समाचारं

धनीतमः पुरुषः परिवर्तते, हुआङ्ग झेङ्गः झोङ्ग सुइसुई इत्यस्य स्थाने भवति, किं संकेतः?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धनिकतमः पुरुषः प्रतिस्थापितः अस्ति।

वर्षत्रयानन्तरं हुआङ्ग झेङ्गः झोङ्ग सुइसुइ इत्यस्य स्थाने नूतनः धनीतमः पुरुषः अभवत् ।

ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं पिण्डुओडुओ इत्यस्य ४४ वर्षीयः संस्थापकः हुआङ्ग झेङ्गः "चीनीबाटलजलस्य राजा" झोङ्ग सुइसुइ इत्यस्मै ४८.६ अब्ज अमेरिकीडॉलर् इत्येव शुद्धसम्पत्त्या अतिक्रान्तवान्, सफलतया चीनदेशस्य सर्वाधिकधनवान् पुरुषः अभवत् . झोङ्ग सुइसुइ इत्यस्य वर्तमानसम्पत्तिः ४७.४ अब्ज अमेरिकीडॉलर् अस्ति इति कथ्यते । अस्य परिवर्तनस्य आधारेण हुआङ्ग झेङ्गस्य सम्पत्तिः प्रायः ३४८.६ अरब युआन् अस्ति ।



अस्मिन् समये हुआङ्ग झेङ्गः किञ्चित् लाभेन झोङ्ग् सुइसुइ इत्यस्मै अतिक्रान्तवान्, संकेतं प्रेषितवान् ।

२०२४ तमे वर्षे पूर्ववर्ती हुरुन् ग्लोबल रिच लिस्ट् इत्यस्य अनुसारं झोङ्ग सुइसुई ४५० अरब सम्पत्त्या विश्वे २१ तमे स्थाने आसीत् । अन्येषु शब्देषु अस्मिन् वर्षे झोङ्ग सुइसुइ इत्यस्य धनं किञ्चित्पर्यन्तं संकुचितं जातम् ।

यथा वयं सर्वे जानीमः, झोङ्ग सुइसुई इत्यस्य धनं मुख्यतया सूचीकृतौ कम्पनीद्वयं, केचन असूचीकृतकम्पनयः च सन्ति, येषु नोङ्गफू स्प्रिंग्, वाण्टाई बायोटेक् च तस्य धनस्य मुख्यघटकौ स्तः प्रासंगिकसूचनानुसारं २०२४ तमे वर्षे नोङ्गफू वसन्तस्य ३०% अधिकं न्यूनता भविष्यति, वाण्टाई बायोटेक् इत्यस्य अपि १०% अधिकं पतनं भविष्यति ।

झोङ्ग सुइसुइ इत्यस्य हुआङ्ग झेङ्ग इत्यनेन किमर्थं अतिक्रान्तः इति व्याख्यातुं न कठिनम् ।

पिण्डुओडुओ इत्यस्य विषये पश्चात् पश्यन् २०२२ तमे वर्षे प्रवेशानन्तरं न्यूनमूल्यानां अन्येषां च रणनीतीनां कारणेन पिण्डुओडुओ इत्यस्य अनुकूलता २०२२ तमे वर्षे पिण्डुओडुओ इत्यस्य शेयरमूल्ये प्रायः ४०% वृद्धिः अभवत्, २०२३ तमे वर्षे च ७९% अधिकं वृद्धिः अभवत् । . यद्यपि २०२४ तमे वर्षे ५.६७% इत्यनेन किञ्चित् न्यूनता अभवत् तथापि नोङ्गफु वसन्तस्य क्षयस्य तुलने पिण्डुओडुओ इत्यस्य क्षयः बहु नासीत् ।



ज्ञातव्यं यत् हुआङ्ग झेङ्गः नूतनं मुखं नास्ति यथा पिण्डुओडुओ इत्यस्य संस्थापकत्वेन हुआङ्ग झेङ्गः झोङ्ग सुइसुई इत्यस्य अतिक्रान्तस्य कारणं वस्तुतः विपण्यप्रवृत्तौ परिवर्तनम् अस्ति।

