समाचारं

सेवानिवृत्तेः अनन्तरं व्यवसायं आरभत! ६६ वर्षे IPO कृते त्वरितम्! भगिनी काओ देवाङ्गः राजधानीबाजारे नृत्यति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुजियान्-प्रान्तस्य फुकिङ्ग्-नगरे काओ-परिवारः सर्वदा काओ-डेगन-काओ-देवाङ्ग-इत्येतयोः भ्रातृयोः कृते प्रसिद्धः अस्ति भ्राता काओ देवाङ्गः व्यापारं कृत्वा विश्वप्रसिद्धस्य फुयाओ ग्लासस्य स्थापनां कृतवान् ।

अधुना काओ डेगनस्य काओ देवाङ्गस्य च भगिनी काओ फाङ्ग इत्यस्याः अग्रे आगता यतः झेङ्गली न्यू एनर्जी बैटरी टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "झेङ्ग्ली न्यू एनर्जी" इति उच्यते) हाङ्गकाङ्ग-आईपीओ-कृते आवेदनं कृतवती निवृत्तेः अनन्तरं दशवर्षेभ्यः स्वव्यापारं आरब्धवान् काओ-परिवारस्य तृतीयः ज्येष्ठः पुत्रः कथं नूतन-ऊर्जा-उद्योगे प्रविष्टवान् ? "काचराजः" काओ देवाङ्गः स्वभगिन्याः उद्यमशीलताप्रक्रियायां का भूमिकां निर्वहति? झेङ्गली नवीन ऊर्जा कथं वर्तते ?



स्रोतः - कम्पनी आधिकारिक वेबसाइट

मूल्याङ्कनं १८.२ अरब युआन् यावत् भवति

"काचराजा" काओ देवाङ्गस्य विषये वदन् चीनस्य बृहत्तमस्य वाहनकाचस्य आपूर्तिकर्तायाः फुयाओ ग्लासस्य स्थापनायाः पौराणिकसङ्घर्षस्य इतिहासस्य उल्लेखः सर्वदा भवति तथापि तस्य पूर्वजस्य धनस्य, भ्रातुः राजनैतिकपृष्ठभूमिः च उल्लेखः अपरिहार्यः अस्ति अन्ये चत्वारः भ्रातरः तुल्यकालिकरूपेण निम्नस्तरीयाः सन्ति ।

तेषु तृतीया भगिनी काओ फाङ्ग् १९९७ तमे वर्षे फुयाओ ग्लास् इत्यस्य निर्देशकरूपेण सम्मिलितवती, यदा सा ३९ वर्षीयः आसीत् ।

२०११ तमस्य वर्षस्य फरवरीमासे ५३ वर्षीयायाः काओ फाङ्ग इत्यस्याः उपमहाप्रबन्धकरूपेण नियुक्तिः कृता, सः वाणिज्यिककार्याणां प्रभारीरूपेण २०१४ तमस्य वर्षस्य एप्रिलमासे "व्यक्तिगतवयोः कारणात्" सेवानिवृत्तिपर्यन्तं काओ फाङ्ग् कुलम् फुयाओ ग्लास इत्यत्र कार्यं कृतवती १७ वर्षस्य ।

२०१३ तमस्य वर्षस्य मार्चमासे तस्य कार्यकाले काओ फाङ्ग्, चेन् जिचेङ्ग च, यः फुयाओ ग्लासस्य दिग्गजः अपि अस्ति, संयुक्तरूपेण न्यू झोङ्गयुआन् वेञ्चर् कैपिटल इत्यस्य स्थापनां कृतवन्तौ, तस्मिन् एव वर्षे नवम्बरमासे टोयोटा इत्यनेन सह संयुक्तरूपेण न्यू झोङ्गयुआन् टोयोटा इत्यस्य स्थापनां कृतवन्तौ, येन टोयोटा इत्यस्मै संकरवाहनानि प्रदातुं शक्यन्ते , प्लग-इन् संकरमाडलाः बैटरीप्रणालीं प्रदास्यन्ति । काओ फाङ्गः न्यू झोङ्ग्युआन् टोयोटा इत्यस्य अध्यक्षः अस्ति ।

