समाचारं

वैज्ञानिकाः फ्लोरोसेन्ट् प्रोटीन् तथा ओपिओइड् रिसेप्टर् इत्येतयोः संलयनद्वारा वास्तविकसमये ओपिओइड् पेप्टाइड् बन्धनप्रक्रियाणां निरीक्षणार्थं नवीनाः प्रतिदीप्तिजाँचकाः विकसयन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने एव कैलिफोर्नियाविश्वविद्यालयस्य डेविस्-नगरस्य प्रत्यक्ष-पीएचडी-स्नातकः, वर्तमानकाले च स्टैन्फोर्ड-विश्वविद्यालये पोस्टडॉक्टरेल्-संशोधनं कुर्वन् डोङ्ग-चुन्याङ्गः संयुक्तरूपेण एकं नूतनं आनुवंशिकरूपेण एन्कोडेड्-फ्लोरोसेण्ट्-जाँचं विकसितवान्, यत् न्यूरोपेप्टाइड्-गतिविज्ञानस्य अध्ययनार्थं अभिनव-उपकरणं प्रदाति


चित्र |.

समाचारानुसारं .अस्य अध्ययनस्य मूलविचारः अस्ति यत् प्रतिदीप्तप्रोटीनानां ओपिओइडग्राहकैः सह संलयनं करणीयम् तथा च ग्राहकरूपरेखायां परिवर्तनेन कारणेन प्रतिदीप्तिसंकेतेषु परिवर्तनस्य माध्यमेन वास्तविकसमये ओपिओइड् पेप्टाइड्-सम्बद्धानां बन्धनप्रक्रियायाः प्रतिबिम्बं करणीयम्

अस्मिन् कालखण्डे डोङ्ग चुन्याङ्ग इत्यादिभिः मुख्यत्रयस्य ओपिओइड् रिसेप्टर् उपप्रकारस्य - κ रिसेप्टर, δ रिसेप्टर तथा μ रिसेप्टर इत्येतयोः कृते क्रमशः तत्सम्बद्धानि फ्लोरोसेन्ट् प्रोब्स् κLight, δLight तथा ​​μLight इति डिजाइनं कृतम्

एवं प्रकारेण न केवलं भिन्नप्रकारस्य ओपिओइड् पेप्टाइड् भेदं कर्तुं शक्यते, अपितु एककोशिकस्तरस्य उच्चस्थानिकसमयसंकल्पेन सह संकेतपरिचयः प्राप्तुं शक्यते


(स्रोतः प्रकृति तंत्रिका विज्ञान)

नवीनप्रतिदीप्तिजाँचकानां विकासेन अनुप्रयोगेन च अस्य अध्ययनस्य उद्देश्यं बहुस्तरात् ओपिओइड् पेप्टाइडप्रणाल्याः कार्याणि नियामकतन्त्राणि च गभीररूपेण अन्वेष्टुं भवति

एतेन न केवलं जनाः भावनात्मके प्रेरकव्यवहारे च ओपिओइड्-प्रणाल्याः भूमिकां अवगन्तुं साहाय्यं करिष्यन्ति, अपितु सम्बन्धितमानसिकरोगाणां अवगमने चिकित्सायाश्च नूतनाः अन्वेषणाः अपि प्राप्यन्ते

आणविकस्तरस्य ग्राहक-लिगाण्ड्-अन्तर्क्रियाणां, कोशिकीय-परिपथ-स्तरस्य संकेत-प्रदानस्य, समग्र-व्यवहार-स्तरस्य च कार्यात्मक-विनियमनस्य अध्ययनेन, एषा उपलब्धिः ओपिओइड्-प्रणाल्याः अध्ययने क्रान्तिकारी-प्रगतिः आनेतुं शक्नोति इति अपेक्षा अस्ति

एतत् अन्तःजातीय-ओपिओइड्-प्रणाल्याः उत्तम-अवगमनस्य दिशि महत्त्वपूर्णं पदानि गृह्णाति तथा च ओपिओइड्-पेप्टाइड-प्रणाल्याः अध्ययनार्थं बहुमूल्यं नूतनं साधनं प्रदाति

अन्तःजातीय-कृत्रिम-ओपिओइड्-इत्यस्य अन्वेषणं वर्तमान-न्यूरोविज्ञान-“उपकरण-पेटिके” महत् परिवर्तनं भवति तथा च ओपिओइड्-संकेतस्य उत्तमं स्थानिक-समय-नमूनाकरणं जनयितुं शक्नोति

