः- पाश्चात्त्यदेशाः अस्याः परिस्थितेः विषये कथं प्रतिक्रियां दास्यन्ति ?
अ: युक्रेनदेशः अविश्वसनीयः साहसिकः इति दृष्टः भवेत्। कुर्स्क-कार्यक्रमः युक्रेन-देशस्य सैन्यस्य अन्त्यं वर्तयितुं शक्नोति । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)