उपर्युक्तस्य अनुभवस्य कारणात् एव यद्यपि सा फुयाओ ग्लासस्य कठिनप्रारम्भकालस्य भागं न गृहीतवती तथापि काओ फाङ्गः सेवानिवृत्तेः अनन्तरं अपि गृहे एव न तिष्ठति स्म जिचेङ्गः अगस्त २०१६ तमे वर्षे झेङ्ग्ली इत्यस्य सह-स्थापनं कृतवान् ।invest.

सूचना दर्शयति यत् चेन् जिचेङ्गः २००३ तमस्य वर्षस्य अक्टोबर्-मासे फुयाओ-ग्लास्-सङ्घस्य सदस्यः अभवत्, सः फुयाओ-ग्लास्-समूहे विविधपदेषु कार्यं कृतवान्, यत्र २०१५ तमस्य वर्षस्य अक्टोबर्-मासात् २०१६ तमस्य वर्षस्य अप्रैल-मासपर्यन्तं फुयाओ-ग्लास्-संस्थायाः कार्यकारीनिदेशकरूपेण कार्यं कृतवान्, २०११ तमस्य वर्षस्य फरवरी-मासतः २०१६ तमस्य वर्षस्य एप्रिल-मासे च सः उपमहामहत्वरूपेण कार्यं कृतवान् फुयाओ ग्लासस्य प्रबन्धकः ।

वस्तुतः तस्य भ्रातुः काओ वाङ्गडे इत्यस्य फुयाओ ग्लासः मुख्यतया वाहनानां कृते काचम् अयच्छति । काओ फाङ्ग इत्यस्य अपि तथैव भवति, यस्याः स्थापना सा कृतवती, सः विद्युत्वाहनानां मूलघटकक्षेत्रे निवेशं कुर्वन् अस्ति ।

२०१६ तमस्य वर्षस्य दिसम्बरमासे झेङ्गली इन्वेस्टमेण्ट् तथा एनआईओ इत्यस्य सहायककम्पनी वेइरान् नान्जिङ्ग् इत्यनेन संयुक्तरूपेण सुझोउ झेङ्ग्ली न्यू एनर्जी इत्यस्य स्थापना कृता, यत्र द्वयोः पक्षयोः क्रमशः ६५%, ३५% च भागः अस्ति

11 फरवरी 2019 दिनाङ्के झेङ्गली इन्वेस्टमेण्ट् इत्यनेन 160 मिलियन युआन् इत्यस्य मूल्येन पावर बैटरी निर्मातुः जियांग्सु ताफेल् इत्यस्य पंजीकृतराजधानीयाः 6.78% भागः गृहीतः, जियांग्सु ताफेल् इत्यत्र अल्पसंख्यकइक्विटी निवेशः कृतः, अपि च मे 2020 तमे वर्षे जियांग्सु ताफेल् इत्यस्य अधिग्रहणं कृतम् ।एर् इत्यस्य नियन्त्रणम् जियांगसु ताफेलस्य नवीनपञ्जीकृतपुञ्जस्य सदस्यतां स्वीकृत्य तथा च जियांगसु ताफेलस्य वर्तमानशेयरधारकाणां कृते पंजीकृतपूञ्जीम् कुलविचारेन १.०८ अरब युआन् इत्यस्य स्थानान्तरणं कृत्वा नियन्त्रणभागधारकः अभवत्

ततः परं पुनर्गठनस्य श्रृङ्खलाया: अनन्तरं काओ फाङ्ग् इत्यनेन झेङ्गली न्यू ऊर्जा इत्यस्य उपयोगः सूचीकरणसत्तारूपेण कृतः तथा च सुझोउ झेङ्गली न्यू एनर्जी तथा जियांग्सु ताफेल् इत्येतयोः व्यवसायस्य कतिपयान् भागान् समावेशितं कृत्वा अद्य सूचीकृता इति कम्पनी अभवत्

