बेलारूस् विडियो विमोचयति: युक्रेनदेशस्य ड्रोन् "नाटो इलेक्ट्रॉनिक उपकरणैः पूर्णम्"।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १२ दिनाङ्के समाचारःरूस टुडे टीवी जालपुटे अगस्तमासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बेलारूसस्य रक्षामन्त्रालयेन पूर्वं स्ववायुक्षेत्रे निपातितस्य युक्रेनदेशस्य ड्रोन्-विमानस्य भग्नावशेषस्य एकं भिडियो प्रकाशितम्।
तस्मिन् भिडियायां ड्रोन्-पक्षस्य ज्वलितधातुखण्डाः इव दृश्यन्ते स्म, तस्य शरीरस्य भागः च काननक्षेत्रे विकीर्णः दृश्यते स्म । बेलारूस-सैन्येन तस्य प्रकारस्य ड्रोन्-इत्यस्य विस्तरेण वर्णनं न कृतम् । केचन ड्रोन्-विमानाः रूसदेशे एव समाप्ताः, यारोस्लाव्-नगरस्य समीपे च निपातिताः ।
समाचारानुसारं बेलारूस-देशस्य मीडिया-माध्यमेन ज्ञातं यत्, ड्रोन्-यानानि नाटो-इत्यस्य विविधैः इलेक्ट्रॉनिक-उपकरणैः पूरितानि सन्ति, यत्र अमेरिकन-निर्मित-सक्रिय-अन्तेना, बेल्जियम-देशस्य नेविगेशन-प्रणाली च सन्ति "निपातितं ड्रोन् नाटो-इञ्जिनीयरैः सह (युक्रेन-देशेन) संयोजितं दृश्यते स्म" इति बेलारूसी-समाचार-संस्थायाः सूचना अस्ति ।
एतावता कीव-देशः, तस्य पाश्चात्य-समर्थकाः वा अस्मिन् विषये टिप्पणीं न कृतवन्तः इति प्रतिवेदने सूचितम् । अस्य विषये बेलारूस्-देशेन बेलारूस्-देशे युक्रेन-देशस्य प्रभारी-सङ्घटनं आहूय विरोधः कृतः । बेलारूसस्य विदेशमन्त्रालयेन युक्रेनदेशस्य एतादृशानां कार्याणां कारणेन स्थितिः अधिका भवितुम् अर्हति इति चेतवति, भविष्ये एतादृशाः घटनाः न भवेयुः इति कीव्-नगरेण आह। (संकलित/झाङ्ग यिनिंग) २.