एतेन न केवलं तंत्रिकाविज्ञानस्य मूलभूतसंशोधनस्य विकासः प्रवर्धितः भविष्यति, अपितु वेदनाप्रबन्धनम्, व्यसनचिकित्सा इत्यादीनां नैदानिकप्रयोगानाम् नूतनाः सम्भावनाः अपि उद्घाटिताः भविष्यन्ति।


(स्रोतः प्रकृति तंत्रिका विज्ञान)


ओपिओइड् न्यूरोपेप्टाइड् इत्यस्य “स्थितिः” आरभ्यताम्

समाचारानुसारं तंत्रिकाविज्ञानस्य क्षेत्रे ओपिओइड् न्यूरोपेप्टाइड् प्रणाली मूलस्थानं धारयति ।

एकस्य प्रमुखस्य न्यूरोमॉड्यूलेटरी पदार्थस्य रूपेण ओपिओइड् पेप्टाइड्स् वेदनाबोधः, पुरस्कारव्यवहारः, भावनात्मकप्रतिक्रिया, व्यसनं च इत्यादीनां बहुविधशारीरिकविकृतिप्रक्रियाणां नियमने अनिवार्यभूमिकां निर्वहति

परन्तु अन्तःजातीय-ओपिओइड्-पेप्टाइड्-प्रणाल्याः विषये गहनं शोधं तकनीकीसाधनेन दीर्घकालं यावत् सीमितम् अस्ति ।

यद्यपि इम्यूनोहिस्टोकेमिस्ट्री तथा रेडियोलिगाण्ड् बन्धनप्रयोगाः इत्यादयः पारम्परिकाः शोधपद्धतयः स्थिर-ओपिओइड्-पेप्टाइड्-वितरण-सूचनाः प्रदातुं शक्नुवन्ति तथापि जीवित-तंत्रिका-तन्त्रे ओपिओइड्-पेप्टाइड्-इत्यस्य गतिशील-विमोचन-प्रक्रियायाः, सूक्ष्म-स्थानिक-समय-वितरण-प्रतिमानस्य च ग्रहणं कठिनं भवति

विशेषतः यदा विशिष्टेषु तंत्रिकापरिपथेषु ओपिओइड् पेप्टाइड्-कार्यस्य अन्वेषणं भवति तथा जटिलव्यवहारस्थितौ ओपिओइड् पेप्टाइड्-विमोचनस्य गतिशीलपरिवर्तनस्य अन्वेषणं भवति तदा विद्यमानाः प्रौद्योगिकयः प्रायः अपर्याप्ताः भवन्ति

उपर्युक्तानि अटङ्कानि भङ्गयितुं डोङ्ग चुन्याङ्गः तस्य सहकारिभिः सह आनुवंशिकसङ्केतनस्य आधारेण एषा ओपिओइड् रिसेप्टर् फ्लोरोसेन्ट् प्रोब् रणनीतिः विकसिता

पूर्वं डोङ्ग चुन्याङ्गस्य डॉक्टरेट्-परिवेक्षकेन कैल्शियम-आयन-जाँच-यंत्रं GCaMP3 इति विकसितम् आसीत्, यत् बहुजातीयेषु मस्तिष्क-तंत्रिका-क्रियाकलापस्य विश्लेषणार्थं प्रतिदीप्ति-प्रयोगं कर्तुं शक्नोति, यत् उच्च-स्थानिक-काल-संकल्पेन सह तंत्रिका-क्रियाकलापस्य पत्ताङ्गीकरणे महत्त्वपूर्णं योगदानं ददाति

तया कैल्शियम आयनप्रोब्स् इत्यस्य अनुकूलनार्थं अपि निश्चिता आधारः स्थापितः सम्प्रति कॅल्शियम आयनप्रोब्स् इत्यस्य GCaMP श्रृङ्खला तंत्रिकाविज्ञानस्य क्षेत्रे व्यापकरूपेण उपयोगः कृतः अस्ति ।

प्रशिक्षकस्य डोङ्ग चुन्याङ्गस्य उपर्युक्ताः उपलब्धयः नूतनानां न्यूरोट्रांसमीटर्-जाँचस्य विकासस्य आधारं स्थापितवन्तः ।