यथा वयं सर्वे जानीमः, धनिकतमस्य परिवर्तनं विपणस्य परिवर्तनं भवति।

२०२० तमे वर्षे हुआङ्ग झेङ्ग् इत्यनेन पिण्डुओडुओ इत्यस्य निदेशकमण्डलात् राजीनामा दत्तः ततः परं सः अतीव न्यूनः प्रोफाइलं कृतवान् तथापि तस्य अधिकांशः धनः पिण्डुओडुओ इत्यस्य भागधारणाभ्यः एव प्राप्यते ।

२०२१ तमे वर्षे हुआङ्ग झेङ्गस्य व्यक्तिगतसम्पत्तिः ७१.५ अब्ज अमेरिकीडॉलर् यावत् अधिका आसीत्, प्रायः ५१३.१ अब्ज आरएमबी । विगतवर्षद्वये विपण्यपरिवर्तनेन धनं किञ्चित् संकुचितं जातम्, परन्तु अन्येषां अन्तर्जालकम्पनीनां तुलने पिण्डुओडुओ तुल्यकालिकरूपेण उत्तमस्थितौ अस्ति

सम्प्रति अन्तर्जालविपण्यं नूतनं परिवर्तनं प्रचलति यत् पिण्डुओडुओ इत्यस्य विपण्यमूल्यं न केवलं जेडी डॉट कॉम इत्येतत् अतिक्रान्तवान्, अपितु पूर्ववर्ती ई-वाणिज्यस्य नेता अलीबाबा इत्यपि अतिक्रान्तवान्।

अस्य न्यूनमूल्येन मॉडलेन सह केवलं धनवापसी मॉडलेन सह। अस्मिन् वर्षे प्रथमत्रिमासे पिण्डुओडुओ इत्यस्य राजस्वं ८६.८१२ अरब युआन् यावत् अभवत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २७.९९८ अरब युआन् आसीत्, यत् वर्षे वर्षे २४५.६१% वृद्धिः अभवत् वर्तमानविपण्यवातावरणे अद्यापि एतादृशं उच्चं वृद्धिदरं स्थापयितुं शक्नोति, यत् पिण्डुओडुओ इत्यस्य मॉडलस्य सफलतां दर्शयति ।

तथापि अस्माकं सतर्कता आवश्यकी यत् केवलं धनवापसी-प्रतिरूपस्य अपि प्रमुखाः दोषाः सन्ति, व्यापारिकसमूहस्य कृते एतत् प्रतिरूपं अस्थायित्वं वर्तते, अलीबाबा, JD.com इत्यादीनि मञ्चानि च अस्मिन् प्रतिरूपे पूर्वमेव सुधारं कृतवन्तः।

काञ्जियन वित्तस्य मतं यत् ई-वाणिज्यस्य मञ्चत्वेन न्यूनमूल्यानि उद्योगस्य प्रतिकारकं न भवन्ति यद्यपि एतेन ई-वाणिज्यस्य विकासस्य समस्यायाः समाधानं चरणबद्धरूपेण कृतम् अस्ति तथापि दीर्घकालं यावत् स्थायित्वं पर्याप्तं नास्ति। यद्यपि पिण्डुओडुओ २०२३ तः उच्चवृद्धिदरं निर्वाहयति तथापि मॉडलस्य समस्यानां कारणात् न्यूनमूल्येन आनयिता एषा प्रदर्शनवृद्धिः अन्ततः अड़चनानां सामनां करिष्यति एषः विषयः भविष्ये पिण्डुओडुओ इत्यनेन अवश्यमेव विचारणीयः

समग्रतया वयं मन्यामहे यत् हुआङ्ग झेङ्गस्य झोङ्ग सुइसुई इत्यस्य अतिक्रमणं अन्तर्जाल-उद्योगस्य कृते सकारात्मकः संकेतः अस्ति, व्याज-दर-कटन-चक्रस्य आगमनेन च अन्तर्जाल-कम्पनयः अपि नूतन-पञ्चे प्रविशन्ति |.