अस्मिन् अवधिमध्ये 2019 तमे वर्षे झेङ्गली न्यू एनर्जी इत्यनेन 2.4 अरब युआन सीरीज ए वित्तपोषणं सम्पन्नम्, यत्र ओशन पाइन कैपिटल, नानजिंग जियांगनिग, सीआईसीसी एसएआईसी, इमर्जिंग इंडस्ट्री फंड, दक्षिणपूर्व न्यू एनर्जी इत्यादीनां संस्थानां सहभागिता आसीत् १४.४ अरब युआन् ।

उपरि उल्लिखितः वेइरान् नानजिङ्ग् इत्यनेन सुझोउ झेङ्गली न्यू एनर्जी इत्यस्य भागं झेङ्ग्ली इन्वेस्टमेण्ट् इत्यस्मै विक्रीय झेङ्ग्ली न्यू एनर्जी इत्यस्मात् "निवृत्तः" अभवत् ।

२०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं झेङ्गली न्यू ऊर्जा इत्यनेन सिन्झोङ्गयुआन् वेञ्चर् कैपिटल, साउथईस्ट इन्वेस्टमेण्ट् होल्डिङ्ग्स्, सुचुआङ्ग् एनर्जी इन्वेस्टमेण्ट् इत्येतयोः कृते सीरीज बी वित्तपोषणस्य अपरं १ अरब युआन् पूर्णं कृतम्धनानन्तरं मूल्याङ्कनं १८.२ अरब युआन् यावत् अभवत् ।

प्रॉस्पेक्टस् दर्शयति यत् वर्तमानकाले, एकस्य समन्वितकार्यसम्झौतेः हस्ताक्षरस्य कारणेन मतदान एजेन्सीसमझौतेः च कारणात्, कम्पनीयाः अध्यक्षः काओ फाङ्गः महाप्रबन्धकः चेन जिचेङ्गः च सामूहिकरूपेण झेङ्गली न्यू एनर्जी इत्यस्य ६४.६% भागं नियन्त्रयन्ति तथा च संयुक्तरूपेण झेङ्ग्ली न्यू एनर्जी इत्यस्य नियन्त्रणं कुर्वन्ति, यत्र काओ फाङ्ग तथा चेन् जिचेङ्ग इत्येतयोः भागधारकयोः ४८.५६% भागः अस्ति, वित्तीयनिवेशकानां च कुलभागः प्रायः १६.०४% भागः अस्ति ।

तेषु वित्तीयनिवेशकानां मध्ये वुक्सी झेन्घाई, फुजियान् याओहुआ, मिनमेटल्स् युआण्डिङ्ग्, बीजिंग जियाडे, जुक्सिन् ज़िहाई, हेङ्गकिन् न्यू काइनेटिक एनर्जी, लिआन्हे जियायिंग्, औद्योगिकप्रतिभूतिनिवेशप्रबन्धनम्, अनहुई हैचुआङ्ग्, शेङ्गतुन् खननम्, मा शाओडोङ्ग्, झोङ्गताई रोन्घाओ च सन्ति

आईपीओ दैनिकद्वारा कृता मोटा-मोटी गणना दर्शयति यत् झेङ्गली इन्वेस्टमेण्ट्, सिन्झोङ्गयुआन् वेञ्चर् कैपिटल, नानजिंग मियाओडे, नानजिंग ज़ुआण्डे इत्यादीनां माध्यमेन काओ फाङ्गः परोक्षरूपेण झेङ्गली न्यू एनर्जी इत्यस्य भागस्य प्रायः २३.७७% भागं धारयतिनवीनतमनिवेशोत्तरमूल्यांकनस्य आधारेण १८.२ अरब युआन् मूल्याङ्कनं प्रायः ४.३२६ अरब युआन् अस्ति ।