स्वस्य मार्गदर्शकस्य मार्गदर्शनेन डोङ्ग चुन्याङ्गः विगतकेषु वर्षेषु रक्त-शिफ्ट्ड् डोपामाइन्-जाँचस्य अध्ययने भागं गृहीतवान्, सेरोटोनिन्-जाँचद्वयं च अन्यविविध-न्यूरोपेप्टाइड्-अन्वेषकद्वयं च विकसितवान्

तस्मिन् एव काले डोङ्ग चुन्याङ्गः पेकिङ्ग् विश्वविद्यालयस्य प्रोफेसर ली युलोङ्ग इत्यस्य दलेन सह सहकार्यं कृत्वा न्यूरोट्रांसमीटर् प्रोब्स् इत्यस्य विकासस्य अनुप्रयोगस्य च समीक्षापत्रं प्रकाशितवान् एतेषां अनुभवानां कारणात् अधिकजटिल-ओपिओइड्-पेप्टाइड्-अन्वेषणानाम् अन्वेषणस्य अन्वेषणं तस्य कृते अभवत् ।

अस्य आधारेण डोङ्ग चुन्याङ्ग इत्यनेन अवगतम् यत् ओपिओइड् पेप्टाइड् अन्वेषणस्य विकासे पूर्वं विकसितानां न्यूरोट्रांसमीटर् अन्वेषणानाम् अपेक्षया अधिकानि आव्हानानि सन्ति ।

ओपिओइड् पेप्टाइड्-प्रणाल्याः जटिलता, यस्मिन् बहुविध-अन्तर्जात-ओपिओइड्-पेप्टाइड्, बहु-ग्राहक-उपप्रकाराः च सन्ति, अत्यन्तं विशिष्ट-जाँच-विकासः विशेषतया कठिनं करोति

अन्येषां च अन्वेषकाणां विपरीतम्, ओपिओइड् पेप्टाइड् अन्वेषणानाम् विकासाय अनुसरणं कर्तुं सज्जं सूत्रं नास्ति । अस्य अर्थः अस्ति यत् प्रत्येकं अन्वेषणरूपं व्यक्तिगतरूपेण परिकल्पयितुं एकैकं सत्यापनीयं च आवश्यकं भवति, येन कार्यभारः जटिलता च बहु वर्धते ।

यथा, ग्राहककार्यं निर्वाहयन् इष्टतमं प्रतिदीप्तप्रोटीनप्रवेशस्थानं, संयोजनक्रमं च अन्वेष्टुम् आवश्यकम् । अस्मिन् काले आणविकजीवविज्ञानस्य बहु कार्यं प्रवृत्तम्, यत्र शतशः भिन्नानां रूपाणां परिकल्पना, निर्माणं, परीक्षणं च अभवत् ।

इन विट्रो लक्षणीकरणचरणस्य समये प्रत्येकस्य अन्वेषणरूपस्य विभिन्नेषु ओपिओइड् पेप्टाइड्स् तथा रिसेप्टर् उपप्रकारेषु प्रतिक्रियायाः सावधानीपूर्वकं मूल्याङ्कनं करणीयम् अस्ति अन्वेषणस्य गतिशीलपरिधिः, संवेदनशीलता, चयनात्मकता, प्रतिक्रियागतिविज्ञानं च विस्तृतनिर्धारणं च समाविष्टम् ।

बहूनां संख्यायां इन् विट्रो-लक्षणीकरणप्रयोगानाम् माध्यमेन डोङ्ग चुन्याङ्ग इत्यादयः बृहत्तरगतिशीलपरिधियुक्ताः, अधिकसंवेदनशीलतायाः, अधिकविशिष्टतायाः च सह रूपान्तराणां परीक्षणं कृतवन्तः

तदनन्तरं, ते अन्वेषणस्य विशिष्टतायाः विषये सत्यापनकार्यं कृतवन्तः, तथा च डायनोर्फिन-नॉकआउट-मूषकाणां वन्य-प्रकारस्य मूषकाणां च मध्ये प्रयोगेषु BLA-NAc-परिपथस्य ऑप्टोजेनेटिक-उत्तेजनस्य उपयोगं कृत्वा लिंगस्य कृते κLight-विशिष्टतां सिद्धयन्ति स्म

