2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यस्य अग्रिमपीढीयाः iPhone 16 इति श्रृङ्खलायाः विमोचनात् दूरं नास्ति यद्यपि केचन प्रमुखाः उन्नयनाः नवीनताः च सन्ति तथापि केषाञ्चन विश्लेषकाणां आरक्षणं वर्तते, तेषां मतं यत् एते उन्नयनाः क्रयणस्य उत्साहं उत्तेजितुं पर्याप्ताः न भवेयुः .
न केवलं, अद्यत्वे एतादृशाः समाचाराः सन्ति यत् एप्पल् इत्यस्य iPhone 16 इत्यस्य विक्रयणं स्थिरं स्थापयितुं लक्ष्यं भविष्यति तथा च आगामिवर्षपर्यन्तं अधिकानि नवीनमाडलं न प्रक्षेपयिष्यति सरलतया वक्तुं शक्यते यत् iPhone 16 केवलं संक्रमणकालीनम् एव।
अवगम्यते यत् iPhone 16 श्रृङ्खलायां मानकसंस्करणं, Plus संस्करणं, Pro संस्करणं, Pro Max संस्करणं च सन्ति iPhone 16 Pro तथा Pro Max संस्करणयोः प्रदर्शनस्य आकारः 6.27 इञ्च्, 6.86 इञ्च् यावत् वर्धते, इतिहासे अभिलेखं स्थापयति iPhone इत्यस्य ।
iPhone 16 श्रृङ्खला A18 चिप्स् इत्यनेन अपि सुसज्जिता भविष्यति, TSMC N3E प्रक्रियायाः उपयोगेन, यस्याः कार्यक्षमतायाः ऊर्जा-दक्षतायाः च उन्नतिः अभवत्, तथा च सर्वाणि AI आवश्यकतानां समर्थनार्थं 8GB अथवा अधिकं रनिंग् मेमोरी सह मानकरूपेण आगमिष्यन्ति।
तदतिरिक्तं iPhone 16 श्रृङ्खलायाः बैटरीक्षमतायां चार्जिंगप्रौद्योगिक्यां च सुधारः भविष्यति, तथा च 40W तारयुक्तं द्रुतचार्जिंग् 20W वायरलेस् द्रुतचार्जिंग् च समर्थयिष्यति इति अपेक्षा अस्ति, येन चार्जिंगसमयः न्यूनः भविष्यति
रूपविन्यासस्य दृष्ट्या iPhone 16 श्रृङ्खला नूतनान् वर्णविकल्पान् प्रवर्तयितुं शक्नोति, Pro श्रृङ्खलायाः नीलवर्णं रद्दं कर्तुं शक्नोति, गुलाबसुवर्णं विपण्यां पुनः आगमिष्यति, Pro संस्करणं च उन्नतस्य टाइटेनियमशरीरप्रक्रियायाः उपयोगं करिष्यति