तदतिरिक्तं वित्तीयनिवेशकरूपेण फुजियान् याओहुआ (पूर्णनाम "फुजियान् याओहुआ औद्योगिकग्रामविकासकम्पनी लिमिटेड्.") इत्यस्य झेङ्गली न्यू ऊर्जायाः २.६७% भागः अस्ति यस्य स्थापना मे १९९२ तमे वर्षे अभवत् तथा च मुख्यतया अचलसंपत्तिविकासे संलग्नः अस्ति सान्यी डेवलपमेण्ट् कम्पनी लिमिटेड्, यस्याः पूर्णतया काओ देवाङ्ग इत्यस्य स्वामित्वं वर्तते, तस्याः परिचालनेषु, निर्माणपरियोजनासु, सम्पत्तिप्रबन्धने, आवासपट्टे, गैर-आवासीय-अचल-सम्पत्त्याः पट्टे च ७३.५६% भागः अस्तिअन्येषु शब्देषु, काओ देवाङ्गः अप्रत्यक्षरूपेण स्वभगिन्या काओ फाङ्ग इत्यनेन स्थापितायाः झेङ्ग्ली न्यू ऊर्जायाः निवेशे भागं गृहीतवान् ।

शुद्धहानिः २.७ अरब युआन्

अतः, Zhengli Xinneng कीदृशी कम्पनी अस्ति, यस्य नवीनतमं निवेशोत्तरमूल्यांकनं १८.२ अरब युआन् यावत् अभवत्?

प्रॉस्पेक्टस् दर्शयति यत् झेङ्गली न्यू ऊर्जा एकः शक्ति-ऊर्जा-भण्डारण-बैटरी-निर्माता अस्ति, यः बहु-प्रौद्योगिकी-मार्ग-बैटरी-उत्पाद-विभागस्य विकासं चालयितुं प्रौद्योगिक्याः उपयोगं करोति कम्पनी कोशिकानां, मॉड्यूलानां, बैटरीपैक्, बैटरीसमूहानां, बैटरीप्रबन्धनप्रणालीनां च एकीकृतसमाधानं प्रदाति, तथा च पूर्णभूमि, समुद्र, वायुः अन्तरसंयोजनपरिदृश्ये (LISA) विद्युत् रासायनिक-उत्पादानाम् बृहत्-परिमाणस्य अनुप्रयोगस्य विस्तारार्थं प्रतिबद्धा अस्ति

विद्युत् बैटरीणां वर्धमानस्य विपण्यमागधायाः कारणात् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः शक्तिबैटरीविक्रयः त्रिगुणाधिकः क्रमशः २१०६.७ मेगावाटघण्टा, ३६३४.४ मेगावाटघण्टा, ५९०६.७मेगावाटघण्टा च अभवत्

परन्तु झेङ्ग्ली न्यू एनर्जी इत्यस्य समग्रः विपण्यभागः अधिकः नास्ति, सः विपण्यां दशमस्थानं प्राप्तवान् ।

चीन-विद्युत्-बैटरी-उद्योग-नवाचार-गठबन्धनस्य आँकडानां अनुसारं जनवरी-जून-मासेषु २०२४ तमे वर्षे झेङ्गली-नवीन-ऊर्जायाः समग्र-बाजार-भागः १.६१% आसीत्, यत् बाजार-अग्रणी-कम्पनीनां CATL, BYD, चीन-नवाचार-विमाननम्, Yiwei-लिथियम-ऊर्जा इत्यादीनां अपेक्षया अधिकः आसीत् बृहत् अन्तरम्। फ्रॉस्ट् एण्ड् सुलिवन् प्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे झेङ्ग्ली न्यू एनर्जी संस्थागतशक्तिबैटरीक्षमतायाः दृष्ट्या पावरबैटरीविपण्ये १० स्थाने भविष्यति२०२३ तमे वर्षे स्थापितानां क्षमतायाः वर्षे वर्षे वृद्धिदरस्य आधारेण स्थापिताक्षमतायाः दृष्ट्या विद्युत्बैटरीविपण्ये शीर्षदशकम्पनीषु झेङ्गली न्यू ऊर्जा द्वितीयस्थानं प्राप्नोति