एतेन न केवलं एतत् सुनिश्चितं भवति यत् जटिल-तंत्रिका-वातावरणेषु अन्वेषणं अद्यापि विशिष्टतां संवेदनशीलतां च निर्वाहयितुं शक्नोति, अपितु शारीरिक-स्थितौ उपयोक्तारः यदा अन्वेषणस्य उपयोगं कुर्वन्ति तदा अन्वेषणस्य विश्वसनीयता अपि सुनिश्चितं भवति


(स्रोतः प्रकृति तंत्रिका विज्ञान)


असंख्यपुनरावृत्तिः, असफलता, अनुकूलनं, पुनरावृत्तिः च

डोङ्ग चुन्याङ्ग इत्यनेन उक्तं यत् अस्य शोधस्य एकं लक्ष्यं एतेषां नूतनानां अन्वेषणानाम् औषधविज्ञानीयगुणानां व्यापकरूपेण लक्षणं विट्रो इत्यत्र तथा च पृथक्कृतमस्तिष्कस्लाइस् इत्यत्र अस्ति।

अस्मिन् भिन्न-भिन्न-अन्तर्जात-कृत्रिम-ओपिओइड्-पेप्टाइड्-कृते अन्वेषणानाम् सापेक्षता, चयनात्मकता, गतिज-लक्षणं च निर्धारयितुं समावेशः अस्ति

पारम्परिकरेडियोलिगैण्ड्-बन्धन-प्रयोगैः सह तेषां तुलनां कृत्वा ते सत्यापयितुं आशां कुर्वन्ति यत् एते अन्वेषणाः ग्राहकैः सह ओपिओइड्-पेप्टाइड्-इत्यस्य अन्तरक्रियां सम्यक् प्रतिबिम्बयन्ति वा इति

तत्सह, शारीरिकस्थितौ तस्य अनुप्रयोगमूल्यं सुनिश्चित्य अन्वेषणस्य अभिव्यक्तिः अन्तःजातीय-ओपिओइड्-ग्राहकानाम् सामान्यकार्यं प्रभावितं करिष्यति वा इति अपि मूल्याङ्कनं आवश्यकम् अस्ति

अस्य अध्ययनस्य द्वितीयं लक्ष्यं मस्तिष्कस्य ऊतकयोः ओपिओइड् पेप्टाइड्-प्रसारलक्षणानाम् अन्वेषणार्थं एतेषां अन्वेषणानाम् उपयोगः अस्ति ।

पूर्वं ओपिओइड् पेप्टाइड् मुख्यतया आयतनपरिवहनद्वारा कार्यं कुर्वन्ति इति विश्वासः आसीत् । परन्तु प्रसारस्य विशिष्टविस्तारस्य, गतिस्य च प्रत्यक्षसाक्ष्यस्य अद्यापि अभावः अस्ति ।

अस्य कृते शोधसमूहेन प्रकाशसंवेदनशील-ओपिओइड्-पेप्टाइड-पूर्ववर्तीनां मुक्तिं कृत्वा प्रतिदीप्ति-संकेतेषु परिवर्तनस्य एकत्रैव निरीक्षणार्थं चतुरः प्रकाश-विपाक-प्रयोगस्य परिकल्पना कृता, येन प्रथमवारं ओपिओइड्-पेप्टाइड्-प्रसार-प्रक्रियायाः वास्तविक-समय-निरीक्षणं परिमाणात्मक-विश्लेषणं च प्राप्तम्

अस्य प्रयोगस्य माध्यमेन .ते न केवलं ओपिओइड् पेप्टाइड् इत्यस्य प्रसारनित्यं प्रकाशितवन्तः, अपितु ओपिओइड् पेप्टाइड् संकेतानां स्थानिकविस्तारं अवगन्तुं महत्त्वपूर्णं आधारं अपि प्रदत्तवन्तः

अस्य अध्ययनस्य तृतीयं लक्ष्यं इष्टतमविद्युत् उत्तेजनामापदण्डान् निर्धारयितुं आसीत् ये अन्तःजातीय-ओपिओइड्-पेप्टाइड्-विमोचनं प्रेरयन्ति, यत् ओपिओइड्-पेप्टाइड्-कार्यस्य अध्ययनार्थं विवो-मध्ये महत्त्वपूर्णम् अस्ति

