2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी उपग्रहसमाचारसंस्थायाः १२ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसदेशस्य कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान् सः अवदत् यत् कुर्स्क-प्रान्तस्य तात्कालिकसमस्यायाः समाधानस्य विषये इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् रूसी-रक्षा-मन्त्रालयेन शत्रुं क्षेत्रस्य क्षेत्रात् बहिः निष्कासितव्यम् |.
पुटिन् इत्यनेन उक्तं यत् कीवः कुर्स्कक्षेत्रे स्वस्य कार्याणां माध्यमेन स्वस्य भविष्यस्य वार्ताकारस्य स्थितिं सुधारयितुम् प्रयतते।
पुटिन् उक्तवान् यत् कुर्स्कक्षेत्रे युक्रेनदेशेन कृतानि कार्याणि युद्धसंपर्करेखायां रूसीसैनिकानाम् अग्रेसरणं निवारयितुं उद्दिश्यते। सः अवदत् यत् कीवस्य उत्तेजनानाम् अभावे अपि रूसीसैनिकाः सम्पूर्णे सम्पर्करेखायां अग्रे गच्छन्ति।
पुटिन् उक्तवान् यत् शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य सर्वाणि लक्ष्याणि च सिद्धानि भविष्यन्ति।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन १२ दिनाङ्के उक्तं यत् कुर्स्क्-दिशि युद्धे १६१० युक्रेन-सैनिकाः मृताः, घातिताः च, ३२ युक्रेन-टङ्काः च नष्टाः
स्रोतः - सन्दर्भ समाचारः सीसीटीवी समाचारग्राहकः