२०२१ तः २०२३ पर्यन्तं झेङ्ग्ली न्यू ऊर्जा क्रमशः १.४९९ अरब युआन्, ३.२९ अरब युआन्, ४.१६२ अरब युआन् च परिचालन-आयं प्राप्स्यति, यत्र ६६.६% चक्रवृद्धिवार्षिकवृद्धिः भविष्यतिशुद्धहानिः क्रमशः ४०२ मिलियन युआन्, १.७२ अर्ब युआन्, ५९ कोटि युआन् च अभवत्, यत्र वर्षत्रयेषु सञ्चितहानिः २.७१२ अरब युआन् अभवत् ।

२०२४ तमे वर्षे प्रथमत्रिमासे झेङ्ग्ली न्यू एनर्जी इत्यनेन ७३७ मिलियन युआन् राजस्वं प्राप्तम्, वर्षे वर्षे २२४.३% वृद्धिः, ७ कोटि युआन् शुद्धहानिः च अभवत्

एकत्र गृहीत्वा झेङ्ग्ली न्यू एनर्जी अद्यापि लाभं न प्राप्तवती अद्यापि धनहानिम् अपि प्राप्नोति ।झेङ्गली ज़िन्नेङ्ग इत्यनेन उक्तं यत् शुद्धहानिकारणानि मुख्यतया ग्राहकस्य X इत्यस्य क्रय-आदेशानां रद्दीकरणस्य एकवारं प्रभावः, प्रौद्योगिक्याः उत्पादविकासस्य च बृहत् व्ययः, कच्चामालस्य मूल्येषु उतार-चढावः च इति कारणतः

झेङ्गली न्यू एनर्जी इत्यस्य वर्तमानग्राहकेषु बृहत् राज्यस्वामित्वयुक्ताः उद्यमाः, नवीनकारनिर्माणबलाः बहुराष्ट्रीयवाहनकम्पनयः च सन्ति, येषु FAW Hongqi, GAC Trumpchi, Leapmotor, SAIC-GM-Wuling, SAIC-GM इत्यादयः सन्ति तस्मिन् एव काले कम्पनी चाइना थ्री गॉर्ज्स्, चाइना पावर कन्स्ट्रक्शन्, डोङ्गफाङ्ग इलेक्ट्रिक् इत्यादिभिः बृहत् ऊर्जाभण्डारणकम्पनीभिः सह अपि सहकार्यं करोति वर्तमानकाले देशे विदेशे च प्रमुखैः ईवीटीओएल कम्पनीभिः सह अनुसन्धानं विकासं च विमाननप्रमाणीकरणकार्यं कुर्वती अस्ति

तेषु २०२१ तः २०२३ पर्यन्तं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे चझेङ्गली ज़िन्नेङ्गस्य शीर्षपञ्चग्राहकानाम् विक्रयराजस्वं क्रमशः कुलराजस्वस्य ८९.१%, ९०.४%, ७७.८%, ८६.६% च अभवत्, यत् बृहत्ग्राहकानाम् उपरि स्पष्टनिर्भरतां सूचयति तेषु बृहत्तमग्राहकस्य विक्रयराजस्वं क्रमशः कुलराजस्वस्य ५५.२%, २९.३%, २८.३%, ४७% च आसीत् ।

उदाहरणार्थं, २०२१ तमे वर्षे कम्पनीयाः बृहत्तमः ग्राहकः X इत्यनेन ८२८ मिलियन युआन् राजस्वस्य योगदानं कृतम्, तथापि २०२२ तमे वर्षे ग्राहकः BEV कृते त्रिगुणात्मकबैटरी-उत्पादानाम् क्रयण-आदेशःएतेन झेङ्गली ज़िन्नेङ्गस्य त्रिगुणात्मकबैटरीणां विक्रयमात्रायां विक्रयराजस्वं च न्यूनीकृतम्, यस्य विक्रयव्ययस्य, सकललाभमार्जिनस्य, वर्षस्य समग्रसञ्चालनप्रदर्शने च प्रमुखः प्रतिकूलप्रभावः अभवत्, हानिः च अधिका अभवत्