मस्तिष्कस्य स्लाइस् मध्ये उत्तेजनातीव्रता, उत्तेजना आवृत्तिः, उत्तेजना अवधिः च व्यवस्थितरूपेण समायोजयित्वा, तथैव प्रतिदीप्तिजाँचस्य प्रतिक्रियायाः निरीक्षणं कृत्वा, दलं सर्वाधिकं प्रभावी उत्तेजनाविधिं अन्वेष्टुं आशास्ति, येन विद्युत्शारीरिकप्रयोगानाम् आप्टोजेनेटिकप्रयोगानाञ्च निश्चिता आधारः स्थापितः

जीवितपशुप्रयोगेषु ते एतान् प्रतिदीप्तजाँचकान् ऑप्टोजेनेटिक-प्रविधिभिः सह संयोजयित्वा विशिष्ट-तंत्रिका-परिपथेषु ओपिओइड्-पेप्टाइड्-विमोचनस्य गतिशीलतायाः अन्वेषणं कृतवन्तः

उदाहरणार्थं, नाभिक-एकुम्बेन्स्-मध्ये κLight-अन्वेषकं, एमिग्डाला-मध्ये प्रकाश-संवेदनशीलं आयन-चैनलं च अभिव्यक्तं कृत्वा विशिष्ट-प्रक्षेपणानां सक्रियीकरणं सटीकरूपेण नियन्त्रयितुं शक्यते तथा च परिणामस्वरूपं अन्तःजातीय-डायनोर्फिन-विमोचनं वास्तविकसमये अवलोकयितुं शक्यते

अस्य दृष्टिकोणस्य लाभः अस्ति यत् एतत् न केवलं अपूर्वं कालगतं स्थानिकं च संकल्पं प्रदाति, अपितु ओपिओइड् पेप्टाइड्-विमोचनस्य स्थानिकविशिष्टतां अपि प्रकाशयति

तदतिरिक्तं, शोधदलेन निम्नलिखित अन्वेषणमपि कृतम्: जटिलव्यवहारस्थितौ ओपिओइड् पेप्टाइडविमोचनस्य गतिशीलपरिवर्तनस्य अन्वेषणं, यथा भयस्य कण्डिशनिङ्गस्य पुरस्कारशिक्षणस्य च समये।

स्वतन्त्रतया गच्छन्तीषु पशुषु फाइबर ऑप्टिक प्रकाशमापनं कृत्वा डोङ्ग चुन्याङ्ग इत्यादयः विशिष्टव्यवहारसम्बद्धेषु ओपिओइड् पेप्टाइड् संकेतेषु परिवर्तनं गृहीतुं अन्वेषणानाम् उपयोगं कृतवन्तः

सः अद्यापि स्मरणं करोति यत् प्रथमवारं सः जीवितमूषकेषु अन्तःजातीय-ओपिओइड्-पेप्टाइड्-विमोचनस्य क्षणं सफलतया गृहीतवान् । "अस्माभिः अन्वेषकस्य अनुकूलनार्थं कतिपयवर्षेभ्यः व्यतीतः, अन्ततः इन् विट्रो इत्यत्र एकस्य रूपस्य पुष्टिः कृता यस्य सफलतापूर्वकं इन विवो इत्यत्र उपयोगः अपेक्षितः अस्ति" इति सः अवदत् ।

विशेषतः ते κLight प्लाज्मिड् इत्येतत् एडेनो-सम्बद्धे विषाणुरूपेण संकुलितवन्तः, मूषकमस्तिष्कक्षेत्रस्य निर्देशांकैः परिचिताः भूत्वा, ते विषाणुस्य कपाल-अन्तर्गत-इञ्जेक्शन् आरब्धवन्तः, ततः मूषकस्य मस्तिष्के अन्वेषणस्य अभिव्यक्ततां प्रतीक्षन्ते स्म

“असंख्यातानां पुनरावृत्तीनां, असफलतानां, अनुकूलनानां, पुनरावृत्तीनां च अनन्तरं यदा अहं प्रकाश-अभिलेखन-सङ्गणक-पर्दे κLight-अन्वेषणं दृष्टवान् यदा भय-कण्डिशनिङ्ग-उत्तेजनं प्रगच्छति स्म, तदा उज्ज्वल-संकेत-शिखर-आदयः एकस्य पश्चात् अन्यस्य दृश्यमानाः आरब्धाः, येन अहं यथार्थतया प्रेरितवान् उक्तवान्‌।

परन्तु वैज्ञानिकतर्कशीलता तं शीघ्रमेव पश्चात् आकर्षितवती, तस्य सिद्धं कर्तव्यम् आसीत् यत् सः यत् दृष्टवान् तत् κLight इत्यनेन ज्ञातस्य डायनोर्फिनस्य संकेतः एव न तु अन्येषां कलाकृतीनां

उपर्युक्तघटनायाः पुनरुत्पादनक्षमतां बहुभिः मूषकैः सिद्धं कृत्वा शोधदलेन विभिन्नप्रयोगानाम् परिकल्पना कृता, विशेषतः डायनोर्फिन नॉकआउटमूषकाणां उपयोगेन प्रकाशजननप्रयोगाः, येन सिद्धं कृतं यत् डायनोर्फिनस्य अभावे तथा च समाने उत्तेजने, शोधदलेन सुईतः कोऽपि संकेतः न दृश्यते, तेन अन्वेषणस्य सटीकता, विशिष्टता च प्रदर्शिता ।

अन्ते यदा प्रत्येकं प्रयोगः प्रबलविशिष्टतायाः उच्चसंकेत-शब्द-अनुपातस्य च परिणामं सूचयति स्म तदा सर्वे अन्ततः स्वस्य रोमाञ्चं मुक्तवन्तः ।


(स्रोतः प्रकृति तंत्रिका विज्ञान)

अन्ते "आनुवंशिकरूपेण एन्कोडेड् बायोसेन्सर् इत्यनेन सह ओपिओइड् न्यूरोपेप्टाइड डायनामिक्स इत्यस्य अनलॉकिंग्" इति शीर्षकेण नेचर न्यूरोसाइंस (IF 21.2) इत्यस्मिन् सम्बन्धितपत्रं प्रकाशितम्


चित्र |.

वाशिङ्गटनविश्वविद्यालयस्य डोङ्ग चुन्याङ्गः राजारामगोवरीशङ्करः च सहलेखकाः सन्ति ।

वाशिङ्गटनविश्वविद्यालयस्य प्रोफेसरः माइकल आर ब्रुचास्, सैन् डिएगो-नगरस्य कैलिफोर्निया-विश्वविद्यालयस्य प्रोफेसरः मैथ्यू आर बङ्गहार्टः, मैक्स प्लैङ्क् फ्लोरिडा तंत्रिकाविज्ञानसंस्थायाः प्रोफेसरः तियान लिन् च सह-सम्बद्धलेखकरूपेण कार्यं कुर्वन्ति

एतया उपलब्ध्या डोङ्ग चुन्याङ्गः राष्ट्रियस्वास्थ्यसंस्थायाः टोनी शिपेन्बर्ग् युवा अन्वेषकः पुरस्कारं प्राप्तवान् ।

आवेदनसंभावनायाः दृष्ट्या : १.

प्रथमं मूलभूत-तंत्रिकाविज्ञानसंशोधनेषु तस्य उपयोगः कर्तुं शक्यते ।

अस्मिन् समये निर्मितः ओपिओइड् रिसेप्टर् फ्लोरोसेन्ट् प्रोब् जनान् तंत्रिकातन्त्रे ओपिओइड् पेप्टाइड् इत्यस्य गतिशीलपरिवर्तनानां अधिकसटीकरूपेण अवलोकनं मापनं च कर्तुं शक्नोति, तस्मात् विभिन्नेषु तंत्रिकाप्रक्रियासु ओपिओइड्-तन्त्रस्य विशिष्टां भूमिकां प्रकाशयितुं साहाय्यं करिष्यति, यथा learning, Memory effect, भावना नियमन प्रभाव इत्यादि।

द्वितीयं, वेदनासंशोधनार्थं तस्य उपयोगः कर्तुं शक्यते ।

वेदना-मॉड्यूलेशन-मध्ये ओपिओइड्-प्रणाली प्रमुखा भूमिकां निर्वहति । अतः तीव्रवेदनास्थितिषु दीर्घकालीनवेदनास्थितिषु च ओपिओइड् पेप्टाइड्-विमोचनप्रतिमानानाम् अध्ययनार्थं अस्य अन्वेषणस्य उपयोगः अपेक्षितः अस्ति, येन अधिकप्रभाविणः वेदनाप्रबन्धनरणनीतयः विकसितुं साहाय्यं भविष्यति

तृतीयम्, व्यसनतन्त्रस्य अध्ययनार्थं तस्य उपयोगः कर्तुं शक्यते ।

यथार्थसमये पुरस्कारपरिपथेषु ओपिओइड् पेप्टाइड्-क्रियाकलापस्य निरीक्षणेन वयं मादकद्रव्यव्यसनस्य न्यूरोबायोलॉजिकल-आधारं अधिकतया अवगन्तुं शक्नुमः, नूतन-उपचारानाम् विकासाय सुरागं च प्रदातुं शक्नुमः |.

चतुर्थं, औषधविकासाय, औषधपरीक्षणाय च अस्य उपयोगः कर्तुं शक्यते ।

अर्थात्, एतस्य अन्वेषणस्य उपयोगः उच्च-थ्रूपुट-परीक्षणार्थं भवितुं शक्नोति यत् नूतनानां ओपिओइड्-ग्राहक-मॉड्यूलेटर्-परिचये सहायतां करोति, येन सुरक्षितानि अधिक-प्रभाविणीनि वेदना-निवारक-औषधानि विकसितुं साहाय्यं भवति

पञ्चमम्, मनोविकारविषये संशोधने अस्य उपयोगः कर्तुं शक्यते ।

ओपिओइड्-प्रणाल्याः भावना-नियमनस्य च निकटसम्बन्धं दृष्ट्वा अस्य अन्वेषणस्य उपयोगः अवसादः, चिन्ता च इत्यादीनां मनोदशाविकारानाम् तंत्रिकातन्त्रस्य अध्ययनार्थं भविष्यति इति अपेक्षा अस्ति

षष्ठं, न्यूरोइमेजिंग् अनुप्रयोगेषु अस्य उपयोगः कर्तुं शक्यते ।

यदा एतेषां अन्वेषणानाम् परिवर्तनं भवति तदा मानवमस्तिष्के ओपिओइड्-प्रणाल्याः क्रियाकलापस्य अवलोकनार्थं अनाक्रामक-मस्तिष्क-प्रतिबिम्ब-प्रविधिषु तेषां उपयोगः अपेक्षितः भवति

सप्तमम्, अस्य उपयोगः न्यूरोमोड्यूलेशन-प्रौद्योगिक्याः विकासाय कर्तुं शक्यते ।

ऑप्टोजेनेटिक्स अथवा रासायनिक आनुवंशिकी इत्यनेन सह मिलित्वा एते अन्वेषणाः ओपिओइड्-प्रणाल्याः सम्बद्धानां रोगानाम् उपचारार्थं अधिकसटीक-न्यूरोमोड्यूलेशन-तकनीकानां विकासे सहायकाः भविष्यन्ति इति अपेक्षा अस्ति

अष्टमम्, व्यवहार-तंत्रिका-विज्ञान-संशोधने अस्य उपयोगः कर्तुं शक्यते ।

अर्थात् जटिलसामाजिकव्यवहारः निर्णयनिर्माणं च इत्यादिषु उन्नतसंज्ञानात्मककार्येषु ओपिओइड्-प्रणाल्याः भूमिकायाः ​​अध्ययनार्थं तस्य उपयोगः भवति ।

नव, तस्य उपयोगः मादकद्रव्यस्य दुरुपयोगस्य निवारणाय कर्तुं शक्यते ।

ओपिओइड्-प्रणाल्याः कार्यस्य गहनतया अवगमनं प्राप्तुं अधिकप्रभाविणः मादकद्रव्यस्य दुरुपयोगनिवारणरणनीतयः शैक्षिकपद्धतयः च विकसितुं साहाय्यं कर्तुं शक्नुवन्ति ।

दशमम्, व्यक्तिगतचिकित्सायाः कृते तस्य उपयोगः कर्तुं शक्यते ।

पशुमाडलयोः विभिन्नेषु व्यक्तिषु ओपिओइड्-प्रणाल्याः प्रतिक्रियायाः भेदानाम् अध्ययनेन, व्यक्तिगतवेदनाचिकित्सायाः व्यसनप्रबन्धनस्य च सैद्धान्तिकं आधारं प्रदातुं शक्नोति

एकत्र गृहीत्वा एतेषां सम्भाव्यप्रयोगानाम् अपेक्षा अस्ति यत् ते न केवलं तंत्रिकाविज्ञाने मूलभूतसंशोधनं उन्नतयन्ति अपितु नैदानिकचिकित्सा, औषधविकासः, जनस्वास्थ्यनीतिः च महत्त्वपूर्णं प्रभावं जनयितुं शक्नुवन्ति।

अवश्यं मूलभूतसंशोधनात् व्यावहारिकप्रयोगं प्रति गन्तुं बहुवर्षेभ्यः शोधस्य सत्यापनस्य च आवश्यकता भविष्यति।

भविष्ये च : १.

प्रथमं विद्यमानानाम् अन्वेषणानाम् कार्यक्षमतायाः उन्नतिः भविष्यति ।

अर्थात् विद्यमानस्य न्यूरोपेप्टाइड-अन्वेषकाणां विशिष्टतायां, संवेदनशीलतायां, गतिशीलपरिधिषु, गतिजगुणेषु च सुधारः ।

अस्मिन् अधिकजटिलप्रोटीन-इञ्जिनीयरिङ्ग-रणनीतयः समाविष्टाः भवितुम् अर्हन्ति, यथा एआइ-सहायतायुक्तः निर्देशितः विकासः, संरचनात्मकजीवविज्ञानेन निर्देशितः तर्कसंगतः डिजाइनः इत्यादयः ।

द्वितीयं, अधिकानि न्यूरोपेप्टाइड्स् लक्ष्यं कृत्वा फ्लोरोसेन्ट् प्रोब्स् विकसिताः भविष्यन्ति।

अर्थात् अन्येषु न्यूरोपेप्टाइड्-प्रणालीषु, न्यूरोट्रांसमीटरेषु, न्यूरोमॉड्यूलेटर्षु च विद्यमान-अनुभवस्य विस्तारः ।

तृतीयम्, विद्यमानानाम् अन्वेषणानाम् अन्यैः प्रतिबिम्बन-विधिभिः सह संयोजनं कुर्वन्तु ।

उदाहरणार्थं, न्यूरोपेप्टाइड्-अन्वेषकाणां सुपर-रिजोल्यूशन-माइक्रोस्कोपी-सहितं अथवा लघुकृत-द्वि-फोटॉन्-माइक्रोस्कोपी-सहितं संयोजनेन जनाः उपकोशिकीय-स्तरस्य अथवा स्वतन्त्रतया गच्छन्तीनां पशूनां न्यूरोपेप्टाइड्-विमोचन-गतिशीलतां अवलोकयितुं शक्नुवन्ति इति अपेक्षा अस्ति

तस्मिन् एव काले बहुरङ्गप्रतिबिम्बप्रौद्योगिक्याः साहाय्येन जनाः एकत्रैव बहुविध-न्यूरोपेप्टाइड्-न्यूरोट्रांसमीटर्-इत्यस्य गतिशीलतां अवलोकयितुं शक्नुवन्ति, अतः तेषां मध्ये अन्तरक्रियाः प्रकाशिताः भवेयुः

अन्ते एतेषां अन्वेषणानाम् अनुप्रयोगः मूलभूतसंशोधनपर्यन्तं सीमितः नास्ति, अपितु औषधविकासस्य क्षेत्रे विस्तारस्य क्षमता अपि अस्ति, अर्थात् नूतनानां न्यूरोसाइकियाट्रिकौषधानां आविष्कारे सहायतार्थं उच्च-थ्रूपुट-परीक्षण-मञ्चानां विकासः भवति

न्यूरोपेप्टाइड-जाँचस्य कृते, एतत् उच्चतर-स्थानिक-समय-संकल्पं, व्यापक-आणविक-वैविध्यं, अधिकजटिल-व्यवहार-प्रतिमानं च प्रति न्यूरोविज्ञान-संशोधनस्य विकासं अपि निरन्तरं प्रवर्धयिष्यति, मस्तिष्क-कार्यं अवगन्तुं नूतनानां उपचार-रणनीतयः च विकसितुं समर्थनं प्रदास्यति


सन्दर्भाः : १.

1.डोंग, सी., गोवरीशंकर, आर., जिन, वाई.ए. आनुवंशिकरूपेण संकेतितैः जैवसंवेदकैः सह ओपिओइड् न्यूरोपेप्टाइड् गतिशीलतां अनलॉक् करणं। Nat Neurosci (2024). https://doi.org/10.1038/s41593-024-01697-1

संचालन/टाइपसेटिंग्: सः चेन्लोङ्ग

01/

02/

03/

04/

05/